##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 70 - Indra refuses to part with Parijata itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, November 5, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha सप्ततितमोऽध्यायः पारिजातं न दास्यामीतीन्द्रभाषणम् वैशम्पायन उवाच देवराजवचः श्रुत्वा नारदः कुरुनन्दन । प्रोवाच वाक्यम् वाक्यज्ञो धर्मात्मा धर्मवित्तमः ॥2-70-1 अवश्यमेव वक्तव्यं हितं बलनिषूदन । मया तव महाबाहो बहुमानोऽस्ति मे त्वयि ॥2-70-2 उक्तो मया वासुदेवो जानता भवतो मतम् । न दत्तः पारिजातोऽयं हरस्यापि त्वया पुरा ॥2-70-3 हेतवश्च मया तस्य दर्शितास्ते समासतः । न चावगतवान्देवः सत्यमेतद्ब्रवीमि ते ॥2-70-4 उपेन्द्रोऽहं महेन्द्रेण लालनीयः सदेति माम् । उवाच पुण्डरीकाक्षो दत्तमुत्तरमेव च ॥2-70-5 पुनः पुनर्मया वास्य हेतवो देव दर्शिताः । ततो न बुद्धिर्व्यावृत्ता वृत्रनाशाय तस्य वै ॥2-70-6 अपि चाप्युक्तवान्देवो वाक्यान्ते मधुसूदनः । प्रत्याह पुरुषश्रेष्ठाः सरोषमिव वासव ॥2-70-7 न देवगन्धर्वगणा न राक्षसा न चासुरा नैव च पन्नगोत्तमाः । मम प्रतिज्ञामपहन्तुमुद्यता मुने समर्थाः खलु भद्रमस्तु ते ॥2-70-8 स पारिजातं यदि न प्रदास्यति प्रवाच्यमानो भवता पुरंदरः । ततः शचीव्यामृदितानुलेपने गदां विमोक्ष्यामि पुरंदरोरसि ॥2-70-9 उपेन्द्रस्य महेन्द्रायं भ्रातुस्ते निश्चयः परः । यदत्र मन्यसे न्याय्यं सम्प्रधार्य कुरुष्व तत् ॥2-70-10 तत्त्वं हितं च देवेश श्रूयतां वदतो मम । नयनं पारिजातस्य द्वारकां मम रोचते ॥2-70-11 नारदेनैवमुक्तस्तु सुव्यक्तं बलदेहभित् । रोषाविष्टः सहस्राक्षोऽब्रवीदेतन्नराधिप ॥2-70-12 अनागसि मयि ज्येष्ठे सोदरं यदि केशवः । एवं प्रवृत्तः किं शक्यं कर्तुमद्य तपोधन ॥2-70-13 बहूनि प्रतिलोमानि पुरा स कृतवान्मयि । कृष्णो नारद सोढानि भ्रातेति स्म मया सदा ॥2-70-14 खाण्दवे चार्जुनरथं पुरा वाहयता सता । मदीया वारिता मेघाः शमयन्तोऽग्निमुद्धतम् ॥2-70-15 गोवर्धनं धारयता विप्रियं च कृतं मम । तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥2-70-16 समोऽहमिति सर्वेषां भूतानामिति चोक्तवान् । स्वबाहुबलमाश्रित्य वृत्रश्च निहतो मया ॥2-70-17 देवासुरेषु प्राप्तेषु संग्रामेषु च नारद । युद्ध्यत्यात्मेच्छया कृष्णो मुने सुविदितं तव ॥2-70-18 बहुनात्र किमुक्तेन तस्माद्दिष्ट्या प्रवर्तताम् । ज्ञातिभेदो न नः कार्यः साक्षी त्वं मम नारद ॥2-70-19 ममोरसि गदां मोक्तुमुद्यतो यदि केशवः । अनुशब्द्याथ पौलोमीं गुणः क इह दृश्यते ॥2-70-20 उदवासगतो धीमान्पिता नः कश्यपः प्रभुः । अदित्या सह मे मात्रा तयोर्वाक्यमिदं भवेत् ॥2-70-21 अजितात्मा मम भ्राता रजसा तमसा वृतः । कामेन च स्त्रियो वाक्यादेव मामुक्तवान्गुरुम् ॥2-70-22 धिक्स्त्रियः सर्वथा विप्र धिग्राजसमितिं तथा । यत्राधिक्षिप्तवान्विष्णुरेवं मां स्त्रीजितो द्विज ॥2-70-23 न दृष्टं कश्यपकुले व्यपदेश्यं महामुने । नैव दक्षकुलं दृष्टं मातुर्मे यत्र संभवः ॥2-70-24 न ज्येष्ठता न राजत्वं देवानां प्रतिमानितम् । कामरागाभिभूतेन कृष्णेन खलु नारद ॥2-70-25 पुत्रदारसहस्रैर्हि भ्रातानघ विशिष्यते । सद्वृत्तो ज्ञानसंपन्न इति ब्रह्मा पुराब्रवीत् ॥2-70-26 नास्ति भ्रातृसमो बन्धुराहार्य इतरो जनः । इति मामब्रवीन्माता पिता चैव प्रजापतिः ॥2-70-27 सोदरे तु विशेषं तु पिता मे कश्यपोऽब्रवीत् । दृप्ता मय विरुद्ध्यन्ते दानवाः पापनिश्चयाः ॥2-70-28 काममेतन्न वक्तव्यं स्वयमात्मस्तवान्वितं । प्राप्तस्त्ववसरो विप्र यदिहाद्योच्यते मया ॥ 2-70-29 धनुज्यायां मुनिश्रेष्ठ छिन्नायां हि पुरानघ । धन्वीभिरमराणां च वरदानान्महामुने ॥2-70-30 उत्कृत्तशिरसो विष्णोः पुरा देहो धृतो मया । सन्धिते च शिरो यत्नाच्छिन्नं रौद्रेन तेजसा ॥2-70-31 अहं विशिष्टो देवानामित्युक्त्वा पुनरच्युतः । धनुरारोप्य दर्पेण स्थितो नारद केशवः ॥2-70-32 किं मां पिता वा माता वा वक्ष्यतीति मया मुने । स्नेहेन च स्थितं विष्णोः शरीरं मुनिसत्तम ॥2-70-33 ऐन्द्रं वैष्णवमस्यैव मुने भागमहं ददौ । यवीयांसमहं प्रेम्णा कृष्णं पश्यामि नराद ॥2-70-34 संग्रामेषु प्रहर्तव्यं तेन पूर्वं तपोधन । राजा किलाहं समरे प्रहराम्यग्रतो ध्रुवम् ॥2-70-35 प्रादुर्भावेषु सर्वेषु स्वशरीरमिवानघ । यतो रक्षामि धर्मज्ञ केशवं भक्तिमाश्रितम् ॥2-70-36 इदं भङ्क्त्वा मदीयं च भवनं विष्णुना कृतम् । उपर्युपरि लोकानामधिकं भुवनं मुने ॥2-70-37 अवमानः स च मया पृष्ठतः क्रियते मुने । लालनीयो मया बाल इत्येवं भ्रातृगौरवात् ॥2-70-38 बालोऽयम् मम पुत्रेति यवीयानिति नारद । पित्रा मात्रा च गोविन्दो मानी च परिभाषितः ॥2-70-39 इष्टस्तत्र जनानं च केशवः सुविशेषतः । वयं द्वेष्या न सन्देहस्तत्र स्नेहोऽतिरिच्यते ॥2-70-40 सर्वज्ञो बलवाञ्छूरः पात्रं मानयिता तथा । केशवेत्येव च ध्यानं यत्तद्वितथतां गतम् ॥2-70-41 गच्छ नारद वक्तव्यः केशवो वचनान्मम । आहूतो न निवर्तेयं समरं प्रति शत्रुभिः ॥2-70-42 यदीच्छसि तदागच्छ सह्यं ते यत्त्वमिच्छसि । प्रहरस्व च पूर्वं त्वं भार्याजित यथेच्छसि ॥2-70-43 रथाङ्गनाथ शार्ङ्गेण गदया नन्दकेन च । प्रहरारुह्य गरुडं दृढो भूत्वा जनार्दन ॥2-70-44 प्रहृते प्रहरिष्यामि यथा शक्त्या च केशव । अहो धिग्यदि मां स्नेहो विक्लवं न करिष्यति ॥2-70-45 यावन्न संग्रामगतो जितोऽहं चक्रपाणिना । पारिजातं न दास्यामि तावद्भो मुनिसत्तम ॥2-70-46 मां समाह्वयते ज्येष्ठं यवीयान्स तपोधन । अहो तं मर्षयिष्यामि किमर्थं स्त्रीजितं हरिम् ॥2-70-47 अद्यैव गच्छ भगवन् द्वारकां कृष्णपालिताम् । विवादे संस्थितः सोऽद्य इति वाच्यस्त्वयाच्युतः ॥2-70-48 पलाशपत्रार्धमपि त्वयाजितो न पारिजातस्य तव प्रदास्यति । इति प्रवाच्यो मधुसूदनस्त्वया वचो मदीयं स्मरता तपोधन ॥2-70-49 पुनः प्रवाच्यो भगवंस्त्वयाच्युतो मम प्रियार्थम् खलु निर्विशङ्कितम् । न मायया हर्तुमिहार्हसि द्रुमं सुयुद्धमेवास्तु धिगस्तु जिह्मताम् ॥2-70-50 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे इन्द्रवाक्ये सप्ततितमोऽध्यायः