##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 72 - Hymn to Rudra by Kashayapa
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
November 6, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

        अथ द्विसप्ततितमोऽध्यायः
        कश्यपकृतं रुद्रस्तोत्रम्

वैशम्पायन उवाच
अथैत्य द्वारकां रम्यां नारदो मुनिसत्तमः ।
ददर्श पुरुषश्रेष्ठं नार्यणमरिन्दमम् ॥2-72-1
स्ववेश्मनि सुखासीनं सहितं सत्यभामया ।
विराजमानं वपुषा सर्वतेजोऽतिगामिना ॥2-72-2
तमेवार्थं महात्मानं चिन्तयन्तं दृढव्रतम् ।
केवलं योजयन्तं च वाक्यमात्रेण भाविनीम् ॥2-72-3
दृष्ट्वैव नारदं देवः प्रत्युत्थाय अधोक्षजः ।
पूजयामास च तथा विधिदृष्टेन कर्मणा ॥2-72-4
सुखोपविष्टं विश्रान्तं प्रहस्य मधुसूदनः ।
वृत्तान्तं परिपप्रच्छ पारिजाततरुं प्रति ॥2-72-5
अथाचष्ट मुनिः सर्वं विस्तरेण तपोधनः ।
इन्द्रानुजायेन्द्रवाक्यं निखिलं जनमेजय ॥2-72-6
श्रुत्वा कृष्णस्तु तत्सर्वं नारदं वाक्यमब्रवीत् ।
अमरावतीं पुरीं यास्ये श्वोऽहं धर्मभृतां  वर ॥2-72-7
इत्युक्वा नारदेनैव सहितः सागरं ययौ ।
सन्दिदेश ततस्तत्र विविक्तो नारदं हरिः ॥2-72-8
महेन्द्रभवनं गत्वा अद्य ब्रूहि तपोधन ।
अभिवाद्य महात्मानं मद्वाक्यममरोत्तमम् ॥2-72-9
न युद्धे प्रमुखे शक्र स्थातुमर्हसि मे प्रभो ।
पारिजातस्य नयने निश्चितं त्वमवेहि माम् ॥2-72-10
एवमुक्तस्तु कृष्णेन नारदस्त्रिदिवं गतः ।
आचचक्षेऽथ कृष्णोक्तम् देवेन्द्रस्यामितौजसः ॥2-72-11
ततो बृहस्पतेः शक्रः शशंस बलनाशनः ।
श्रुत्वा बृहस्पतिर्देवमुवाच कुरुनन्दन ॥20-72-12
अहो धिग्ब्रह्मसदनं मयि याते शतक्रतो ।
दुर्नीतमिदमारब्धमत्र भेदो हि दारुणः ॥2-72-13     
अनाख्यात्वा कथं नाम भवता भुवनेश्वर ।
ममैतत्कृत्यमारब्धं देव केनापि हेतुना ॥2-72-14
atha vA bhavitavyena karmajena prayujyate |
जगद्वृत्रघ्न विविधं न शक्यमनिवर्तितुम् ॥2-72-15
सहसैव तु कार्याणामारम्भो न प्रशस्यते ।
तदेतत्सहसारब्धं कार्यं दास्यति लाघवम् ॥2-72-16
बृहस्पतिं महात्मानं महेन्द्रस्त्वब्रवीद्वचः ।
एवं गतेऽद्य यत्कार्यं तद्भवान्वक्तुमर्हति ॥2-72-17
तमुवाचाथ धर्मात्मा गतानागततत्त्ववित्  |
अधोमुखश्चिन्तयित्वा बृहस्पतिरुदारधीः ॥2-72-18
यतस्व सह पुत्रेण योधयस्व जनार्दनम् ।
तथा शक्र करिष्यामि यथा न्याय्यं भविष्यति ॥2-72-19
बृहस्पतिस्त्वेवमुक्त्वा क्षीरोदं सागरं गतः ।
आचष्ट मुनये सर्वं कश्यपाय महात्मने ॥2-72-20
तच्छ्रुत्वा कश्यपः क्रुद्धो बृहस्पतिमभाषत ।
अवश्यं भाव्यमेतद्भोः सर्वथा नात्र संशयः ॥2-72-21
इच्छतः सदॄशीं भार्यां महर्षेर्देवशर्मणः ।
अपध्यानकृतो दोषः पतत्येष शतक्रतोः ॥2-72-22
तस्य दोषस्य शान्त्यर्थमारब्धश्च मुने मया ।
उदवासः स दोषश्च प्राप्त एव सुदारुणः ॥2-72-23
तद्गमिष्यामि मध्येऽस्य सहादित्या तपोधन  | 
उभौ तौ वारयिष्यामि दैवं संवदते यदि ॥2-72-24
बृहस्पतिस्तु धर्मात्मा मारीचमिदमब्रवीत् ।
प्रप्तकालं त्वया तत्र भवितव्यं तपोधन ॥2-72-25
तथेति कश्यपश्चोक्त्वा संप्रस्थाप्य बृहस्पतिम् ।
जगामार्चयितुं देवं रुद्रं भूतगणेश्वरम् ॥  2-72-26
तत्र सौम्यं महात्मानमानर्च वृषभध्वजम् ।
वरार्थी कश्यपो धीमानदित्या सहितः प्रभुः ॥2-72-27
तुष्टाव च तमीशानं मारीचः कश्यपस्तदा ।
वेदोक्तैः स्वकृतैश्चैव स्तवैः स्तुत्यं जगद्गुरुम् ॥2-72-28

कश्यप उवाच 
  उरुक्रमं विश्वकर्माणमीशं
     जगत्स्रष्टारं धर्मदृश्यं वरेशम् ।
  सं सर्वं त्वां धृतिमद्धाम दिव्यं 
     विश्वेश्वरं भगवन्तं नमस्ये ॥2-72-29
  यो देवानामधिपः पापहर्ता
     ततं विश्वं येन जगन्मयत्वात् ।
  आपो गर्भं यस्य शुभां धरित्र्यो
     विश्वेश्वरं तं शरणं प्रपद्ये ॥2-72-30 
  शालावृकान्यो यतिरूपो निजघ्ने 
     दत्तानिन्द्रेण प्रणुदो हितानाम् ।
  विरूपाक्षं सुदर्शनं पुण्ययोनिं
     विश्वेश्वरं शरणं यामि मूर्ध्ना ॥  2-72-31
  भुङ्क्ते य एको विभुर्जगतो विश्वमग्र्यं 
     धाम्नां धाम सुकृतित्वान्न धृष्यः ।
  पुष्यात्स मां महसा शाश्वतेन 
     सोमपानां मरीचिपानां वरिष्ठः ॥2-72-32
  अथर्वाणं सुशिरसं भूतयोनिं
     कृतिनं वीरं दानवानां च बाधम् ।
  यज्ञे हुतिं यज्ञियं संस्कृतं वै 
     विश्वेश्वरं शरणं यामि देवम् ॥2-72-33
  जगज्जालं विततं यत्र विश्वं 
     विश्वात्मानं प्रीतिदेवं गतानाम् ।
  य ऊर्ध्वगं रथमास्थाय याति
     विश्वेश्वरः स सुमना मेऽस्तु नित्यम् ॥2-72-34
  अन्तश्चरं रोचनं चारुशाखम् 
     महाबलं धर्मनेतारमीड्यम् ।
  सहस्रनेत्रं शतवर्त्मानमुग्रं
     महादेवं विश्वसृजं नम्स्ये ॥2-72-35
  शुचिं योगं शंसनं शान्तपापं    
     सर्वं शंभुं शंकरं भूतनाथम् ।
  धुरंधरं गोपतिं चन्द्रजिह्वं
     हृषीकाणामयनं यामि मूर्ध्ना ॥2-72-36
  आशुःशिशानं वृषभं रोरुवाणं 
     कृतं धर्मं वितथं चाशुशेषम् ।
  वसुंधरं समृजीकं समं त्वां
     धृतव्रतं शूलधरं प्रपद्ये ॥2-72-37
  अनन्तवीर्यं धृतकर्माणमाद्यं
      यज्ञाशेषं जयतां चाभियोज्यम् ।
  हविर्भुजं भुवनानां सदैवं
      ज्येष्ठं द्विजं धर्मभृतां प्रपद्ये ॥2-72-38
  परं गुणेभ्यः पृश्निगर्भस्वरूपं 
     यशःशृङ्गं व्यूहनं कान्तरूपम् ।
  शुद्धात्मानं पुरुषं सत्यधामं
     संमोहनं दुष्कृतिनां नमस्ये ॥2-72-39
  युक्तोङ्कारं स्वशिरसं चारुकर्म
     दृढव्रतं दृढधन्वानमाजम् ।
  शूरं वेत्तारं धनुषोऽस्त्रातिरेकं
     पतिं पशूनां शमनं नमस्ये ॥2-72-40
  एको रातिश्चैव भूतं भविष्यं
     सर्वातिथिर्यो हि जुषत्यरिघ्नः ।
  अरिंतुदोऽनुत्तमः संविभागी
     विभाजको मां भगवान्पातु देवः ॥2-72-41
  य एको याति जगतां विश्वमीशो 
     य एकोऽदान्मरुतां प्राणमग्र्यम् ।
  येनानृशंस्याच्छाश्वतं साम जुष्टं 
     स मां जुष्यात्सुकृतिश्रेयसेऽद्य ॥2-72-42
  ब्रह्मासृजद्यो भुवनोत्तमोत्तमं
     तृप्तो विद्वान्ब्राह्मणः षड्गुणस्य ।
  सृष्ट्वा रसं व्याहृतिस्थं समग्रं
     स मां पायादिह बहुरूपोऽरिहाङ्गैः ॥2-72-43 
  व्यञ्जनोऽजनोऽथ विद्वान्समग्रः
     स्पृशिः शंभुः प्राणदः कृत्तिवासाः ।
  रसो ध्रुवः पवमानस्य भर्ता 
     सपत्नीशः शञ्करः सारधाता ॥2-72-44
  त्र्यंबकं पुष्टिदं वो ब्रुवाणं 
     धर्मं विप्राणां वरदं यज्वनां च ।
  वराद्वरं रणजेतारमीशं
     देवं देवानां शरणं यामि रुद्रम् ॥2-72-45
   आस्यं देवानामन्तकं दुष्कृतीनां  
     त्रिवृत्स्तोमं वृक्षहं कर्मसाक्ष्यम् ।
  भूतायनं भूतपतिं गुनज्ञं 
     गुणाकारं शरणं यामि रुद्रम् ॥2-72-46
  अनुद्दृतं यज्ञकर्तारमन्तं
     मध्यं चाद्यं यज्ञकृतां साम्यरूपम् ।
  वेदव्रतेषु बहुधा गीतमीश-
     मभित्रिविष्टपं शरनं यामि रुद्रम् ॥2-72-47
  महाजिनं व्रतिनं मेखलालं 
     सुतोषणं क्रोधधवं विपापं ।
  भूतं क्षेत्रज्ञं गुणिनं वा कपर्दिनं
     नतोऽस्मीशं वन्दनं वन्दनानाम् ॥2-72-48
  देवं देवानां पावनं पावनानां 
     कृतिं कृतीनां महतो महान्तम् ।
  शतात्मानं सम्स्तुतं गोपतीनाम्
     पतिं देवं शरणं यामि रुद्रम् ॥2-72-49
  अन्तश्चरं पुरुषं गुह्यसंज्ञं
     प्रभास्वन्तं प्रणवं विप्रदीपम् ।
  हेतुं परं परमस्याक्षरस्य 
    शुभं देवं गुणिनं सन्नतोऽस्मि ॥2-72-50
  प्रसूतिरुभयोर्न प्रसूतश्च सूक्ष्मः
     पृथग्भूतेभ्यो न पृथक्चैकभूतः ।
  स्वयं भूतः पातु मां सर्वसादः 
     प्रदः स्वादः संमदः पातु रत्नम् ॥2-72-51
  आसन्नः सन्नतरः साधनानां 
     श्रद्धावतां श्राद्धवृत्तिप्रणेता ।
  पतिर्गणानां महतां सत्कृतीनां 
     पायान्न्मेषः पूरणः षड्गुणानाम् ॥2-72-52
  अन्तर्बहिर्वृजिनानां निहन्ता
     स्वयं कर्ता भूतभावी विकुर्वन् ।
  धृतायुधः सुकृतिनामुत्तमौजाः 
     प्रणुद्यान्मे वृजिनं देवदेवः ॥2-72-53     
  येनोद्धृतास्त्रैः पुरा मायिनो वै 
     दग्धा घोरेण वितथान्ताः शरेण ।
  महत्कुर्वन्तो वृजिनं देवतानं 
     ज्यायानीशः पातु विश्वो दधाता ॥2-72-54
  भागीयसां भागमतोन्तमिच्छ-
     न्मखो दाक्षो येन कृत्तोऽन्वधावत् ।
  विद्वान्यज्ञस्यादिरथान्तः स देवः
     पायादीशो मां दक्षयज्ञान्तहेतुः ॥2-72-55
  अन्यो धन्यः सम्स्कृतश्चोत्तमश्च 
     जगत्सृष्ट्व योऽत्ति सर्वातिगुह्यः ।
  स मां मुखप्रमुखे पातु नित्यं 
     विचिन्वानः प्रथमः षड्गुणानाम् ॥2-72-56
  गुणत्रैकाल्यं यस्य देवस्य नित्यं
     सत्त्वोद्रेको यस्य भावात्प्रसूतः ।
  गोप्ता गोप्तॄणां सन्नदो दुष्कृतीना-
     माद्यो विश्वस्य बाधमानस्य क्रुद्धः ॥2-72-57
  धाम्नो यस्य हरिरग्रोऽथ विश्वो 
     ब्रह्मा पुत्रैः सहितश्च द्विजाश्च ।
  पराभूता भवने यस्य सोमो
     जुषत्वेष श्रेयसे साधु गोप्ता ॥2-72-58
  यस्माद्भूतानां भूतिरन्तोऽथ मध्यं
     धृतिर्भूतिर्यश्च गुहाश्रुतिश्च ।
  गृहाभिभूतस्य पुरुषेश्वरस्य 
     महात्मनः संमृडवेद्यस्य तस्य ॥2-72-59
  यल्लिङ्गाङ्कं त्र्यम्बकः सर्वमीशो 
     भगलिङ्गाङ्कम् यद्ध्युमा सर्वधात्री ।
  नान्यत्तृतीयं जगतीहास्ति किञ्चि-
     त्महादेवात्सर्वसर्वेश्वरोऽसौ ॥2-72-60
इति संस्तूयमानस्तु भगवान्वृषभध्वजः ।
दर्शयामास धर्मात्मा कश्यपम् धर्मधृग्वरम् ॥2-72-61
उवाच चैनं देवेशः प्रसन्नेनान्तरात्मना ।
येन संस्तौषि कार्येन त्वं तज्जाने प्रजापते ॥2-72-62
इन्द्रोपेन्द्रौ महात्मानौ देवौ प्रकृतिमेष्यतः ।
पारिजातं तु धर्मात्मा नयिष्यति जनार्दनः ॥2-72-63
अपध्यातो महेन्द्रो हि मुनिना देवशर्मणः ।
अस्याकाङ्क्षत्पुरा भार्यां तपोदीप्तस्य कश्यप ॥2-72-64
गम्यतां तत्र धर्मज्ञ दाक्षायण्या सह त्वया ।
अदित्या शक्रसदनं श्रेयस्ते पुत्रयोर्ध्रुवम् ॥2-72-65
  इति हरिवचनं निशम्य विद्वान्
     कमलभवात्मजसूनुरप्रमेयः ।
  त्रिदशगणगुरुं प्रणम्य रुद्रं 
     मुदितमनाः सुमनौकसं जगाम ॥2-72-66

       इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
पारिजातहरणे कश्यपकृतरुद्रस्तोत्रे द्विसप्ततितमोऽध्यायः