##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 68 - Krishna Vows to Fetch Parijata Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, November 1, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथाष्टषष्टितमोऽध्यायः पारिजातहरणे कृष्णप्रतिज्ञा वैशम्पायन उवाच ततो जिगमिषुं तत्र नारदं मुनिसत्तमम् । प्रोवाच भगवान्विश्णुरप्रमेयपराक्रमः ॥2-68-1 महर्षे धर्मतत्त्वज्ञ स्वर्गं गत्वा त्वयानघ । दृष्ट्वा सदस्यान्देवस्य त्रिपुरघ्नस्य धीमतः ॥2-68-2 अनाज्ञया मद्वचनाद्विज्ञाप्यः पाकशासनः ॥ संभावयित्वा भ्रातृत्वं पौराणं वेत्सि यन्मुने ॥2-68-3 यमस्राक्षीन्मुनिश्रेष्ठो भगवान्कश्यपस्तरुम् । पारिजातं पुरादित्याः सुखार्थं धर्मसत्तमः ॥2-68-4 स पुण्यमतिसौभाग्यं ददाति तरुसत्तमः । तव दत्तं पुरा दानं व्रतेन तरुमुत्तमम् ॥2-68-5 देवीभिर्धर्मनित्याभिर्धर्मार्थममरोत्तम । दत्तं श्रुत्वाभिकाङ्क्षन्ति दातुं पत्न्यो मम प्रभो ॥2-68-6 पुण्यार्थं दानधर्मार्थं मम प्रीत्यर्थमेव च । आनाययद्द्वारवतीं पारिजातं महाद्रुमम् ॥2-68-7 दत्ते दाने पुनः स्वर्गं तरुं त्वं नेतुमर्हसि । स वाच्य एवं भगवान्बलभिद्भगवंस्त्वया ॥2-68-8 तथा तथा प्रयत्नश्च कार्योऽस्मिन्मुनिसत्तम । यथा तरुवरं दद्यात्पार्जातं सुरेश्वरः ॥2-68-9 तत्र दूतगुणं तावत्पश्यामस्ते तपोधन । संभाव्या सर्वकृत्यानां सम्पद्धि त्वयि मे मता ॥2-68-10 एवं नारायणेनोक्तो नारदो भगवानृषिः । प्रहस्योवाच केशिघ्नमिदं वाक्यं तपोधनः ॥2-69-11 बाढमेवम् प्रवक्ष्यामि यदुमुख्य सुरेश्वर । न तु दास्यति देवेन्द्रः पारिजातं कथञ्चन ॥2-68-12 मन्दरं पर्वतश्रेष्ठं दानवैस्त्रिदशैस्तथा । निक्षिप्य तोयधौ पूर्वं पारिजातः समाहृतः ॥2-68-13 मन्दरात्पर्वतश्रेष्ठान्नयितुं प्रेषितः पुरा । पारिजातं हरेणापि लोककर्त्रा जनार्दन ॥2-68-14 स्वयं विज्ञापितो गत्वा ततः शक्रेण शङ्करः । आक्रीडद्रुम उद्याने शच्याः स्यादिति याचितः ॥1-68-15 तथास्त्विति वरो दत्तो महदेवेन चानघ । न च नीतः पारिजातो मन्दरं चित्रकन्दरम् ॥1-68-16 क्रीडावृक्षः स शच्येति व्यपदेशेन मोक्षितः । महेन्द्रेण महाबाहो पारिजातस्ततः पुरा ॥2-68-17 प्रियार्थमुमया साक्षात्पारिजातवनं हरः । गव्यूतिशतविस्तीर्णं मन्दरस्यैव कन्दरम् ॥2-68-18 न तत्र सूर्यभाः कृष्ण प्रविशन्ति नगोत्तमे । न च चन्द्रप्रभा शीता नैव कृष्ण सदागतिः ॥2-58-19 शीतोष्णे छन्दतस्तत्र शैलपुत्र्या भवन्ति हि । स्वयंप्रभं वनं तद्धि महादेवस्य तेजसा ॥2-68-20 वर्जयित्वा महादेवौ सगनौ यदुनन्दन । मां चान्यस्तद्वनं दिव्यं न प्रयाति कथञ्चन ॥2-68-21 स्रवन्ति तत्र वार्ष्णेय पारिजाताः समन्ततः । सर्वरत्नानि मुख्यानि मनसा काङ्क्षितानि वै ॥2-68-22 गणास्तान्युपभुञ्जन्ति प्रवराणां महात्मनाम् । आज्ञया देवदेवस्य लोकनाथस्य केशव ॥2-68-23 पारिजाताद्बहुगुणं फलं तेषां तथा वनम् । अभिमानं प्रभाश्चैव गुणा भूरिगुणास्तथा ॥2-68-24 मूर्तिमन्तश्च ते वृक्षाः सोमं देवं वृषध्वजम् । उपतिष्ठन्ति सततं प्रवरैः सह केशव ॥2-68-25 रौद्रेन तेजसा जुष्टा दुःखैर्हीनाः सुखान्विताः । तरवो मन्दरे ते हि दयिताः शैलकन्यया ॥2-68-26 प्रविवेशान्धको नाम घोरस्तत्र महाबलः । दैतेयो वरदानेन दर्पितः पापनिश्चयः ॥2-68-27 स हतो देवदेवेन हरेणामित्रघातिना । अवध्यः सर्वभूतानां वृत्राद्दशगुणं बली ॥2-68-28 एवं दुह्खं न ते देव पारिजातं प्रदास्यति । पुष्कराक्ष सहस्राक्षः सत्यमेतद्ब्रवीमि ते ॥2-68-29 सततं सहितो देव्या शच्या स हि वरद्रुमः । सर्वकामप्रदः कृष्ण तथेन्द्राय महौजसे ॥2-68-30 श्रीभगवानुवाच मुने तद्युज्यते साधु महादेवेन धीमता । यच्छचीकारणं कृत्वा न नीतः स तरुः पुरा ॥2-68-31 स ज्येष्ठः सर्वभूतानां लोककृत्प्रभवोऽव्ययः । पारावर्यस्य सदृशं कृतवानिति मे मतिः ॥2-68-32 अहम् यवीयान्देवस्य सर्वथा बलघातिनः । लालनीयश्च भगवञ्जयन्त इव सत्तम ॥2-68-33 सर्वथा भगवांस्तावदुपायैर्बहुविस्तरैः । करोतु यत्नं प्रीत्यर्थं शक्तो ह्यसि तपोधन ॥2-68-34 मया मुने प्रतिज्ञातं पुण्यार्थं सत्यभामया । स्वर्गादिहानयिष्यामि पारिजातमिति प्रभो ॥2-68-35 मया तदनृतं कर्तुं कथं शक्यम् तपोधन । नानृतं हि वचो विप्र प्रोक्तं पूर्वं मयानघ ॥2-68-36 मयि भग्नप्रतिज्ञे वै लोकानां विप्लवो भवेत् । यन्मया हि मुनिश्रेष्ठ लोकधर्मा गुणान्विताः । परिवार्यः स्थितौ सर्वे स कथम् ह्यनृतं वदेत् ॥2-68-37 न देवगन्धर्वगणा न राक्षसा न चासुरा नैव च यक्षपन्नगाः । मम प्रतिज्ञामपहन्तुमुद्यता मुने समर्थाः खलु भद्रमस्तु ते ॥2-68-38 स पारिजातं यदि न प्रदास्यति प्रयाच्यमानो भवतामरेश्वरः । ततः शचीव्यामृदितानुलेपने गदां विमोक्ष्यामि पुरंदरोरसि ॥2-68-39 इति प्रवाच्यो यदि सामपूर्वकं प्रयाच्यमानो न तरुम् प्रयच्छति । सुनिश्चयम् मद्गमनाय सर्वथा त्वयापि कार्यः खलु तत्र निश्चयः ॥2-68-40 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि नारदकृष्णभाषणेऽष्टषष्टितमोऽध्यायः