##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 72 - Hymn to Rudra by Kashayapa Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, November 6, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha द्विसप्ततितमोऽध्यायः कश्यपकृतं रुद्रस्तोत्रम् वैशम्पायन उवाच अथैत्य द्वारकां रम्यां नारदो मुनिसत्तमः । ददर्श पुरुषश्रेष्ठं नार्यणमरिन्दमम् ॥2-72-1 स्ववेश्मनि सुखासीनं सहितं सत्यभामया । विराजमानं वपुषा सर्वतेजोऽतिगामिना ॥2-72-2 तमेवार्थं महात्मानं चिन्तयन्तं दृढव्रतम् । केवलं योजयन्तं च वाक्यमात्रेण भाविनीम् ॥2-72-3 दृष्ट्वैव नारदं देवः प्रत्युत्थाय अधोक्षजः । पूजयामास च तथा विधिदृष्टेन कर्मणा ॥2-72-4 सुखोपविष्टं विश्रान्तं प्रहस्य मधुसूदनः । वृत्तान्तं परिपप्रच्छ पारिजाततरुं प्रति ॥2-72-5 अथाचष्ट मुनिः सर्वं विस्तरेण तपोधनः । इन्द्रानुजायेन्द्रवाक्यं निखिलं जनमेजय ॥2-72-6 श्रुत्वा कृष्णस्तु तत्सर्वं नारदं वाक्यमब्रवीत् । अमरावतीं पुरीं यास्ये श्वोऽहं धर्मभृतां वर ॥2-72-7 इत्युक्वा नारदेनैव सहितः सागरं ययौ । सन्दिदेश ततस्तत्र विविक्तो नारदं हरिः ॥2-72-8 महेन्द्रभवनं गत्वा अद्य ब्रूहि तपोधन । अभिवाद्य महात्मानं मद्वाक्यममरोत्तमम् ॥2-72-9 न युद्धे प्रमुखे शक्र स्थातुमर्हसि मे प्रभो । पारिजातस्य नयने निश्चितं त्वमवेहि माम् ॥2-72-10 एवमुक्तस्तु कृष्णेन नारदस्त्रिदिवं गतः । आचचक्षेऽथ कृष्णोक्तम् देवेन्द्रस्यामितौजसः ॥2-72-11 ततो बृहस्पतेः शक्रः शशंस बलनाशनः । श्रुत्वा बृहस्पतिर्देवमुवाच कुरुनन्दन ॥20-72-12 अहो धिग्ब्रह्मसदनं मयि याते शतक्रतो । दुर्नीतमिदमारब्धमत्र भेदो हि दारुणः ॥2-72-13 अनाख्यात्वा कथं नाम भवता भुवनेश्वर । ममैतत्कृत्यमारब्धं देव केनापि हेतुना ॥2-72-14 अथ वा भवितव्येन कर्मजेन प्रयुज्यते । जगद्वृत्रघ्न विविधं न शक्यमनिवर्तितुम् ॥2-72-15 सहसैव तु कार्याणामारम्भो न प्रशस्यते । तदेतत्सहसारब्धं कार्यं दास्यति लाघवम् ॥2-72-16 बृहस्पतिं महात्मानं महेन्द्रस्त्वब्रवीद्वचः । एवं गतेऽद्य यत्कार्यं तद्भवान्वक्तुमर्हति ॥2-72-17 तमुवाचाथ धर्मात्मा गतानागततत्त्ववित् । अधोमुखश्चिन्तयित्वा बृहस्पतिरुदारधीः ॥2-72-18 यतस्व सह पुत्रेण योधयस्व जनार्दनम् । तथा शक्र करिष्यामि यथा न्याय्यं भविष्यति ॥2-72-19 बृहस्पतिस्त्वेवमुक्त्वा क्षीरोदं सागरं गतः । आचष्ट मुनये सर्वं कश्यपाय महात्मने ॥2-72-20 तच्छ्रुत्वा कश्यपः क्रुद्धो बृहस्पतिमभाषत । अवश्यं भाव्यमेतद्भोः सर्वथा नात्र संशयः ॥2-72-21 इच्छतः सदॄशीं भार्यां महर्षेर्देवशर्मणः । अपध्यानकृतो दोषः पतत्येष शतक्रतोः ॥2-72-22 तस्य दोषस्य शान्त्यर्थमारब्धश्च मुने मया । उदवासः स दोषश्च प्राप्त एव सुदारुणः ॥2-72-23 तद्गमिष्यामि मध्येऽस्य सहादित्या तपोधन । उभौ तौ वारयिष्यामि दैवं संवदते यदि ॥2-72-24 बृहस्पतिस्तु धर्मात्मा मारीचमिदमब्रवीत् । प्रप्तकालं त्वया तत्र भवितव्यं तपोधन ॥2-72-25 तथेति कश्यपश्चोक्त्वा संप्रस्थाप्य बृहस्पतिम् । जगामार्चयितुं देवं रुद्रं भूतगणेश्वरम् ॥ 2-72-26 तत्र सौम्यं महात्मानमानर्च वृषभध्वजम् । वरार्थी कश्यपो धीमानदित्या सहितः प्रभुः ॥2-72-27 तुष्टाव च तमीशानं मारीचः कश्यपस्तदा । वेदोक्तैः स्वकृतैश्चैव स्तवैः स्तुत्यं जगद्गुरुम् ॥2-72-28 कश्यप उवाच उरुक्रमं विश्वकर्माणमीशं जगत्स्रष्टारं धर्मदृश्यं वरेशम् । सं सर्वं त्वां धृतिमद्धाम दिव्यं विश्वेश्वरं भगवन्तं नमस्ये ॥2-72-29 यो देवानामधिपः पापहर्ता ततं विश्वं येन जगन्मयत्वात् । आपो गर्भं यस्य शुभां धरित्र्यो विश्वेश्वरं तं शरणं प्रपद्ये ॥2-72-30 शालावृकान्यो यतिरूपो निजघ्ने दत्तानिन्द्रेण प्रणुदो हितानाम् । विरूपाक्षं सुदर्शनं पुण्ययोनिं विश्वेश्वरं शरणं यामि मूर्ध्ना ॥ 2-72-31 भुङ्क्ते य एको विभुर्जगतो विश्वमग्र्यं धाम्नां धाम सुकृतित्वान्न धृष्यः । पुष्यात्स मां महसा शाश्वतेन सोमपानां मरीचिपानां वरिष्ठः ॥2-72-32 अथर्वाणं सुशिरसं भूतयोनिं कृतिनं वीरं दानवानां च बाधम् । यज्ञे हुतिं यज्ञियं संस्कृतं वै विश्वेश्वरं शरणं यामि देवम् ॥2-72-33 जगज्जालं विततं यत्र विश्वं विश्वात्मानं प्रीतिदेवं गतानाम् । य ऊर्ध्वगं रथमास्थाय याति विश्वेश्वरः स सुमना मेऽस्तु नित्यम् ॥2-72-34 अन्तश्चरं रोचनं चारुशाखम् महाबलं धर्मनेतारमीड्यम् । सहस्रनेत्रं शतवर्त्मानमुग्रं महादेवं विश्वसृजं नम्स्ये ॥2-72-35 शुचिं योगं शंसनं शान्तपापं सर्वं शंभुं शंकरं भूतनाथम् । धुरंधरं गोपतिं चन्द्रजिह्वं हृषीकाणामयनं यामि मूर्ध्ना ॥2-72-36 आशुःशिशानं वृषभं रोरुवाणं कृतं धर्मं वितथं चाशुशेषम् । वसुंधरं समृजीकं समं त्वां धृतव्रतं शूलधरं प्रपद्ये ॥2-72-37 अनन्तवीर्यं धृतकर्माणमाद्यं यज्ञाशेषं जयतां चाभियोज्यम् । हविर्भुजं भुवनानां सदैवं ज्येष्ठं द्विजं धर्मभृतां प्रपद्ये ॥2-72-38 परं गुणेभ्यः पृश्निगर्भस्वरूपं यशःशृङ्गं व्यूहनं कान्तरूपम् । शुद्धात्मानं पुरुषं सत्यधामं संमोहनं दुष्कृतिनां नमस्ये ॥2-72-39 युक्तोङ्कारं स्वशिरसं चारुकर्म दृढव्रतं दृढधन्वानमाजम् । शूरं वेत्तारं धनुषोऽस्त्रातिरेकं पतिं पशूनां शमनं नमस्ये ॥2-72-40 एको रातिश्चैव भूतं भविष्यं सर्वातिथिर्यो हि जुषत्यरिघ्नः । अरिंतुदोऽनुत्तमः संविभागी विभाजको मां भगवान्पातु देवः ॥2-72-41 य एको याति जगतां विश्वमीशो य एकोऽदान्मरुतां प्राणमग्र्यम् । येनानृशंस्याच्छाश्वतं साम जुष्टं स मां जुष्यात्सुकृतिश्रेयसेऽद्य ॥2-72-42 ब्रह्मासृजद्यो भुवनोत्तमोत्तमं तृप्तो विद्वान्ब्राह्मणः षड्गुणस्य । सृष्ट्वा रसं व्याहृतिस्थं समग्रं स मां पायादिह बहुरूपोऽरिहाङ्गैः ॥2-72-43 व्यञ्जनोऽजनोऽथ विद्वान्समग्रः स्पृशिः शंभुः प्राणदः कृत्तिवासाः । रसो ध्रुवः पवमानस्य भर्ता सपत्नीशः शञ्करः सारधाता ॥2-72-44 त्र्यंबकं पुष्टिदं वो ब्रुवाणं धर्मं विप्राणां वरदं यज्वनां च । वराद्वरं रणजेतारमीशं देवं देवानां शरणं यामि रुद्रम् ॥2-72-45 आस्यं देवानामन्तकं दुष्कृतीनां त्रिवृत्स्तोमं वृक्षहं कर्मसाक्ष्यम् । भूतायनं भूतपतिं गुनज्ञं गुणाकारं शरणं यामि रुद्रम् ॥2-72-46 अनुद्दृतं यज्ञकर्तारमन्तं मध्यं चाद्यं यज्ञकृतां साम्यरूपम् । वेदव्रतेषु बहुधा गीतमीश- मभित्रिविष्टपं शरनं यामि रुद्रम् ॥2-72-47 महाजिनं व्रतिनं मेखलालं सुतोषणं क्रोधधवं विपापं । भूतं क्षेत्रज्ञं गुणिनं वा कपर्दिनं नतोऽस्मीशं वन्दनं वन्दनानाम् ॥2-72-48 देवं देवानां पावनं पावनानां कृतिं कृतीनां महतो महान्तम् । शतात्मानं सम्स्तुतं गोपतीनाम् पतिं देवं शरणं यामि रुद्रम् ॥2-72-49 अन्तश्चरं पुरुषं गुह्यसंज्ञं प्रभास्वन्तं प्रणवं विप्रदीपम् । हेतुं परं परमस्याक्षरस्य शुभं देवं गुणिनं सन्नतोऽस्मि ॥2-72-50 प्रसूतिरुभयोर्न प्रसूतश्च सूक्ष्मः पृथग्भूतेभ्यो न पृथक्चैकभूतः । स्वयं भूतः पातु मां सर्वसादः प्रदः स्वादः संमदः पातु रत्नम् ॥2-72-51 आसन्नः सन्नतरः साधनानां श्रद्धावतां श्राद्धवृत्तिप्रणेता । पतिर्गणानां महतां सत्कृतीनां पायान्न्मेषः पूरणः षड्गुणानाम् ॥2-72-52 अन्तर्बहिर्वृजिनानां निहन्ता स्वयं कर्ता भूतभावी विकुर्वन् । धृतायुधः सुकृतिनामुत्तमौजाः प्रणुद्यान्मे वृजिनं देवदेवः ॥2-72-53 येनोद्धृतास्त्रैः पुरा मायिनो वै दग्धा घोरेण वितथान्ताः शरेण । महत्कुर्वन्तो वृजिनं देवतानं ज्यायानीशः पातु विश्वो दधाता ॥2-72-54 भागीयसां भागमतोन्तमिच्छ- न्मखो दाक्षो येन कृत्तोऽन्वधावत् । विद्वान्यज्ञस्यादिरथान्तः स देवः पायादीशो मां दक्षयज्ञान्तहेतुः ॥2-72-55 अन्यो धन्यः सम्स्कृतश्चोत्तमश्च जगत्सृष्ट्व योऽत्ति सर्वातिगुह्यः । स मां मुखप्रमुखे पातु नित्यं विचिन्वानः प्रथमः षड्गुणानाम् ॥2-72-56 गुणत्रैकाल्यं यस्य देवस्य नित्यं सत्त्वोद्रेको यस्य भावात्प्रसूतः । गोप्ता गोप्तॄणां सन्नदो दुष्कृतीना- माद्यो विश्वस्य बाधमानस्य क्रुद्धः ॥2-72-57 धाम्नो यस्य हरिरग्रोऽथ विश्वो ब्रह्मा पुत्रैः सहितश्च द्विजाश्च । पराभूता भवने यस्य सोमो जुषत्वेष श्रेयसे साधु गोप्ता ॥2-72-58 यस्माद्भूतानां भूतिरन्तोऽथ मध्यं धृतिर्भूतिर्यश्च गुहाश्रुतिश्च । गृहाभिभूतस्य पुरुषेश्वरस्य महात्मनः संमृडवेद्यस्य तस्य ॥2-72-59 यल्लिङ्गाङ्कं त्र्यम्बकः सर्वमीशो भगलिङ्गाङ्कम् यद्ध्युमा सर्वधात्री । नान्यत्तृतीयं जगतीहास्ति किञ्चि- त्महादेवात्सर्वसर्वेश्वरोऽसौ ॥2-72-60 इति संस्तूयमानस्तु भगवान्वृषभध्वजः । दर्शयामास धर्मात्मा कश्यपम् धर्मधृग्वरम् ॥2-72-61 उवाच चैनं देवेशः प्रसन्नेनान्तरात्मना । येन संस्तौषि कार्येन त्वं तज्जाने प्रजापते ॥2-72-62 इन्द्रोपेन्द्रौ महात्मानौ देवौ प्रकृतिमेष्यतः । पारिजातं तु धर्मात्मा नयिष्यति जनार्दनः ॥2-72-63 अपध्यातो महेन्द्रो हि मुनिना देवशर्मणः । अस्याकाङ्क्षत्पुरा भार्यां तपोदीप्तस्य कश्यप ॥2-72-64 गम्यतां तत्र धर्मज्ञ दाक्षायण्या सह त्वया । अदित्या शक्रसदनं श्रेयस्ते पुत्रयोर्ध्रुवम् ॥2-72-65 इति हरिवचनं निशम्य विद्वान् कमलभवात्मजसूनुरप्रमेयः । त्रिदशगणगुरुं प्रणम्य रुद्रं मुदितमनाः सुमनौकसं जगाम ॥2-72-66 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे कश्यपकृतरुद्रस्तोत्रे द्विसप्ततितमोऽध्यायः