##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 68 - Krishna Vows to Fetch Parijata
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
November 1, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

          अथाष्टषष्टितमोऽध्यायः
          पारिजातहरणे कृष्णप्रतिज्ञा

वैशम्पायन उवाच

ततो जिगमिषुं तत्र नारदं मुनिसत्तमम् ।
प्रोवाच भगवान्विश्णुरप्रमेयपराक्रमः ॥2-68-1
महर्षे धर्मतत्त्वज्ञ स्वर्गं गत्वा त्वयानघ ।
दृष्ट्वा सदस्यान्देवस्य त्रिपुरघ्नस्य धीमतः ॥2-68-2
अनाज्ञया मद्वचनाद्विज्ञाप्यः पाकशासनः ॥
संभावयित्वा भ्रातृत्वं पौराणं वेत्सि यन्मुने ॥2-68-3
यमस्राक्षीन्मुनिश्रेष्ठो भगवान्कश्यपस्तरुम् ।
पारिजातं पुरादित्याः सुखार्थं धर्मसत्तमः ॥2-68-4
स पुण्यमतिसौभाग्यं ददाति तरुसत्तमः ।
तव दत्तं पुरा दानं व्रतेन तरुमुत्तमम् ॥2-68-5
देवीभिर्धर्मनित्याभिर्धर्मार्थममरोत्तम ।
दत्तं श्रुत्वाभिकाङ्क्षन्ति दातुं पत्न्यो मम प्रभो ॥2-68-6
पुण्यार्थं दानधर्मार्थं मम प्रीत्यर्थमेव च ।
आनाययद्द्वारवतीं पारिजातं महाद्रुमम् ॥2-68-7
दत्ते दाने पुनः स्वर्गं तरुं त्वं नेतुमर्हसि ।
स वाच्य एवं भगवान्बलभिद्भगवंस्त्वया ॥2-68-8
तथा तथा प्रयत्नश्च कार्योऽस्मिन्मुनिसत्तम ।
यथा तरुवरं दद्यात्पार्जातं सुरेश्वरः ॥2-68-9
तत्र दूतगुणं तावत्पश्यामस्ते तपोधन ।
संभाव्या सर्वकृत्यानां सम्पद्धि त्वयि मे मता ॥2-68-10
एवं नारायणेनोक्तो नारदो भगवानृषिः ।
प्रहस्योवाच केशिघ्नमिदं वाक्यं तपोधनः ॥2-69-11
बाढमेवम् प्रवक्ष्यामि यदुमुख्य सुरेश्वर ।
न तु दास्यति देवेन्द्रः पारिजातं कथञ्चन ॥2-68-12
मन्दरं पर्वतश्रेष्ठं दानवैस्त्रिदशैस्तथा ।
निक्षिप्य तोयधौ पूर्वं पारिजातः समाहृतः ॥2-68-13
मन्दरात्पर्वतश्रेष्ठान्नयितुं प्रेषितः पुरा ।
पारिजातं हरेणापि लोककर्त्रा जनार्दन ॥2-68-14
स्वयं विज्ञापितो गत्वा ततः शक्रेण शङ्करः ।
आक्रीडद्रुम उद्याने शच्याः स्यादिति याचितः ॥1-68-15
तथास्त्विति वरो दत्तो महदेवेन चानघ ।
न च नीतः पारिजातो मन्दरं चित्रकन्दरम् ॥1-68-16
क्रीडावृक्षः स शच्येति व्यपदेशेन मोक्षितः ।
महेन्द्रेण महाबाहो पारिजातस्ततः पुरा ॥2-68-17
प्रियार्थमुमया साक्षात्पारिजातवनं हरः ।
गव्यूतिशतविस्तीर्णं मन्दरस्यैव कन्दरम् ॥2-68-18
न तत्र सूर्यभाः कृष्ण प्रविशन्ति नगोत्तमे ।
न च  चन्द्रप्रभा शीता नैव कृष्ण सदागतिः ॥2-58-19
शीतोष्णे छन्दतस्तत्र शैलपुत्र्या भवन्ति हि ।
स्वयंप्रभं वनं तद्धि महादेवस्य तेजसा ॥2-68-20
वर्जयित्वा महादेवौ सगनौ यदुनन्दन ।
मां चान्यस्तद्वनं दिव्यं न प्रयाति कथञ्चन ॥2-68-21
स्रवन्ति तत्र वार्ष्णेय पारिजाताः समन्ततः ।
सर्वरत्नानि मुख्यानि मनसा काङ्क्षितानि वै ॥2-68-22
गणास्तान्युपभुञ्जन्ति प्रवराणां महात्मनाम् ।
आज्ञया देवदेवस्य लोकनाथस्य केशव ॥2-68-23 
पारिजाताद्बहुगुणं फलं तेषां तथा वनम् ।
अभिमानं प्रभाश्चैव गुणा भूरिगुणास्तथा ॥2-68-24
मूर्तिमन्तश्च ते वृक्षाः सोमं देवं वृषध्वजम् ।
उपतिष्ठन्ति सततं प्रवरैः सह केशव ॥2-68-25
रौद्रेन तेजसा जुष्टा दुःखैर्हीनाः सुखान्विताः ।
तरवो मन्दरे ते हि  दयिताः शैलकन्यया ॥2-68-26
प्रविवेशान्धको नाम घोरस्तत्र महाबलः ।
दैतेयो वरदानेन दर्पितः पापनिश्चयः ॥2-68-27
स हतो देवदेवेन हरेणामित्रघातिना ।
अवध्यः सर्वभूतानां वृत्राद्दशगुणं बली ॥2-68-28
एवं दुह्खं न ते देव पारिजातं प्रदास्यति ।
पुष्कराक्ष सहस्राक्षः सत्यमेतद्ब्रवीमि ते ॥2-68-29
सततं सहितो देव्या शच्या स हि वरद्रुमः ।
सर्वकामप्रदः कृष्ण तथेन्द्राय महौजसे ॥2-68-30

श्रीभगवानुवाच 
मुने तद्युज्यते साधु महादेवेन धीमता ।
यच्छचीकारणं कृत्वा न नीतः स तरुः पुरा ॥2-68-31
स ज्येष्ठः सर्वभूतानां लोककृत्प्रभवोऽव्ययः ।
पारावर्यस्य सदृशं कृतवानिति मे मतिः ॥2-68-32
अहम्  यवीयान्देवस्य सर्वथा बलघातिनः ।
लालनीयश्च भगवञ्जयन्त इव सत्तम ॥2-68-33 
सर्वथा भगवांस्तावदुपायैर्बहुविस्तरैः ।
करोतु यत्नं प्रीत्यर्थं शक्तो ह्यसि तपोधन ॥2-68-34
मया मुने प्रतिज्ञातं पुण्यार्थं सत्यभामया ।
स्वर्गादिहानयिष्यामि पारिजातमिति प्रभो ॥2-68-35
मया तदनृतं कर्तुं कथं शक्यम् तपोधन ।
नानृतं हि वचो विप्र प्रोक्तं पूर्वं मयानघ ॥2-68-36
मयि भग्नप्रतिज्ञे वै लोकानां विप्लवो भवेत् ।
यन्मया हि मुनिश्रेष्ठ लोकधर्मा गुणान्विताः ।
परिवार्यः स्थितौ सर्वे  स कथम् ह्यनृतं वदेत् ॥2-68-37
   न देवगन्धर्वगणा न राक्षसा 
          न चासुरा नैव च यक्षपन्नगाः ।
   मम प्रतिज्ञामपहन्तुमुद्यता
          मुने समर्थाः खलु भद्रमस्तु ते ॥2-68-38
   स पारिजातं यदि न प्रदास्यति 
          प्रयाच्यमानो भवतामरेश्वरः ।
   ततः शचीव्यामृदितानुलेपने 
          गदां विमोक्ष्यामि पुरंदरोरसि ॥2-68-39
   इति प्रवाच्यो यदि सामपूर्वकं
          प्रयाच्यमानो न तरुम् प्रयच्छति ।
   सुनिश्चयम् मद्गमनाय सर्वथा
          त्वयापि कार्यः खलु तत्र निश्चयः ॥2-68-40

 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
       नारदकृष्णभाषणेऽष्टषष्टितमोऽध्यायः