##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 70 - Indra refuses to part with Parijata
itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
November 5,  2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

           अथ सप्ततितमोऽध्यायः 
  पारिजातं न दास्यामीतीन्द्रभाषणम्

वैशम्पायन उवाच
देवराजवचः श्रुत्वा नारदः कुरुनन्दन ।
प्रोवाच वाक्यम् वाक्यज्ञो धर्मात्मा धर्मवित्तमः ॥2-70-1
अवश्यमेव वक्तव्यं हितं बलनिषूदन ।
मया तव महाबाहो बहुमानोऽस्ति मे त्वयि  ॥2-70-2
उक्तो मया वासुदेवो जानता भवतो मतम् ।
न दत्तः पारिजातोऽयं हरस्यापि त्वया पुरा ॥2-70-3
हेतवश्च मया तस्य दर्शितास्ते समासतः ।
न चावगतवान्देवः सत्यमेतद्ब्रवीमि ते ॥2-70-4
उपेन्द्रोऽहं महेन्द्रेण लालनीयः सदेति माम् ।
उवाच पुण्डरीकाक्षो दत्तमुत्तरमेव च ॥2-70-5
पुनः पुनर्मया वास्य हेतवो देव दर्शिताः ।
ततो न बुद्धिर्व्यावृत्ता वृत्रनाशाय तस्य वै ॥2-70-6
अपि चाप्युक्तवान्देवो वाक्यान्ते  मधुसूदनः ।
प्रत्याह पुरुषश्रेष्ठाः सरोषमिव वासव ॥2-70-7
     न देवगन्धर्वगणा न राक्षसा 
           न चासुरा नैव च पन्नगोत्तमाः  |
     मम प्रतिज्ञामपहन्तुमुद्यता
           मुने समर्थाः खलु भद्रमस्तु ते ॥2-70-8
     स पारिजातं यदि न प्रदास्यति 
           प्रवाच्यमानो भवता पुरंदरः ।
     ततः शचीव्यामृदितानुलेपने
           गदां विमोक्ष्यामि पुरंदरोरसि ॥2-70-9
उपेन्द्रस्य महेन्द्रायं भ्रातुस्ते निश्चयः परः ।
यदत्र मन्यसे न्याय्यं सम्प्रधार्य कुरुष्व तत् ॥2-70-10
तत्त्वं हितं च देवेश श्रूयतां वदतो मम ।
नयनं पारिजातस्य द्वारकां मम रोचते ॥2-70-11
नारदेनैवमुक्तस्तु सुव्यक्तं बलदेहभित् ।
रोषाविष्टः सहस्राक्षोऽब्रवीदेतन्नराधिप ॥2-70-12
अनागसि मयि ज्येष्ठे सोदरं यदि केशवः ।
एवं प्रवृत्तः किं शक्यं कर्तुमद्य तपोधन ॥2-70-13
बहूनि प्रतिलोमानि पुरा स कृतवान्मयि ।
कृष्णो नारद सोढानि भ्रातेति स्म मया सदा ॥2-70-14
खाण्दवे चार्जुनरथं पुरा वाहयता सता ।
मदीया वारिता मेघाः शमयन्तोऽग्निमुद्धतम् ॥2-70-15 
गोवर्धनं धारयता विप्रियं च कृतं मम ।
तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥2-70-16
समोऽहमिति सर्वेषां भूतानामिति चोक्तवान् ।
स्वबाहुबलमाश्रित्य वृत्रश्च निहतो मया ॥2-70-17
देवासुरेषु प्राप्तेषु संग्रामेषु च नारद ।
युद्ध्यत्यात्मेच्छया कृष्णो मुने सुविदितं तव ॥2-70-18
बहुनात्र किमुक्तेन तस्माद्दिष्ट्या प्रवर्तताम् ।
ज्ञातिभेदो न नः कार्यः साक्षी त्वं मम नारद  ॥2-70-19
ममोरसि गदां मोक्तुमुद्यतो यदि केशवः ।
अनुशब्द्याथ पौलोमीं गुणः क इह दृश्यते ॥2-70-20
उदवासगतो धीमान्पिता नः कश्यपः प्रभुः ।
अदित्या सह मे मात्रा तयोर्वाक्यमिदं भवेत् ॥2-70-21
अजितात्मा मम भ्राता रजसा तमसा वृतः ।
कामेन  च स्त्रियो वाक्यादेव मामुक्तवान्गुरुम् ॥2-70-22
धिक्स्त्रियः सर्वथा विप्र धिग्राजसमितिं तथा ।
यत्राधिक्षिप्तवान्विष्णुरेवं मां स्त्रीजितो द्विज ॥2-70-23
न दृष्टं कश्यपकुले व्यपदेश्यं महामुने ।
नैव दक्षकुलं दृष्टं मातुर्मे यत्र संभवः ॥2-70-24
न ज्येष्ठता न राजत्वं  देवानां प्रतिमानितम् ।
कामरागाभिभूतेन कृष्णेन खलु नारद ॥2-70-25
पुत्रदारसहस्रैर्हि भ्रातानघ विशिष्यते ।
सद्वृत्तो ज्ञानसंपन्न इति ब्रह्मा पुराब्रवीत् ॥2-70-26 
नास्ति भ्रातृसमो बन्धुराहार्य इतरो जनः ।
इति मामब्रवीन्माता पिता चैव प्रजापतिः ॥2-70-27
सोदरे तु विशेषं तु पिता मे कश्यपोऽब्रवीत् ।
दृप्ता मय विरुद्ध्यन्ते दानवाः पापनिश्चयाः ॥2-70-28
काममेतन्न वक्तव्यं स्वयमात्मस्तवान्वितं ।
प्राप्तस्त्ववसरो विप्र यदिहाद्योच्यते मया ॥ 2-70-29
धनुज्यायां मुनिश्रेष्ठ छिन्नायां हि पुरानघ ।     
धन्वीभिरमराणां च वरदानान्महामुने ॥2-70-30
उत्कृत्तशिरसो विष्णोः पुरा देहो धृतो मया ।
सन्धिते च शिरो यत्नाच्छिन्नं रौद्रेन तेजसा ॥2-70-31
अहं विशिष्टो देवानामित्युक्त्वा पुनरच्युतः ।
धनुरारोप्य दर्पेण स्थितो नारद केशवः ॥2-70-32
किं मां पिता वा माता वा वक्ष्यतीति मया मुने ।
स्नेहेन च स्थितं विष्णोः शरीरं मुनिसत्तम ॥2-70-33
ऐन्द्रं वैष्णवमस्यैव मुने भागमहं ददौ ।
यवीयांसमहं प्रेम्णा कृष्णं पश्यामि नराद ॥2-70-34
संग्रामेषु प्रहर्तव्यं तेन पूर्वं तपोधन ।
राजा किलाहं समरे प्रहराम्यग्रतो ध्रुवम् ॥2-70-35
प्रादुर्भावेषु सर्वेषु स्वशरीरमिवानघ ।
यतो रक्षामि धर्मज्ञ केशवं भक्तिमाश्रितम् ॥2-70-36
इदं भङ्क्त्वा मदीयं च भवनं विष्णुना कृतम् ।
उपर्युपरि लोकानामधिकं भुवनं मुने ॥2-70-37
अवमानः स च मया पृष्ठतः क्रियते मुने  |
लालनीयो मया बाल इत्येवं भ्रातृगौरवात् ॥2-70-38
बालोऽयम् मम पुत्रेति यवीयानिति नारद  |
पित्रा मात्रा च गोविन्दो मानी च परिभाषितः ॥2-70-39
इष्टस्तत्र जनानं च केशवः सुविशेषतः ।
वयं द्वेष्या न सन्देहस्तत्र स्नेहोऽतिरिच्यते ॥2-70-40
सर्वज्ञो बलवाञ्छूरः पात्रं मानयिता तथा । 
केशवेत्येव च ध्यानं यत्तद्वितथतां गतम् ॥2-70-41
गच्छ नारद वक्तव्यः केशवो वचनान्मम ।
आहूतो न निवर्तेयं समरं प्रति शत्रुभिः ॥2-70-42
यदीच्छसि तदागच्छ सह्यं ते यत्त्वमिच्छसि ।
प्रहरस्व च पूर्वं त्वं भार्याजित यथेच्छसि ॥2-70-43
रथाङ्गनाथ शार्ङ्गेण गदया नन्दकेन च ।
प्रहरारुह्य गरुडं दृढो भूत्वा जनार्दन ॥2-70-44
प्रहृते प्रहरिष्यामि यथा शक्त्या च केशव ।
अहो धिग्यदि मां स्नेहो विक्लवं न करिष्यति ॥2-70-45
यावन्न संग्रामगतो जितोऽहं चक्रपाणिना ।
पारिजातं न दास्यामि तावद्भो मुनिसत्तम ॥2-70-46
मां समाह्वयते ज्येष्ठं यवीयान्स तपोधन ।
अहो तं मर्षयिष्यामि किमर्थं स्त्रीजितं हरिम् ॥2-70-47
अद्यैव गच्छ भगवन् द्वारकां कृष्णपालिताम् ।
विवादे संस्थितः सोऽद्य इति वाच्यस्त्वयाच्युतः ॥2-70-48
     पलाशपत्रार्धमपि त्वयाजितो
          न पारिजातस्य तव प्रदास्यति ।
     इति प्रवाच्यो मधुसूदनस्त्वया
          वचो मदीयं स्मरता तपोधन ॥2-70-49
     पुनः प्रवाच्यो भगवंस्त्वयाच्युतो 
          मम प्रियार्थम् खलु निर्विशङ्कितम् ।
     न मायया हर्तुमिहार्हसि द्रुमं 
          सुयुद्धमेवास्तु धिगस्तु जिह्मताम् ॥2-70-50            

 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
    पारिजातहरणे इन्द्रवाक्ये सप्ततितमोऽध्यायः