##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 71- Narada returns to Dvaraka to Convey Indra's Refusal
Itranslated by K S Ramachandran, ,
November 4, 2008 
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
                      अथैकसप्ततितमोऽध्यायः
   शक्रनिश्चयकथनार्थं नारदस्य द्वारकाम् प्रति गमनम्

वैशम्पायन उवाच 
महेन्द्रवचनं श्रुत्वा नारदो वदतां वरः ।
विविक्ते देवराजानमिदम् वचनमब्रवीत् ॥2-71-1
कामं प्रियाणि राजानो वक्तव्या नात्र संशयः ।
 प्राप्तकालं तु वक्तव्यं हितमप्रियमप्युत ॥2-71-2 
अनियुक्तपुरोभागो न स्यादिति वदन्ति हि ।
सुलोकगाततत्त्वज्ञो नयविज्ञानकोविदः ॥2-71-3
कार्याकार्ये समुत्पन्ने परिपृच्छति मां भवान् ।
यतस्ततः प्रवक्ष्यामि गृह्यतां यदि रोचते ॥2-71-4
अनुक्तेनापि सुहृदा वक्तव्यं जानता हितम् ।
न्याय्यं च प्राप्तकालं च पराभवमनिच्छता ॥2-71-5
वक्तव्यं सर्वथा सद्भिरप्रियं चापि यद्धितम् ।
आनृण्यमेतत्स्नेहस्य सद्भिरेवादृतं पुरा ॥2-71-6
अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।
न प्रियं न हितं वाच्यं सद्भिरेवेति निन्दिताः ॥2-71-7
सर्वथा देव वक्तव्यम् श्रूयतां शृण्वतां वर 
श्रुत्वा च  कुरु सर्वज्ञ मम श्रेयस्करं वचः ॥2-71-8
अन्योन्यभेदो भ्रातॄणां  सुहृदां वा बलान्तक ।
भवत्यानन्दकृद्देव द्विषतां नात्र संशयः ॥2-71-9
हितानुबन्धसहितं कार्यं ज्ञेयं सुरेश्वर ।
विपरीतं च तद्बुद्ध्वा नित्यं बुद्धिमतां वर ॥2-71-10
यत्स्यात्तापकरं पश्चादारब्धं कार्यमीदृशम् ।
आरभेन्नैव तद्विद्वानेष बुद्धिमतां नयः ॥2-71-11
विपाकमस्य कार्यस्य नानुपश्यामि शोभनम् ।
यदत्र कारणं देव निबोध विबुधाधिप ॥2-71-12        
य एको विश्वमध्यास्ते प्रधानं जगतो हरिः ।
प्रकृत्या यं परं सर्वे क्षेत्रज्ञं वै विदुर्बुधाः ॥2-71-13
तस्याव्यक्तस्य यो व्यक्तो भागः सर्वभवोद्भवः
तस्यात्मा परमो देवो विष्णुः  सर्वस्य धीमतः ॥2-71-14
प्रकृत्याः प्रथमो भाग उमा देवी यशस्विनी ।
व्यक्तः सर्वमयो विश्वः स्त्रीसंज्ञो लोकभावनः ॥2-71-15
रुक्मिण्याद्याः स्त्रियस्तस्या व्यक्तत्वं प्रथमो गुणः ।
अव्यया प्रकृतिर्देवी गुणी देवो महेश्वरः ॥2-71-16
न विशेषोऽस्य रुद्रस्य विष्णोश्चामरसत्तम ।
गुणिनश्चाव्ययः शास्ता सदा च प्रथमो गुणः ॥2-71-17
नारायणो महातेजाः सर्वकृल्लोकभावनः ।
भोक्ता महेश्वरो देवः कर्ता विष्नुरधोक्षजः ॥2-71-18
ब्रह्मा देवगणाश्चान्ये पश्चात्सृष्टा महात्मना ।
महादेवेन देवेश प्रजापतिगणास्तथा ॥2-71-19
evaM purANapuruSho viShNurdeveShu paTHyate |
अचिन्त्यश्चाप्रमेयश्च गुणेभ्यश्च परस्तथा ॥2-71-20
अदित्या तपसा विष्णुर्महात्माऽऽराधितः पुरा ।
वरेण च्छन्दिता तेन  परितुष्टेन चादितिः ॥2-71-21 
तयोक्तस्त्वत्समं पुत्रमिच्छामीति सुरोत्तम ।
प्रणिपत्य च विज्ञाय नारायणमधोक्षजम् ॥2-71-22
तेनोक्तं भुवने नास्ति मत्समः पुरुषोऽपरः ।
अंशेन तु भविष्यामि पुत्रः खल्वहमेव ते ॥2-71-23
स जातः सर्वकृद्देवो भ्राता तव सुरेश्वरः  |
नारायणो महातेजा यमुपेन्द्रं प्रचक्षते ॥2-71-24
इच्छन्नेव हरिर्देव काश्यपत्वमुपागतः ।
तैस्तैर्भावैर्विकुरुते भूतभव्यभवाप्ययः ॥2-71-25
प्रादुर्भावं गतो देवो जगतो हितकाम्यया ।
माथुरं जगतो नाथः कर्ता हर्ता च केशवः ॥2-71-26
यथा पललपिण्डः स्याद्व्याप्तः स्नेहेन मानद ।
तथा जगदिदं व्याप्तं विष्णुना प्रभविष्णुना ॥2-71-27
ब्रह्मण्यदेवः सर्वात्मा तैस्तैर्भावैर्विकुर्वति ।
जगत्यतिगुणो देवो वैकुण्ठः सर्वभावनः ॥2-71-28
अतः समस्तदेवानां पूज्य एव च केशवः ।
पद्मनाभश्च भगवान्प्रजासर्गकरो विभुः ॥2-71-29
अनन्तो धारणार्तं च बिभर्ति च महद्यशः ।
यज्ञ इत्यपि सद्भिश्च कथ्यते वेदवादिभिः ॥2-71-30
श्वेतः kR^tayuge देवो रक्तस्त्रेतायुगे तथा ।
द्वापरे च तथा पीतः कृष्णः कलियुगे विभुः ॥2-71-31
अवधीत्स हिरण्याक्षं दिव्यरूपधरो हरिः ।
दधाराप्सु निमज्जन्तीमेष देवो वसुन्धराम् ॥2-71-32
वाराहं वपुराश्रित्य जगतो हितकाम्यया ।
जघ्ने हिरण्यकशिपुं नारसिम्हवपुर्हरिः ॥2-71-33
जिगाय जगतीं चैव विष्णुर्वामनरूपधृक् ।
बबन्ध च बलिं देवः श्रीमान्पन्नगबन्धनैः ॥2-71-34
देवदानवसंभूतानाक्रामयदपि श्रियम् ।
त्वय्यनन्तः पुरा विष्णुरुदारोऽमितविक्रमः |2-71-35
सावशेषं तपो यस्य तन्निहन्ति जनार्दनः ।
अलीकेष्वपि वर्तन्तं व्रतमेतन्महात्मनः ॥2- 71-36
जघ्ने च दानवान्मुख्यान्देवानां ये च शत्रवः ।
तव प्रियार्थं गोविन्दो धर्मनित्यः सतां गतिः ॥2-71-37
रामत्वमपि चावाप्य जघ्ने रावणमात्मवान् ।
भूत्वा कामगुणांश्चैव जघान द्विरदं हरिः ॥2-71-38
हिताय जगतोऽद्यापि लोके वसति मानुषे ।
उपेन्द्रो जगतां नाथः सर्वभुतोत्तमोत्तमः ॥2-711-39
जटी कृष्णाजिनी दण्डी दृष्टपूर्वो मया हरिः ।
दैतेयेषु चरन्देवस्तॄणेष्वग्निरिवोद्धतः ॥2-71-40
अद्राक्षमपि गोविन्दं दानवैकार्णवं जगत् ।
कुर्वाणं दानवैर्हीनं जगतो हितकाम्यया ॥2-71-41
अवश्यं पारिजातं ते नयिष्यति जनादनः ।
द्वारकाममरश्रेष्ठ नानृतं च ब्रवीम्यहम् ॥2-71-42
भ्रातृस्नेहाभिभूतस्त्वं न कृष्णे प्रहरिष्यसि ।
नापि कृष्णस्त्वयि ज्येष्ठो प्रहरिष्यति वासव ॥2-71-43
नैव चेच्छ्रोष्यति प्रोक्तं मया देव कथञ्चन ।
पृच्छ त्वं नयधर्मज्ञान्ये हितास्तव मन्त्रिणः ॥2-71-44

वैशम्पायन उवाच 
नारदेनैवमुक्तस्तु महेन्द्रो जनमेजय ।
इदमुत्तरमीशोऽथ प्रत्युवाच जगद्गुरुम् ॥2-71-45
एवंविधप्रभावं त्वं कृष्णं वदसि यद्द्विज ।
एवमेतत्सुबहुशः श्रुतं खलु मया मुने ॥2-71-46
यतश्चैवंविधः कृष्णस्ततोऽहं तस्य वै तरुम् ।
न प्रदास्यामि दातव्यं सतां धर्ममनुस्मरन् ॥2-71-47
महाप्रभावो नाल्पार्थे रुष्येदिति विचिन्तयन् ।
व्यवस्थितोऽहं भद्रं ते मुने सर्वगुणादिति ॥2-71-48
महाप्रभावाः सततं भवन्ति हि सहिष्णवः ।
श्रोतारश्चैव सततं वॄद्धानां ज्ञानचक्षुषाम् ॥2-71-49
महात्मा कारणे नाल्पे कृष्णो धर्मभृतां वरः ।
भ्रात्रा ज्येष्ठेन सर्वज्ञो विरोधं गन्तुमर्थति ॥2-71-50
यथैवं मम मातुः स वरं प्रादादधोक्षजः ।
तथैव तस्याः पुत्राणां ज्येष्ठानां सोढुमर्हति ॥2-71-51
यथैवोपेन्द्रतां यातः स्वयमिच्छञ्जनार्दनः ।
तथैव भ्रातुरिन्द्रस्य सन्मानं कर्तुमर्हति ॥2-71-52
ज्यैष्ठ्यमेतेन देवेन नारब्धं किं पुरातने ।
अथेदानीमपीच्छेत्स ज्येष्ठोऽस्तु मधुसूदनः ॥2-71-53
  सुनिश्चितं बलरिपुमीक्ष्य नारदो 
     विसर्जितस्त्रिदशवरेण धर्मभृत् ।
  ययौ पुरीं यदुवृषभाभिरक्षितां
     कुशस्थलीं धृतिमतिमांस्तपोधनः ॥2-71-54
 
    इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
पारिजातहरणे नारदस्य स्वर्गात्पुनरागमने एकसप्ततितमोऽध्यायः