##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 71- Narada returns to Dvaraka to Convey Indra's Refusal Itranslated by K S Ramachandran,, November 4, 2008 Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथैकसप्ततितमोऽध्यायः शक्रनिश्चयकथनार्थं नारदस्य द्वारकाम् प्रति गमनम् वैशम्पायन उवाच महेन्द्रवचनं श्रुत्वा नारदो वदतां वरः । विविक्ते देवराजानमिदम् वचनमब्रवीत् ॥2-71-1 कामं प्रियाणि राजानो वक्तव्या नात्र संशयः । प्राप्तकालं तु वक्तव्यं हितमप्रियमप्युत ॥2-71-2 अनियुक्तपुरोभागो न स्यादिति वदन्ति हि । सुलोकगाततत्त्वज्ञो नयविज्ञानकोविदः ॥2-71-3 कार्याकार्ये समुत्पन्ने परिपृच्छति मां भवान् । यतस्ततः प्रवक्ष्यामि गृह्यतां यदि रोचते ॥2-71-4 अनुक्तेनापि सुहृदा वक्तव्यं जानता हितम् । न्याय्यं च प्राप्तकालं च पराभवमनिच्छता ॥2-71-5 वक्तव्यं सर्वथा सद्भिरप्रियं चापि यद्धितम् । आनृण्यमेतत्स्नेहस्य सद्भिरेवादृतं पुरा ॥2-71-6 अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये । न प्रियं न हितं वाच्यं सद्भिरेवेति निन्दिताः ॥2-71-7 सर्वथा देव वक्तव्यम् श्रूयतां शृण्वतां वर श्रुत्वा च कुरु सर्वज्ञ मम श्रेयस्करं वचः ॥2-71-8 अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक । भवत्यानन्दकृद्देव द्विषतां नात्र संशयः ॥2-71-9 हितानुबन्धसहितं कार्यं ज्ञेयं सुरेश्वर । विपरीतं च तद्बुद्ध्वा नित्यं बुद्धिमतां वर ॥2-71-10 यत्स्यात्तापकरं पश्चादारब्धं कार्यमीदृशम् । आरभेन्नैव तद्विद्वानेष बुद्धिमतां नयः ॥2-71-11 विपाकमस्य कार्यस्य नानुपश्यामि शोभनम् । यदत्र कारणं देव निबोध विबुधाधिप ॥2-71-12 य एको विश्वमध्यास्ते प्रधानं जगतो हरिः । प्रकृत्या यं परं सर्वे क्षेत्रज्ञं वै विदुर्बुधाः ॥2-71-13 तस्याव्यक्तस्य यो व्यक्तो भागः सर्वभवोद्भवः तस्यात्मा परमो देवो विष्णुः सर्वस्य धीमतः ॥2-71-14 प्रकृत्याः प्रथमो भाग उमा देवी यशस्विनी । व्यक्तः सर्वमयो विश्वः स्त्रीसंज्ञो लोकभावनः ॥2-71-15 रुक्मिण्याद्याः स्त्रियस्तस्या व्यक्तत्वं प्रथमो गुणः । अव्यया प्रकृतिर्देवी गुणी देवो महेश्वरः ॥2-71-16 न विशेषोऽस्य रुद्रस्य विष्णोश्चामरसत्तम । गुणिनश्चाव्ययः शास्ता सदा च प्रथमो गुणः ॥2-71-17 नारायणो महातेजाः सर्वकृल्लोकभावनः । भोक्ता महेश्वरो देवः कर्ता विष्नुरधोक्षजः ॥2-71-18 ब्रह्मा देवगणाश्चान्ये पश्चात्सृष्टा महात्मना । महादेवेन देवेश प्रजापतिगणास्तथा ॥2-71-19 एवं पुराणपुरुषो विष्णुर्देवेषु paTHyate । अचिन्त्यश्चाप्रमेयश्च गुणेभ्यश्च परस्तथा ॥2-71-20 अदित्या तपसा विष्णुर्महात्माऽऽराधितः पुरा । वरेण च्छन्दिता तेन परितुष्टेन चादितिः ॥2-71-21 तयोक्तस्त्वत्समं पुत्रमिच्छामीति सुरोत्तम । प्रणिपत्य च विज्ञाय नारायणमधोक्षजम् ॥2-71-22 तेनोक्तं भुवने नास्ति मत्समः पुरुषोऽपरः । अंशेन तु भविष्यामि पुत्रः खल्वहमेव ते ॥2-71-23 स जातः सर्वकृद्देवो भ्राता तव सुरेश्वरः । नारायणो महातेजा यमुपेन्द्रं प्रचक्षते ॥2-71-24 इच्छन्नेव हरिर्देव काश्यपत्वमुपागतः । तैस्तैर्भावैर्विकुरुते भूतभव्यभवाप्ययः ॥2-71-25 प्रादुर्भावं गतो देवो जगतो हितकाम्यया । माथुरं जगतो नाथः कर्ता हर्ता च केशवः ॥2-71-26 यथा पललपिण्डः स्याद्व्याप्तः स्नेहेन मानद । तथा जगदिदं व्याप्तं विष्णुना प्रभविष्णुना ॥2-71-27 ब्रह्मण्यदेवः सर्वात्मा तैस्तैर्भावैर्विकुर्वति । जगत्यतिगुणो देवो वैकुण्ठः सर्वभावनः ॥2-71-28 अतः समस्तदेवानां पूज्य एव च केशवः । पद्मनाभश्च भगवान्प्रजासर्गकरो विभुः ॥2-71-29 अनन्तो धारणार्तं च बिभर्ति च महद्यशः । यज्ञ इत्यपि सद्भिश्च कथ्यते वेदवादिभिः ॥2-71-30 श्वेतः kR^tayuge देवो रक्तस्त्रेतायुगे तथा । द्वापरे च तथा पीतः कृष्णः कलियुगे विभुः ॥2-71-31 अवधीत्स हिरण्याक्षं दिव्यरूपधरो हरिः । दधाराप्सु निमज्जन्तीमेष देवो वसुन्धराम् ॥2-71-32 वाराहं वपुराश्रित्य जगतो हितकाम्यया । जघ्ने हिरण्यकशिपुं नारसिम्हवपुर्हरिः ॥2-71-33 जिगाय जगतीं चैव विष्णुर्वामनरूपधृक् । बबन्ध च बलिं देवः श्रीमान्पन्नगबन्धनैः ॥2-71-34 देवदानवसंभूतानाक्रामयदपि श्रियम् । त्वय्यनन्तः पुरा विष्णुरुदारोऽमितविक्रमः |2-71-35 सावशेषं तपो यस्य तन्निहन्ति जनार्दनः । अलीकेष्वपि वर्तन्तं व्रतमेतन्महात्मनः ॥2- 71-36 जघ्ने च दानवान्मुख्यान्देवानां ये च शत्रवः । तव प्रियार्थं गोविन्दो धर्मनित्यः सतां गतिः ॥2-71-37 रामत्वमपि चावाप्य जघ्ने रावणमात्मवान् । भूत्वा कामगुणांश्चैव जघान द्विरदं हरिः ॥2-71-38 हिताय जगतोऽद्यापि लोके वसति मानुषे । उपेन्द्रो जगतां नाथः सर्वभुतोत्तमोत्तमः ॥2-711-39 जटी कृष्णाजिनी दण्डी दृष्टपूर्वो मया हरिः । दैतेयेषु चरन्देवस्तॄणेष्वग्निरिवोद्धतः ॥2-71-40 अद्राक्षमपि गोविन्दं दानवैकार्णवं जगत् । कुर्वाणं दानवैर्हीनं जगतो हितकाम्यया ॥2-71-41 अवश्यं पारिजातं ते नयिष्यति जनादनः । द्वारकाममरश्रेष्ठ नानृतं च ब्रवीम्यहम् ॥2-71-42 भ्रातृस्नेहाभिभूतस्त्वं न कृष्णे प्रहरिष्यसि । नापि कृष्णस्त्वयि ज्येष्ठो प्रहरिष्यति वासव ॥2-71-43 नैव चेच्छ्रोष्यति प्रोक्तं मया देव कथञ्चन । पृच्छ त्वं नयधर्मज्ञान्ये हितास्तव मन्त्रिणः ॥2-71-44 वैशम्पायन उवाच नारदेनैवमुक्तस्तु महेन्द्रो जनमेजय । इदमुत्तरमीशोऽथ प्रत्युवाच जगद्गुरुम् ॥2-71-45 एवंविधप्रभावं त्वं कृष्णं वदसि यद्द्विज । एवमेतत्सुबहुशः श्रुतं खलु मया मुने ॥2-71-46 यतश्चैवंविधः कृष्णस्ततोऽहं तस्य वै तरुम् । न प्रदास्यामि दातव्यं सतां धर्ममनुस्मरन् ॥2-71-47 महाप्रभावो नाल्पार्थे रुष्येदिति विचिन्तयन् । व्यवस्थितोऽहं भद्रं ते मुने सर्वगुणादिति ॥2-71-48 महाप्रभावाः सततं भवन्ति हि सहिष्णवः । श्रोतारश्चैव सततं वॄद्धानां ज्ञानचक्षुषाम् ॥2-71-49 महात्मा कारणे नाल्पे कृष्णो धर्मभृतां वरः । भ्रात्रा ज्येष्ठेन सर्वज्ञो विरोधं गन्तुमर्थति ॥2-71-50 यथैवं मम मातुः स वरं प्रादादधोक्षजः । तथैव तस्याः पुत्राणां ज्येष्ठानां सोढुमर्हति ॥2-71-51 यथैवोपेन्द्रतां यातः स्वयमिच्छञ्जनार्दनः । तथैव भ्रातुरिन्द्रस्य सन्मानं कर्तुमर्हति ॥2-71-52 ज्यैष्ठ्यमेतेन देवेन नारब्धं किं पुरातने । अथेदानीमपीच्छेत्स ज्येष्ठोऽस्तु मधुसूदनः ॥2-71-53 सुनिश्चितं बलरिपुमीक्ष्य नारदो विसर्जितस्त्रिदशवरेण धर्मभृत् । ययौ पुरीं यदुवृषभाभिरक्षितां कुशस्थलीं धृतिमतिमांस्तपोधनः ॥2-71-54 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे नारदस्य स्वर्गात्पुनरागमने एकसप्ततितमोऽध्यायः