##Harivamsha Maha Puranam - ViShNu Parva - 
Chapter 6- Elimination of Sakatasura and Putana
Itranslated and proofread by K S Rmachandran
ramachandran_ksr@yahoo.ca, March 5, 2008## 

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
    
    अथ षष्ठोऽध्यायः
    शकटभङ्गपूतनावधौ
     
     वैशंपायन उवाच 

     तत्र तस्यासतः कालः सुमहानत्यवर्तत ।
     गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वतः ॥2-6-1
     दारकौ कृतनामानौ ववृधाते सुखं च तौ ।
     ज्येष्ठः  संकर्षणो नाम कनीयान्कृष्ण एव तु ॥2-6-2
     मेघकृष्णस्तु कृष्णोऽभूद्देहान्तरगतो हरिः ।
     व्यवर्धत गवां मध्ये सागरस्य इवाम्बुदः |2-6-3
     शकटस्य त्वधः सुप्तं कदाचित्पुत्रगृद्धिनी ।
     यशोदा तं समुत्सृज्य जगाम यमुनां नदीम् ॥2-6-4
     शिशुलीलां ततः कुर्वन्स हस्तचरणौ क्षिपन् ।
     रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् ॥2-6-5
     स तत्रैकेन पादेन शकटं पर्यवर्तयत् ।
     न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च ॥2-6-6
     एतस्मिन्नन्तरे प्राप्ता यशोदा भयविक्लवा ।
     स्नाता प्रस्रवदिग्धाङ्गी बद्धावत्सेव सौरभी ॥2-6-7
     सा ददर्श विपर्यस्तं शकटं वायुना विना ।
     हाहेति कृत्वा त्वरिता दारकं जगृहे तदा ॥2-6-8
     न सा बुबोध तत्त्वेन शकटं परिवर्तितम् ।
     स्वस्ति ते दारकायेति प्रीता भीतापि साभवत् ॥2-6-9 
     किं तु वक्ष्यति ते पुत्र पिता परमकोपनः ।
     त्वय्यधः शकटे सुप्ते अकस्माच्च विलोडिते ॥2-6-10
     किं मे स्नानेन दुःस्नानं किं च मे गमने नदीम् ।
     पर्यस्ते शकटे पुत्र या त्वां पश्याम्यपावृतम् ॥2-6-11
     एतस्मिन्नन्तरे गोभिराजगाम वनेचरः ।
     काषायवाससी बिभ्रन्नन्दगोपो व्रजान्तिकम् ॥2-6-12
     स ददर्श विपर्यस्तं भिन्नभाण्डघटीघटम् ।
     अपास्तधूर्विभिन्नाक्षं शकटं चक्रमोलिनम् ॥2-6-13
     भीतस्त्वरितमागत्य सहसा साश्रुलोचनः ।
     अपि मे स्वस्ति पुत्रायेत्यसकृद्वचनं वदन् ॥2-6-14
     पिबन्तं स्तनमालक्ष्य पुत्रं स्वस्थोऽब्रवीत्पुनः ।
     वृषयुद्धं विना केन पर्यस्तं शकटं मम ॥2-6-15
     प्रत्युवाच यशोदा तं भीता गद्गदभाषिणी ।
     न विजानाम्यहं केन शकटं परिवर्तितम् ।
     अहं नदीं गता सौम्य चैलप्रक्षालनार्थिनी ।
     आगता च विपर्यस्तमपश्यं शकटं भुवि ॥
     तयोः कथयतोरेवमब्रुवंस्तत्र दारकाः ।
     अनेन शिशुना यानमेतत्पादेन लोडितम् ॥2-6-18
     अस्माभिः संपतद्भिश्च दृष्टमेतद्यदृच्छया ।
     नन्दगोपस्तु तच्छ्रुत्वा विस्मयं परमं ययौ ॥2-6-19
     प्रहृष्टश्चैव भीतश्च किमेतदिति चिन्तयन् ।
     न च ते श्रद्धधुर्गोपाः सर्वे मानुषबुद्धयः ॥2-6-20
     आश्चयमिति ते सर्वे विस्मयोत्फुल्ललोचनाः ।
     स्वे स्थाने शकटं प्राप्य चक्रबन्धमकाक्रयन् ॥2-6-21
     
     वैशंपायन उवाच 
     
     कस्यचित्त्वथ कालस्य शकुनी वेषधारिणी ।
     धात्री कंसस्य भोजस्य पूतनेति परिश्रुता ॥2-6-22
     पूतना नाम शकुनी घोरा प्राणभयङ्करी ।
     आजगामार्धरात्रे वै पक्षौ क्रोधाद्विधुन्वती ॥2-6-23
     ततोऽर्धरात्रसमये पूतना प्रत्यदृश्यत ।
     व्याघ्रगंभीरनिर्घोषं व्याहरन्ती पुनः पुनः ॥2-6-24
     निलिल्ये शकटस्याक्षे प्रस्रवोत्पीडवर्षिणी ।
     ददौ स्तनं च कृष्णाय तस्मिन्सुप्ते जने निशि ॥2-6-25
     तस्याः स्तनं पपौ कृष्णः प्राणैः सह विनद्य च ।
     छिन्नस्तनी तु सहसा पपात शकुनी भुवि ॥2-6-26
     तेन शब्देन वित्रस्तास्ततो बुबुधिरे भयात् ।
     स नन्दगोपो गोपा वै यशोदा च सुविक्लवा ॥2-6-27
     ते तामपश्यन्पतितां विसञ्ज्ञां विपयोधराम् ।
     पूतनां पतितां भूमौ व्रजेणेव विदारिताम् ॥2-6-28
     इदं किं त्विति संत्रस्ताः कस्येदं कर्म चेत्यपि ।
     नन्दगोपं पुरस्कृत्य गोपास्ते पर्यवारयन् ॥2-6-29
     नाध्यगच्छन्त च तदा हेतुं तत्र कदाचन ।
     आश्चर्यमाश्चर्यमिति ब्रुवन्तोऽनुययुर्गृहान् ॥2-6-30
     गतेषु तेषु गोपेषु विस्मितेषु यथागृहम् ।
     यशोदां नन्दगोपस्तु पप्रच्छ गतसंभ्रमः ॥2-6-31
     कोऽयं विधिर्न जानामि विस्मयो मे महानयम् ।
     पुत्रस्य मे भयं तीव्रं भीरुत्वं समुपागतम् ॥2-6-32
     यशोदा त्वब्रवीद्भीता नार्य जानामि किं त्विदम् ।
     दारकेण सहानेन सुप्ता शब्देन बोधिता ॥2-6-33
     यशोदायामजानन्त्यां नन्दगोपः सबान्धवः ।
     कंसाद्भयं चकारोग्रं विस्मयं च जगाम ह ॥2-6-34 
     
     इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि शिशुचर्यायां
शकटभङ्गपूतनावधे षष्ठोऽध्यायः