##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 73 - Battle between Indra and Krishna Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, November 10, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha त्रिसप्ततितमोऽध्यायः इन्द्रकृष्णयोर्युद्धं विष्णोरुत्कर्षश्च वैशम्पायन उवाच अथ विष्णुर्महातेजा मुहूर्ताभ्युदिते रवौ । मृगयाव्यपदेशेन ययौ रैवतकं गिरिम् ॥2-73-1 आरोप्यैकरथे देवः सात्यकिं नरपुङ्गवम् । प्रद्युम्नमनुगच्छेति प्रोक्त्वा कुरुकुलोद्वह ॥2-73-2 रैवतं च गिरिं देवो गत्वा दारुकमब्रवीत् । मदीयं रथमेनं त्वं ग्रहायेहैव दारुक ॥2-73-3 प्रतिपालय मां सौम्य दिनार्द्धं वारयन्हरीन् । रथेनैव प्रवेष्टाहं द्वारकां सूतसत्तम ॥2-73-4 इति सन्दिश्य भगवानारुरोह जयोद्यतः । तार्क्ष्यं ससात्यको धीमानप्रमेयपराक्रमः ॥2-73-5 पृथग्रथेन कौरव्य प्रद्युम्नः शत्रुसूदनः । आकाशगामिना राजन्पृष्ठतः कृष्णमन्वयात् ॥2-73-6 निमेषान्तरमात्रेण नन्दनं काननं हरिः । देवोद्यानं ययौ धीमान्पारिजातजिहीर्षया ॥2-73-7 ददर्श तत्र भगवान्देवयोधान्दुरासदान् । नानायुधधरान्वीरान्नन्दनस्थानधोक्षजः ॥2-73-8 तेषां संपश्यतामेव पारिजातं महाबलः । उत्पाट्यारोपयामास पारिजातं सतां गतिः ॥2-73-9 गरुडं पक्षिराजानमयत्नेनैव भारत । उपस्थितो विग्रहवान्पारिजातः स केशवम् ॥2-73-10 सान्त्वितो वासुदेवेन पार्जातश्च भारत । उक्तश्च वृक्ष मा भैस्त्वं केशवेन महात्मना ॥2-73-11 तं प्रस्थितं तरुं दॄष्ट्वा पारिजातमधोक्षजः । अमरावतीं पुरीं श्रेष्ठां ततश्चक्रे प्रदक्षिणाम् ॥2-73-12 ते तु नन्दनगोप्तारः पारिजातो द्रुमोत्तमः । ह्रियतीति महेन्द्राय गत्वा नृप शशंसिरे ॥2-73-13 अथैरावतमारुह्य निर्ययौ पाकशासनः । जयन्तेन रथस्थेन पृष्ठतोऽनुगतः प्रभुः ॥2-73-14 पूर्वमभ्यागतं द्वारं केशवं शत्रुनाशनम् । दृष्ट्वोवाच प्रवृत्तं भोः किमिदं मधुसूदन ॥2-73-15 प्रणम्य गरुडस्थोऽथ केशवः शक्रमब्रवीत् । वध्वास्ते पुण्यकार्याय नीयतेऽयम् वरद्रुमः ॥2-73-16 तमुवाच ततः शक्रो मा मैवं पुष्करेक्षण । अयोधयित्वा न तरुर्नयितव्यस्त्वयाच्युत ॥2-73-17 प्रहरस्व महाबाहो प्रथमं मयि केशव । प्रतिज्ञा सफला तेऽस्तु मुक्त्वा कौमोदकीं मयि ॥2-73-18 ततः कृष्णः शरैस्तीक्ष्णैर्देवराजगजोत्तमम् । बिभेदाशनिसङ्काशैः प्रहसन्निव भारत ॥2-73-19 विव्याध गरुडं वज्री दिव्यैः शरवरैस्तथा । बाणांश्चिच्छेद सहसा केशवस्य तरस्विनः ॥2-73-20 यान्यान्मुमोच देवेन्द्रस्तांस्तांश्चिच्छेद माधवः । माधवेन प्रयुक्तांश्च चिच्छेद बलवृत्रहा ॥2-73-21 महेन्द्रस्य च शब्देन धनुषः कुरुनन्दन । शार्ङ्गस्य च निनादेन मुमुहुः स्वर्गवासिनः ॥2-73-22 तयोर्वर्तति सङ्ग्रामे गरुडस्थो महाबलः । पारिजातं जयन्तोऽथ हर्तुमभ्युद्यतो बली ॥2-73-23 प्रद्युम्नमथ कंसघ्नो वारयेति तदाब्रवीत् । ततस्तं वारयामास रौक्मिणेयः प्रतापवान् ॥2-73-24 जयन्तो जयतां श्रेष्ठो रौक्मिणेयमथेषुभिः । सर्वगात्रेषु विहसन्नाजघान रथे स्थितः ॥2-73-25 रथस्थ एव रथिनं कामस्तु कमलेक्षणः । ऐन्द्रिमभ्यर्दयामास बाणैराशीविषोपमैः ॥2-73-26 स सन्निपातस्तुमुलो बभूव कुरुनन्दन । जयन्तस्य च वीरस्य रौक्मिणेयस्य चोभयोः ॥2-73-27 कृतप्रतिकृतं युद्धे चक्रतुस्तौ महाबलौ । महेन्द्रोपेन्द्रतनयौ जगत्यस्त्रभृतां वरौ ॥2-73-28 देवाश्च मुनयश्चैव ददृशूर्विस्मयान्विताः । तं संग्रामं महाघोरं सिद्धाश्चैव सचारनाः ॥2-73-29 ततस्तु प्रवरो नाम देवदूतो महाबलः । पारिजातं पुनर्हर्तुमियेष कुरुनन्दन ॥2-73-30 सखा स देवराजस्य महास्त्रविदरिन्दमः । अवध्यो वरदानेन ब्रह्मणः कुरुनन्दन ॥2-73-31 ब्राह्मणस्तपसा सिद्धो जम्बुद्वीपाद्दिवं गतः । स्वशक्त्या नृप संयातः सखित्वं बलघातिना ॥2-73-32 तमापतन्तं संप्रेक्ष्य कृष्णः सात्यकिमब्रवीत् । अत्रस्थ एव प्रवरं शरैर्वारय सात्यके ॥2-73-33 न त्वत्र निर्दयम् बाणा मोक्तव्याः सात्यके त्वया । अस्य ब्राह्मणचापल्यं सोढव्यं खलु सर्वथा ॥2-73-34 ततः षष्ट्या रथेषूणां गरुडस्थं द्विजस्तदा । आजघान महाबाहो सात्यकिं प्रवरो भृशम् ॥2-73-35 शिनेर्नप्ता धनुस्तस्य क्षिपतः सायकान्नृप । चिच्छेद पुरुषव्याघ्रो वचनं चेदमब्रवीत् ॥3-73-36 ब्राह्मणो नाभिहन्तव्यस्तिष्ठ तिष्ठ स्ववर्त्मनि । अवध्या यादवानां हि स्वापराधेऽपि हि द्विजाः ॥2-73-37 प्रवरस्तु प्रहस्यैनमुवाच कुरुनन्दन । अलं क्षान्त्या नृणां शूर युद्ध्य सर्वात्मना रणे ॥2-73-38 जामदग्न्यस्य रामस्य शिष्योऽहमपि यादव । नामतः प्रवरो नाम सखा शक्रस्य धीमतः ॥2-73-39 न देवा योद्धुमिच्छन्ति मन्यन्तो मधुसूदनम् । आनृण्यं सौहृदस्याहमधिगन्तास्मि माधव ॥2-73-40 ततस्तयोस्तदा रौद्रः संग्रामो ववृधे नृप । अस्त्रैर्दिव्यैर्नरव्याघ्र शैनेयद्विजमुख्ययोः ॥2-73-41 द्यौश्चचाल तदा राजन्ह्यचलाश्च सहस्रशः । तस्मिन्वर्तति संग्रामे तेषामतिमहात्मनाम् ॥2-73-42 नातिशिष्ये रणे कार्ष्णिरैन्द्रिमस्त्रभृतां वरम् । ऐन्द्रिः कार्ष्णिं महात्मानं मायिनं शूरसत्तमम् ॥2-73-43 हन्त गृह्ण प्रतीच्छेति तावुभौ योधसत्तमौ । युयुधाते नरश्रेष्ठ परस्परजयैषिणौ ॥2-73-44 अथ शार्ङ्गायुधसुतं शचीपुत्रः प्रतापवान् । विभाष्याभ्यहनद्राजन्दिव्येनास्त्रेण सत्वरः ॥2-73-45 सोऽस्त्रं तदभिदीप्यन्तमापतन्तं शितैः शरैः । तस्तंभे बाणजालेन तदद्भुतमिवाभवत् ॥2-73-46 ततस्तद्दीप्यमानं तु पपात रणमूर्द्धनि । रौक्मिणेयस्य कौरव्य घोरं दानवमर्दनम् ॥2-73-47 तेनास्त्रेण रथो दग्धः प्रदुम्नस्य महात्मनः । नादहत्तत्सुघोरं तं रौक्मिणेयं नराधिप ॥2-73-48 दहत्यग्निं न खल्वग्निरुद्धतोऽपि विशांपते । दग्धान्रथान्महाबाहू रौक्मुणेयः प्रचक्रमे ॥2-73-49 अथ नारायणसुतो विरथो रथिनां वरः । स्थितो धनुष्मानाकाशे जयन्तमिदमब्रवीत् ॥2-73-50 महेन्द्रपुत्र दिव्यं त्वं यदस्त्रं मुक्तवानसि । नाहमीदृशरूपाणां शक्यो हन्तुं शतैरपि ॥2-73-51 प्रयत्नं कुरु शिक्षाणां यत्नं मेऽद्य प्रदर्शय । नास्ति मेऽतिशयम् कर्ता संग्रामेऽमरनन्दन ॥2--73-52 आसीन्मे साध्वसं दृष्ट्वा रथस्थं त्वां धृतायुधम् । बिभेमि तव नेदानीं युद्धे दृष्टबलोऽबलम् ॥2-73-53 मनसा स्मर्यातां सैष पारिजातस्त्वया तरुः । शक्यं न खलु हस्ताभ्यां स्प्रष्टव्यो यस्त्वया ह्यसौ ॥2-73-54 रथो मायामयो दग्धस्त्वय यो ह्यस्त्रतेजसा । ईदृशानां सहस्राणि स्रष्टुं शक्तोऽस्मि मायया ॥2-73-55 एवमुक्तो जयन्तश्च मुमोचास्त्रं महाबलः । तपसोपचितं तेन स्वयमेवातितेजसा ॥2-73-56 तत्प्रद्युम्नो महादेवं शरजालैरवारयत् । चत्वार्यस्त्राणि दिव्यानि मुमुचे चापराणि सः ॥2-73-57 दिक्षु सर्वासु रुरुधूस्तान्यस्त्राण्यथ भारत । रौक्मिणेयं महात्मानमन्तरिक्षे च पञ्चमम् ॥2-73-58 महोल्कासदृशान्बाणानस्त्राण्यमरसत्तमः । मुमोच यानि घोराणि प्रद्युम्नं प्रति सर्वतः ॥2-73-59 तानि सर्वाणि बानौघैः कार्ष्णिरस्त्राण्यवारयत् । जयन्तं चापरैर्बाणैर्विव्याध निशितैस्तदा ॥2-73-60 ततो नादः समुत्सृष्टो ह्यमरैः पुण्यकर्मभिः । दृष्ट्वा स्थैर्यं च शैघ्र्यं च प्रद्युम्नस्य महात्मनः ॥2-73-61 प्रवरस्यापि बाणेन शितेन शिनिपुङ्गवः । चिच्छेदेष्वासनं वीरो हस्तावापं च भारत ॥2-73-62 ततोऽन्यत्स तु जग्राह महत्तद्धनुरुत्तमम् । महेन्द्रदत्तं प्रवरो महाशनिसमस्वनम् ॥2-73-63 स तेन वीरो महता धनुषा विप्रसत्तमः । शराण्मुमोच विविधानर्करश्मिनिभांस्तदा ॥2-73-64 चकर्त च धनुश्चित्रं शैनेयस्यामितौजसः । विव्याध सर्वगात्रेषु बाणैरपि स सात्यकिम् ॥2-73-65 धनुरादाय शैनेयस्ततोऽन्यत्कुरुनन्दन । दृढं भारसहं धीमान्विव्याध प्रवरं रणे ॥2-73-66 उच्चकर्ततुरन्योन्यवर्मणी तौ शितैः शरैः । गात्रेभ्यश्चैव मांसानि मर्मभिद्भिः शरोद्यमैः ॥2-73-67 अथाष्टधारबाणेन पुनरिष्वासनं द्विधा । चिच्छेद प्रवरो वीरस्त्रिभिश्चैनमताडयत् ॥2-73-68 अन्यदिष्वासनं तं तु ग्रहितुमनसं द्विजः । गदया ताडयामास क्षेप्यया लघुहस्तवान् ॥2-73-69 सोऽसिं चर्म च जग्राह सात्यकिः प्रहसन्निव । न जग्राह धनुर्धीमान्गदयाभिहतो भृशम् । ततः शरशतान्येव मुमोच प्रवरस्तदा ॥2-73-70 विहस्तमिव विज्ञाय सात्यकिं यदुनन्दनम् । प्रद्युम्नोऽस्य ददौ खड्गं निर्मलाकाशसन्निभम् ॥2-73-71 तस्य चिच्छेद भल्लेन निस्त्रिम्शं प्रवरस्ततदा । त्सरुदेशेऽपातयच्च प्रवरः प्रहसन्निव ॥2-73-72 व्यधमच्च तथा चर्म शितैर्बाणैरजिह्मगैः । आजघान च शक्त्यैनं हृदि विप्रो ननाद च ॥2-73-73 तं विक्लवमिव ज्ञात्वा पारिजातजिहीर्षया । तार्क्ष्याभ्याशे रथेनैव स तस्थौ प्रवरस्तदा ॥2-73-74 तं पक्षपुटवेगेन चिक्षेप गरुडस्तथा । गव्यूतिमेकां सरथः स पपात मुमोह च ॥2-73-75 तं जयन्तो निपत्याथ पतितं ब्राह्मणं नृप । समाश्वास्य रथं शीघ्रं समारोपितवांस्तदा ॥2-73-76 शैनेयमपि मुह्यन्तं पतन्तं च मुहुर्मुहुः । आश्वासयानः प्रद्युम्नः पितृव्यं परिषस्वजे ॥2-73-77 तं हि पस्पर्श हस्तेन सव्येन मधुसूदनः । विरुजः स्पर्शमात्रेण सात्यकिः समपद्यत ॥2-73-78 प्रद्युम्नो दक्षिणे पार्श्वे वामे तु शिनिपुङ्गवः । तस्थतुः पारिजातस्य युद्धशौण्डतरावुभौ ॥2-73-79 जयन्तः प्रवर्श्चैव रथेनैकेन भारत । सम्पतन्तौ महेन्द्रेण प्रहस्योक्तौ महात्मना ॥2-73-80 नासन्नमभिगन्तव्यं गरुडस्य कथञ्चन । बलवानेष पततां राजा च विनतासुतः ॥2-73-81 दक्षिणे चैव सव्ये च पार्श्वे मम धृतायुधौ । उभौ स्थितौ युद्ध्यमानं मामेव हि प्रपश्यतम् ॥2-73-82 एवमुक्तौ स्थितौ वीरौ ततः शक्रस्य पार्श्वयोः । ददृशाते युद्द्ध्यमानौ देवराजजनार्दनौ ॥2-73-83 अथेन्द्रो गरुडं बाणैर्महाशनिसमस्वनैः । विव्याध सर्वगात्रेषु महास्त्रप्रवरैस्तथा ॥2-73-84 स तान्बाणानगणयन्वैनतेयः प्रतापवान् । ससाराभिमुखो वीरः शक्रनागमरिन्दमः ॥2-73-85 उभौ तौ सहसा राजन्बलिनौ गजपक्षिणौ । प्रयुद्धौ वीर्यसंपन्नौ महाप्राणौ दुरासदौ ॥2-73-86 रदनैः पन्नगरिपुं करेण शिरसा तदा । ऐरावतो गजपतिराजघान नदंस्तथा ॥2-73-87 तथा नखाङ्कुशैस्तीक्ष्णैर्वैनतेयो बलोत्कटः । तथा पक्षनिपातैश्च शक्रनागं जघान ह ॥2-73-88 मुहूर्तं सुमहानासीत्संपातो गजपक्षिणोः । विस्मापनीयो जगतः प्रेक्षितॄणां भयावहः ॥2-73-89 मूर्ध्न्यथैरावतं तार्क्ष्यस्ताडयामास भारत । नखाङ्कुशकरालेन चरणेन महाबलः ॥2-73-90 संप्रहाराभिसंतप्तो निपपात त्रिविष्टपात् । पारियत्रे गिरिश्रेष्ठे द्वीपेऽस्मिञ्जनमेजय ॥2-73-91 पतन्तमपि तं शक्रो न मुमोच महाबलः । कारुण्यादथ सौहार्दात्पूर्वाभ्युपगमादपि ॥ 2-73-92 कृष्नोऽप्यन्वगमच्चैनं पृष्ठतः प्रभवाव्ययः । पारिजातवता धीमान्गरुडेन महाबलः ॥2-73-93 स तस्थौ पर्वतश्रेष्ठे पारियात्रे तु वृत्रहा । ऐरावते समाश्वस्ते सङ्ग्रामो ववृधे पुनः ॥2-73-94 शरैराशीविशप्रख्यै रत्नयुक्तैः सुतेजितैः । अन्योन्यं कुरुशार्दूल शक्रकेशवयोर्महान् ॥2-73-95 ततो वज्रायुधो वज्रमशनिं च पुनः पुनः । मुमोच गरुडे राजन्नैरावतरिपौ नृप ॥2-73-96 वज्राशनिनिपातांस्तान्सेहे शक्रस्य पक्षिराट् । अवध्यो बलिनां श्रेष्ठो निसर्गेण ततो बलात् ॥2-73-97 मुमोच पक्षमेकैकं मानयन्नशनिं सदा । वज्रं च देवराज्ञोऽथ भ्रातुः कश्यपसंभवः ॥2-73-98 आक्रम्यमाणस्तार्क्ष्येण न्यमज्जन्नृपते गिरिः । विवेश धरनीं राजञ्च्छीर्यमाणः समन्ततः ॥2-73-99 चुकूज बहुमानेन कृष्णस्य स तु पर्वतः । तं चाद्राक्षीत्ततः कृष्णः किञ्चिच्छेषमधोक्षजः ॥2-73-100 तं मुक्त्वा गरुडेनाथ तस्थौ देवो विहायसि । प्रद्युम्नं च तदोवाच सर्वकृल्लोकभावनः ॥2-73-101 इतो द्वारवतीं गत्वा रथमानय मा चिरम् । सदारुकं महाबाहो मत्तेजोबलमाश्रितः ॥2-73-102 वक्तव्यो बलभद्रश्च राजा च कुकुराधिपः । श्वो जित्वेन्द्रं त्वागमिष्ये द्वारकामिति मानद ॥2-73-103 तथेत्युक्त्वा तु धर्मात्मा प्रद्युम्नः पितरं विभुः । गत्वा यथोक्तमुक्त्वा च यादवेन्द्रबलावुभौ ॥2-73-104 नाडिकान्तरमात्रेण पुनस्तं देशमाययौ । दारुकेण समायुक्ते रथमास्थाय भारत ॥2-73-105 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे कृष्णेन्द्रयुद्धे त्रिसप्ततितमोऽध्यायः