##Harivamsha Maha Puranam - Part 2 -vishnu Parva
Chapter 69 - Indra Unwilling to Part with Parijata Tree
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
October 2, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

अथैकोनसप्ततिमोऽध्यायः
 इन्द्रस्य पारिजातदानेऽसंमतिः

वैशम्पायन उवाच 
नारदोऽथ मुनिर्गत्वा महेन्द्रसदनं प्रति ।
तां रात्रिमवसत्तत्र ददृशे च महोत्सवम् ॥2-69-1
तत्रादित्या महात्मानो वसवश्च सुरोत्तमाः ।
राजर्षयश्च विद्वांसः स्वर्गताः कर्मभिः शुभैः ॥2-69-2
नागा यक्षाश्च सिद्धाश्च चारणाश्च तपोधनाः ।
ब्रह्मर्षयश्च शतशो देवर्शिमनवस्तथा ॥2-69-3
सुपर्णश्च महात्मानो मरुतश्च महाबलाः ।
दिवौकसां निकायाश्च शतशोऽन्ये समागताः ॥2-69-4
उपर्युपरि सर्वेषां सोमदेवो महेश्वरः ।
तस्थावमितविक्रान्तः स्वैर्गणैः परिवारितः ॥2-69-5
देवर्षिभिर्मुनिश्रेष्ठैः संवृतः सर्वभावनः ।
कल्पान्तरसहस्रेषु क्षयो येषां न विद्यते ॥2-69-6
यानर्चयन्ति सततं देवा देवेश्वरोपमाः ।
आत्मज्ञा नावलेपान्धा ये च धर्मपथि स्थिताः ॥2-69-7
रुद्राश्च काश्यपा देवमध्युपासन्त भारत ।
स्कन्दश्च भगवानग्निर्गङ्गां च सरितां वरा ॥2-69-8
अर्चिष्मांस्तुम्बुरुश्चैव भारिश्च वदतां वरः ।
नेतारो देवदेवानामेते हि तपसान्विताः ॥22-69-9
एताननुविधीयन्ते सर्वदेवगणा नृप । 
धर्मनित्यास्तपोनित्याः सतां मार्गमुपाश्रिताः ॥2-69-10
ये त्विमे मानुषा देवानर्चयन्ति शुभार्थिनः ।
तानर्चयन्ति ह्यमरास्तथ राजञ्छुभार्थिनः ॥2-69-11
पितृकृत्येषु देवानां संन्यासं ये त्वनुष्ठिताः ।
स्वाध्यायवन्तः कौरव्य सदा नियमचारिणः ॥2-69-12
गन्धर्वाधिपतिः श्रीमांस्तत्र  चित्ररथो नृप ।
सपुत्रो वादयामास देववाद्यानि हृष्टवत् ॥2-69-13
ऊर्णायुश्चित्रसेनश्च हाहा हूहूस्तथैव च ।
डुम्बरस्तुम्बरुश्चैव जगुरन्ये च षड्गुणान् ॥2-69-14
उर्वशी विप्रचित्तिश्च हेमा रम्भा च भारत ।
हेमदन्ता घृताची च सहजन्या तथैव च ॥2-69-15
जुजोष भगवान्देवस्तदुपस्थानमात्मवान् ।
वृत्तेन तुष्टः शक्रस्य जगाम जगतो गतिः ॥2-69-16
गते भूतपतौ सर्वे नृपा जग्मुर्यथागतम् ।
महेन्द्रेणार्चिता देवाः स्वानेव निलयान्गताः ॥2-69-17
ततः सर्वेषु यातेषु सुखासीनं पुरंदरम् ।
सदस्यैः स्वैः सहासीनं नारदोऽभिययौ मुनिः ॥2-69-18
तमिन्द्रः पुजयामास समुत्थाय तपोधनम् ।
दिदेश कुशगर्भं च पीठमात्मासनोपमम् ॥2-69-19
नारदोऽथ महातेजा महेन्द्रमिदमब्रवीत् ।
दूतोऽहममरश्रेष्ठ विष्णोरतुलतेजसः ॥2-69-20
किञ्चित्कार्यं पुरस्कृत्य प्रेषितोऽस्मि महात्मना ।
आनर्तादार्तिहरणं तस्यैवानघतेजसः ॥2-62-21
प्रीतिवाक्यानि हृद्यानि प्रयुज्य मुनये तदा ।
ततः प्रहृष्टो भगवानब्रवीत्पाकशासनः ॥2-69-22
किमाह पुरुषश्रेष्ठः शीघ्रमाचक्ष्व मे मुने ।
चिरस्य खलु कृष्णेन संस्मृतोऽस्मि महात्मना ॥2-69-23

नारद उवच
महेन्द्रेन्द्रानुजं द्रष्टुं गतोऽहं भ्रातरं तव ।
कथञ्चिद्द्वारकां तत्र काश्यपानां यशस्करम् ॥2-69-24
तं तु रैवतकेऽद्राक्षं तदासीनमरिंदमम् ।
रुक्मिण्या सहितं वीरं स्तुवन्तं वृषभध्वजम् ॥2-69-25
पारिजाततरोः पुष्पं तस्य दत्तं मयानघ ।
विस्मापनार्थं देवेश पत्नीनामुरुतेजसः ॥2-69-26
तद्दृष्ट्वा तस्य पत्न्यस्तु विस्मयं परमं ययुः ।
बहुकामप्रदं पुष्पं वृक्षराजसमुद्भवम् ॥2-69-27
गुणास्तासां मयाख्या तास्तस्य पुष्पस्य मानद । 
सृष्टिश्च पारिजातस्य कश्यपेन महात्मना ॥2-69-28
अदित्या कश्यपो दत्तः पुण्यार्थं च यथा मम । 
पुष्पदाम्ना वेष्टयित्वा  कन्ठे पुण्यार्थमात्मवान् ॥2-69-29
त्वं च दत्तो यथा शच्या देवाश्चान्ये सुरेश्वर ।
निष्क्रयश्च यथा दत्तः कश्यपाद्यैर्महर्षिभिः ॥2-69-30        
तच्छ्रुत्वा तस्य पत्न्येका सत्यभामेति विश्रुता ।
पुण्यकार्यं मनश्चक्रे दयिता ते यवीयसः ॥2-69-31
तया चाभ्यर्थितो भर्ता देव देव्या गणेश्वरः ।
प्रतिजज्ञे स धर्मार्थं यवीयांस्तव मानद ॥2-69-32
ततो मामुक्तवान्वीरो विष्णुर्बलवतां वरः ।
यथावत्सुरमुख्येश ब्रुवतः श्रृणु भावतः ॥2-69-33
लालनीयो यवीयांस्तु प्रणिपत्याच्युतोऽब्रवीत् ।
आनयेयम् सुरश्रेष्ठ पारिजातं वरद्रुमम् ॥2-69-34
मनोरथोऽस्तु सफलो वध्वास्तेऽसुरसूदन ।
धर्मकृत्ये विशेषेण वध्वास्ते सुरसत्तम ॥2-69-35
अयं दर्शितकल्याणो लोको लोकगणेश्वर ।
पश्यन्त्वमरकल्याणं मत्प्रभावाच्च मानवाः ॥2-69-36

वैशम्पायन उवाच 
वासुदेववचः श्रुत्वा महेन्द्रः कुलनन्दन ।
नारदम् वदतां श्रेष्ठमिदं वाक्यमथाब्रवीत् ॥2-69-37
भजासनं द्विजश्रेष्ठ युक्तमुक्तं त्वया द्विज ।
सन्देशम् प्रतिदास्यामि विष्णोरतुलतेजसः ॥2-69-38
आसीने नारदे शक्रो लब्धानुज्ञोऽथ नारदात् ।
स्वमासनं ततो भेजे तस्यैव सदृशं प्रभो ॥2-69-39
उपविष्टः सुरपतिरथोवाच तपोधनम् ।
निरीक्ष्य स्वबलं वीर्यं हर्षदं वृत्रनाशनः ॥2-69-40

शक्र उवाच 
महर्षे कुशलं पृष्ट्वा वक्तव्यस्ते जनार्दनः ।
वचनान्मम धर्मज्ञ सर्वभूतसुखावहः ॥2-69-41
मदनन्तरमीशस्त्वं जगतो नात्र संशयः ।
त्वदीयः पारिजातश्च रत्नान्यन्यानि चच्युत ॥2-49-42
त्वं तु भारावतरणं कर्तुं देव महीं गतः ।
मानुष्यं sarvavR^ttAnAM स्थितः कार्यस्य सिद्धये ॥2-69-43
त्वयि तीर्णप्रतिज्ञे हि पुनः प्राप्ते त्रिविष्टपम् ।
पूरयिष्यामि वध्वास्ते इष्टान्कामानधोक्षज ॥2-69-44
स्वर्गीयानि च रत्नानि न नेतव्यानि केशव ।
स्वल्पार्थे मानुषं लोकमिति पूर्वकृता स्थितिः ॥2-69-45
उत्क्रम्य हि स्थितिं दैवीं प्रवर्तामि महाबल ।
यद्यहम् किं प्रवक्ष्यन्ति प्रजापतिगणाः प्रभो ॥2-69-46
ब्रह्मना सह पुत्रेण सपौत्रेण महात्मना  |
नियमाः सर्वकृत्यानां स्थापिता जगतो ध्रुवाः ॥2-69-47
प्रजापतिकृतं मार्गमपास्य व्रजतो मम ।
श्रुत्वा प्रजापतिर्धीमाञ्च्छापमप्युत्सृजेत्प्रभुः ॥2-69-48
अस्माभिर्भिद्यमानं हि मर्यादासेतुबन्धनम् ।
भेत्स्यन्त्यशंकिता दैत्या दैत्यपक्षास्तथापरे ॥2-69-49
स्त्रीनिमित्तमितो नीते पारिजाते द्रुमेश्वरे ।
स्वर्गौकसो भविष्यन्ति विमनस्काश्च मानद ॥2-69-50
उपभोगा मनुष्याणां विहिता ये स्वयंभुवा ।
तैस्तु तुष्यतु मे भ्राता संपश्यन्कालपर्ययम् ॥2-69-51
इहापि तात त्रिदिवे मम यः स्यात्परिग्रहः ।
त्रिदिवस्थोऽपि तं कृष्णः सर्वं भोक्तुमिहार्हति ॥2- 69-52
हृष्टो ह्यामिषभोज्यानामभिमानाज्जनार्दनः ।
ततो धर्मं समुत्सृज्य पापमेवानुवर्तते ॥2-69-53
स्त्रीवश्यता ख्याप्यमाना कृष्णस्य हि महात्मनः ।
जगत्ययशसा योगं जनयेदिति मे मतिः ॥2-69-54
मानुष्यं मानुषे प्राप्तो यदेतन्मधुसूदनः ।
कुर्यान्निर्बन्धनीयं यद्भ्रात्रा ज्येष्ठेन नारद ॥2-69-55
स्वर्ग्यरत्नविलोपेन धर्षणा स्यान्ममानघ ।
ज्ञातितो धर्षणा चैव विशेषेणैव गर्हिता ॥2-69-56
धर्ममर्थं च कामं च क्रमेण मधुसूदनः ।
सेवत्वेष सतां धर्मान्स्तापितान्पद्मयोनिना ॥2-69-57 
महीतलं पारिजातमर्पयिष्याम्यहं यदि ।
पौलोमीमादितः कृत्वा को नु मां बहु मंस्यते ॥2-69-58
पारिजातं महीपृष्ठे दृष्ट्वा पृष्ट्वा च मानुषाः ।
स्वर्गार्थं नोद्गमिष्यन्ति दृष्ट्वा स्वर्गफलं क्षितौ ॥2-69-59
पारिजातगुणान्मर्त्या जुषन्ति यदि नारद । 
देवतानां मनुश्याणां न विशेषो भविष्यति ॥2-69-60
तत्र यत्क्रियते कर्म इह तद्भुज्यते नरैः ।
स्वर्गार्थं न यतिष्यन्ति पारिजातगुणान्विताः ॥2-69-61
सर्वरत्नवरः स्वर्गे पारिजातस्तपोधन । 
तुल्यं देवसमैर्मर्त्यैः सर्वदैव जगद्भवेत् ॥2-69-62
यज्ञैर्मर्त्या न यक्ष्यन्ति  लब्धस्वर्गफला भुवि ।
न पूर्तानि प्रदास्यन्ति तुल्यत्वममरैर्गताः ॥2-69-63
यज्ञैर्जप्याह्निकैश्चैव नित्यमाप्याययन्ति नः ।
मानुषाः स्वर्गमिच्छन्तः श्रद्दधानास्तपोधन ॥2-69-64
तत्सर्वं न करिष्यन्ति पारिजातगुणान्विताः ।
निस्तेजसो भविष्याम ते गतास्तद्विहीनताम् ॥2-69-65
इतः सुवृष्ट्य सस्यैस्ते जीवन्ति पुरुषा भुवि ।
आप्याययन्तस्तेऽप्यस्मान्दानैर्यज्ञैस्तथैव च ॥2-69-66
न बुभुक्षा पिपासा वा बाधते यदि मानुषान् ।
रोगो जरा वा मृत्युर्वा धर्मज्ञ रतिरेव च ॥2-69-67
दौर्गन्ध्यम् वा सुघोरा वा ईतयः कर्मसंभवाः ।
किमुद्योगम् करिष्यन्ति पारिजातगुणान्विताः ॥2-69-68
सर्वथा नयनं तत्र पारिजातस्य न क्षमम् ।
इति वाच्यस्त्वया विप्र विष्णुरक्लिष्टकर्मकृत् ॥2-69-69
यथा यथा च ते भ्राता तुष्यत्येतद्विचारयन् । 
तथा तथा त्वय कार्यं कार्यं मत्प्रीतिमिच्छता ॥2-69-70
हाराश्च मणयश्चैव चन्दनान्यगुरूणि च ।
वस्त्राणि च विचित्राणि वध्वास्त्वं द्वारकां नय ॥2-69-71
योग्यानि यानि मर्त्यानां यावदिच्छति केशवः।
न स्वर्गपरिमोषं तु कर्तुमर्हति साम्प्रतम् ॥2-69-72
    ददामि रत्नानि यथेप्सितान्यहं 
         बहूनि चित्राणि विभूषणानि च ।
    न पारिजातं च कथञ्चन द्रुमं
         मुने पदास्यामि दिवौकसां प्रियम् ॥2-69-73

      इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      पारिजातहरणे इन्द्रवाक्य एकोनसप्ततितमोऽध्यायः