##Harivamsha Maha Puranam - ViShNu Parva - Chapter 6- Elimination of Sakatasura and Putana Itranslated and proofread by K S Rmachandran ramachandran_ksr@yahoo.ca, March 5, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha षष्ठोऽध्यायः शकटभङ्गपूतनावधौ वैशंपायन उवाच तत्र तस्यासतः कालः सुमहानत्यवर्तत । गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वतः ॥2-6-1 दारकौ कृतनामानौ ववृधाते सुखं च तौ । ज्येष्ठः संकर्षणो नाम कनीयान्कृष्ण एव तु ॥2-6-2 मेघकृष्णस्तु कृष्णोऽभूद्देहान्तरगतो हरिः । व्यवर्धत गवां मध्ये सागरस्य इवाम्बुदः |2-6-3 शकटस्य त्वधः सुप्तं कदाचित्पुत्रगृद्धिनी । यशोदा तं समुत्सृज्य जगाम यमुनां नदीम् ॥2-6-4 शिशुलीलां ततः कुर्वन्स हस्तचरणौ क्षिपन् । रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् ॥2-6-5 स तत्रैकेन पादेन शकटं पर्यवर्तयत् । न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च ॥2-6-6 एतस्मिन्नन्तरे प्राप्ता यशोदा भयविक्लवा । स्नाता प्रस्रवदिग्धाङ्गी बद्धावत्सेव सौरभी ॥2-6-7 सा ददर्श विपर्यस्तं शकटं वायुना विना । हाहेति कृत्वा त्वरिता दारकं जगृहे तदा ॥2-6-8 न सा बुबोध तत्त्वेन शकटं परिवर्तितम् । स्वस्ति ते दारकायेति प्रीता भीतापि साभवत् ॥2-6-9 किं तु वक्ष्यति ते पुत्र पिता परमकोपनः । त्वय्यधः शकटे सुप्ते अकस्माच्च विलोडिते ॥2-6-10 किं मे स्नानेन दुःस्नानं किं च मे गमने नदीम् । पर्यस्ते शकटे पुत्र या त्वां पश्याम्यपावृतम् ॥2-6-11 एतस्मिन्नन्तरे गोभिराजगाम वनेचरः । काषायवाससी बिभ्रन्नन्दगोपो व्रजान्तिकम् ॥2-6-12 स ददर्श विपर्यस्तं भिन्नभाण्डघटीघटम् । अपास्तधूर्विभिन्नाक्षं शकटं चक्रमोलिनम् ॥2-6-13 भीतस्त्वरितमागत्य सहसा साश्रुलोचनः । अपि मे स्वस्ति पुत्रायेत्यसकृद्वचनं वदन् ॥2-6-14 पिबन्तं स्तनमालक्ष्य पुत्रं स्वस्थोऽब्रवीत्पुनः । वृषयुद्धं विना केन पर्यस्तं शकटं मम ॥2-6-15 प्रत्युवाच यशोदा तं भीता गद्गदभाषिणी । न विजानाम्यहं केन शकटं परिवर्तितम् । अहं नदीं गता सौम्य चैलप्रक्षालनार्थिनी । आगता च विपर्यस्तमपश्यं शकटं भुवि ॥ तयोः कथयतोरेवमब्रुवंस्तत्र दारकाः । अनेन शिशुना यानमेतत्पादेन लोडितम् ॥2-6-18 अस्माभिः संपतद्भिश्च दृष्टमेतद्यदृच्छया । नन्दगोपस्तु तच्छ्रुत्वा विस्मयं परमं ययौ ॥2-6-19 प्रहृष्टश्चैव भीतश्च किमेतदिति चिन्तयन् । न च ते श्रद्धधुर्गोपाः सर्वे मानुषबुद्धयः ॥2-6-20 आश्चयमिति ते सर्वे विस्मयोत्फुल्ललोचनाः । स्वे स्थाने शकटं प्राप्य चक्रबन्धमकाक्रयन् ॥2-6-21 वैशंपायन उवाच कस्यचित्त्वथ कालस्य शकुनी वेषधारिणी । धात्री कंसस्य भोजस्य पूतनेति परिश्रुता ॥2-6-22 पूतना नाम शकुनी घोरा प्राणभयङ्करी । आजगामार्धरात्रे वै पक्षौ क्रोधाद्विधुन्वती ॥2-6-23 ततोऽर्धरात्रसमये पूतना प्रत्यदृश्यत । व्याघ्रगंभीरनिर्घोषं व्याहरन्ती पुनः पुनः ॥2-6-24 निलिल्ये शकटस्याक्षे प्रस्रवोत्पीडवर्षिणी । ददौ स्तनं च कृष्णाय तस्मिन्सुप्ते जने निशि ॥2-6-25 तस्याः स्तनं पपौ कृष्णः प्राणैः सह विनद्य च । छिन्नस्तनी तु सहसा पपात शकुनी भुवि ॥2-6-26 तेन शब्देन वित्रस्तास्ततो बुबुधिरे भयात् । स नन्दगोपो गोपा वै यशोदा च सुविक्लवा ॥2-6-27 ते तामपश्यन्पतितां विसञ्ज्ञां विपयोधराम् । पूतनां पतितां भूमौ व्रजेणेव विदारिताम् ॥2-6-28 इदं किं त्विति संत्रस्ताः कस्येदं कर्म चेत्यपि । नन्दगोपं पुरस्कृत्य गोपास्ते पर्यवारयन् ॥2-6-29 नाध्यगच्छन्त च तदा हेतुं तत्र कदाचन । आश्चर्यमाश्चर्यमिति ब्रुवन्तोऽनुययुर्गृहान् ॥2-6-30 गतेषु तेषु गोपेषु विस्मितेषु यथागृहम् । यशोदां नन्दगोपस्तु पप्रच्छ गतसंभ्रमः ॥2-6-31 कोऽयं विधिर्न जानामि विस्मयो मे महानयम् । पुत्रस्य मे भयं तीव्रं भीरुत्वं समुपागतम् ॥2-6-32 यशोदा त्वब्रवीद्भीता नार्य जानामि किं त्विदम् । दारकेण सहानेन सुप्ता शब्देन बोधिता ॥2-6-33 यशोदायामजानन्त्यां नन्दगोपः सबान्धवः । कंसाद्भयं चकारोग्रं विस्मयं च जगाम ह ॥2-6-34 इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि शिशुचर्यायां शकटभङ्गपूतनावधे षष्ठोऽध्यायः