##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 73 - Battle between Indra and Krishna
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
November 10, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

               अथ त्रिसप्ततितमोऽध्यायः
   इन्द्रकृष्णयोर्युद्धं विष्णोरुत्कर्षश्च 

वैशम्पायन उवाच
अथ विष्णुर्महातेजा मुहूर्ताभ्युदिते  रवौ ।
मृगयाव्यपदेशेन ययौ रैवतकं गिरिम् ॥2-73-1
आरोप्यैकरथे देवः सात्यकिं नरपुङ्गवम् ।
प्रद्युम्नमनुगच्छेति प्रोक्त्वा कुरुकुलोद्वह ॥2-73-2
रैवतं च गिरिं देवो गत्वा दारुकमब्रवीत् ।
मदीयं रथमेनं त्वं ग्रहायेहैव दारुक ॥2-73-3
प्रतिपालय मां सौम्य दिनार्द्धं वारयन्हरीन् ।
रथेनैव प्रवेष्टाहं द्वारकां सूतसत्तम ॥2-73-4
इति सन्दिश्य भगवानारुरोह जयोद्यतः ।
तार्क्ष्यं ससात्यको धीमानप्रमेयपराक्रमः ॥2-73-5
पृथग्रथेन कौरव्य प्रद्युम्नः शत्रुसूदनः ।
आकाशगामिना राजन्पृष्ठतः कृष्णमन्वयात् ॥2-73-6
निमेषान्तरमात्रेण नन्दनं काननं हरिः ।
देवोद्यानं ययौ धीमान्पारिजातजिहीर्षया ॥2-73-7
ददर्श तत्र भगवान्देवयोधान्दुरासदान् ।
नानायुधधरान्वीरान्नन्दनस्थानधोक्षजः ॥2-73-8
तेषां संपश्यतामेव पारिजातं महाबलः ।
उत्पाट्यारोपयामास पारिजातं सतां गतिः ॥2-73-9
गरुडं पक्षिराजानमयत्नेनैव भारत ।
उपस्थितो विग्रहवान्पारिजातः स केशवम् ॥2-73-10
सान्त्वितो वासुदेवेन पार्जातश्च भारत ।
उक्तश्च वृक्ष मा भैस्त्वं केशवेन महात्मना ॥2-73-11
तं प्रस्थितं तरुं दॄष्ट्वा पारिजातमधोक्षजः ।
अमरावतीं पुरीं श्रेष्ठां ततश्चक्रे प्रदक्षिणाम् ॥2-73-12
ते तु नन्दनगोप्तारः पारिजातो द्रुमोत्तमः ।
ह्रियतीति महेन्द्राय गत्वा नृप शशंसिरे ॥2-73-13
अथैरावतमारुह्य निर्ययौ पाकशासनः ।
जयन्तेन रथस्थेन पृष्ठतोऽनुगतः प्रभुः ॥2-73-14
पूर्वमभ्यागतं द्वारं केशवं शत्रुनाशनम् ।
दृष्ट्वोवाच प्रवृत्तं भोः किमिदं मधुसूदन ॥2-73-15
प्रणम्य गरुडस्थोऽथ केशवः शक्रमब्रवीत्  |
वध्वास्ते पुण्यकार्याय नीयतेऽयम् वरद्रुमः ॥2-73-16
तमुवाच ततः शक्रो मा मैवं पुष्करेक्षण ।
अयोधयित्वा न तरुर्नयितव्यस्त्वयाच्युत ॥2-73-17
प्रहरस्व महाबाहो प्रथमं मयि केशव ।
प्रतिज्ञा सफला तेऽस्तु मुक्त्वा कौमोदकीं मयि ॥2-73-18
ततः कृष्णः शरैस्तीक्ष्णैर्देवराजगजोत्तमम् ।
बिभेदाशनिसङ्काशैः प्रहसन्निव भारत ॥2-73-19
विव्याध गरुडं वज्री दिव्यैः शरवरैस्तथा ।
बाणांश्चिच्छेद सहसा केशवस्य तरस्विनः ॥2-73-20
यान्यान्मुमोच देवेन्द्रस्तांस्तांश्चिच्छेद माधवः ।
माधवेन प्रयुक्तांश्च चिच्छेद बलवृत्रहा ॥2-73-21
महेन्द्रस्य च शब्देन धनुषः कुरुनन्दन ।
शार्ङ्गस्य च निनादेन मुमुहुः स्वर्गवासिनः ॥2-73-22
तयोर्वर्तति सङ्ग्रामे गरुडस्थो महाबलः ।
पारिजातं जयन्तोऽथ हर्तुमभ्युद्यतो बली ॥2-73-23
प्रद्युम्नमथ कंसघ्नो वारयेति तदाब्रवीत् ।
ततस्तं वारयामास रौक्मिणेयः प्रतापवान् ॥2-73-24
जयन्तो जयतां श्रेष्ठो रौक्मिणेयमथेषुभिः ।
सर्वगात्रेषु विहसन्नाजघान रथे स्थितः ॥2-73-25
रथस्थ एव रथिनं कामस्तु कमलेक्षणः ।
ऐन्द्रिमभ्यर्दयामास बाणैराशीविषोपमैः ॥2-73-26
स सन्निपातस्तुमुलो बभूव कुरुनन्दन ।
जयन्तस्य च वीरस्य रौक्मिणेयस्य चोभयोः ॥2-73-27
कृतप्रतिकृतं युद्धे चक्रतुस्तौ महाबलौ ।
महेन्द्रोपेन्द्रतनयौ जगत्यस्त्रभृतां वरौ ॥2-73-28
देवाश्च मुनयश्चैव ददृशूर्विस्मयान्विताः ।
तं संग्रामं महाघोरं सिद्धाश्चैव सचारनाः ॥2-73-29
ततस्तु प्रवरो नाम देवदूतो महाबलः ।
पारिजातं पुनर्हर्तुमियेष कुरुनन्दन ॥2-73-30  
सखा स देवराजस्य महास्त्रविदरिन्दमः ।
अवध्यो वरदानेन ब्रह्मणः कुरुनन्दन ॥2-73-31
ब्राह्मणस्तपसा सिद्धो जम्बुद्वीपाद्दिवं गतः ।
स्वशक्त्या नृप संयातः सखित्वं बलघातिना ॥2-73-32
तमापतन्तं संप्रेक्ष्य कृष्णः सात्यकिमब्रवीत् ।
अत्रस्थ एव प्रवरं शरैर्वारय सात्यके ॥2-73-33
न त्वत्र निर्दयम् बाणा मोक्तव्याः सात्यके त्वया ।
अस्य ब्राह्मणचापल्यं सोढव्यं खलु सर्वथा ॥2-73-34
ततः षष्ट्या रथेषूणां गरुडस्थं द्विजस्तदा ।
आजघान महाबाहो सात्यकिं प्रवरो भृशम् ॥2-73-35
शिनेर्नप्ता धनुस्तस्य क्षिपतः सायकान्नृप ।
चिच्छेद पुरुषव्याघ्रो वचनं चेदमब्रवीत् ॥3-73-36
ब्राह्मणो नाभिहन्तव्यस्तिष्ठ तिष्ठ स्ववर्त्मनि ।
अवध्या यादवानां हि स्वापराधेऽपि हि द्विजाः ॥2-73-37
प्रवरस्तु प्रहस्यैनमुवाच कुरुनन्दन ।
अलं क्षान्त्या नृणां शूर युद्ध्य सर्वात्मना रणे ॥2-73-38
जामदग्न्यस्य रामस्य  शिष्योऽहमपि यादव ।
नामतः प्रवरो नाम सखा शक्रस्य धीमतः ॥2-73-39
न देवा योद्धुमिच्छन्ति मन्यन्तो मधुसूदनम् ।
आनृण्यं सौहृदस्याहमधिगन्तास्मि माधव ॥2-73-40
ततस्तयोस्तदा रौद्रः संग्रामो ववृधे नृप ।
अस्त्रैर्दिव्यैर्नरव्याघ्र शैनेयद्विजमुख्ययोः ॥2-73-41
द्यौश्चचाल तदा राजन्ह्यचलाश्च सहस्रशः ।
तस्मिन्वर्तति संग्रामे तेषामतिमहात्मनाम् ॥2-73-42
नातिशिष्ये रणे कार्ष्णिरैन्द्रिमस्त्रभृतां वरम् ।
ऐन्द्रिः कार्ष्णिं महात्मानं मायिनं शूरसत्तमम् ॥2-73-43
हन्त गृह्ण प्रतीच्छेति तावुभौ योधसत्तमौ ।
युयुधाते नरश्रेष्ठ परस्परजयैषिणौ ॥2-73-44
अथ शार्ङ्गायुधसुतं शचीपुत्रः प्रतापवान् ।
विभाष्याभ्यहनद्राजन्दिव्येनास्त्रेण सत्वरः ॥2-73-45
सोऽस्त्रं तदभिदीप्यन्तमापतन्तं शितैः शरैः ।
तस्तंभे बाणजालेन तदद्भुतमिवाभवत् ॥2-73-46
ततस्तद्दीप्यमानं तु पपात रणमूर्द्धनि ।
रौक्मिणेयस्य कौरव्य घोरं दानवमर्दनम् ॥2-73-47
तेनास्त्रेण रथो दग्धः प्रदुम्नस्य महात्मनः ।
नादहत्तत्सुघोरं तं रौक्मिणेयं नराधिप ॥2-73-48
दहत्यग्निं न खल्वग्निरुद्धतोऽपि विशांपते ।
दग्धान्रथान्महाबाहू रौक्मुणेयः प्रचक्रमे ॥2-73-49
अथ नारायणसुतो विरथो रथिनां वरः ।
स्थितो धनुष्मानाकाशे जयन्तमिदमब्रवीत् ॥2-73-50
महेन्द्रपुत्र दिव्यं त्वं यदस्त्रं मुक्तवानसि ।
नाहमीदृशरूपाणां शक्यो हन्तुं शतैरपि ॥2-73-51
प्रयत्नं कुरु शिक्षाणां यत्नं मेऽद्य प्रदर्शय ।
नास्ति मेऽतिशयम् कर्ता संग्रामेऽमरनन्दन ॥2--73-52
आसीन्मे साध्वसं दृष्ट्वा रथस्थं त्वां धृतायुधम्  |
बिभेमि तव नेदानीं युद्धे दृष्टबलोऽबलम् ॥2-73-53
मनसा स्मर्यातां सैष पारिजातस्त्वया तरुः ।
शक्यं न खलु हस्ताभ्यां स्प्रष्टव्यो यस्त्वया ह्यसौ ॥2-73-54
रथो मायामयो दग्धस्त्वय यो ह्यस्त्रतेजसा ।
ईदृशानां सहस्राणि स्रष्टुं शक्तोऽस्मि मायया ॥2-73-55
एवमुक्तो जयन्तश्च मुमोचास्त्रं महाबलः ।
तपसोपचितं तेन स्वयमेवातितेजसा ॥2-73-56
तत्प्रद्युम्नो महादेवं शरजालैरवारयत् ।
चत्वार्यस्त्राणि दिव्यानि मुमुचे चापराणि सः ॥2-73-57
दिक्षु सर्वासु रुरुधूस्तान्यस्त्राण्यथ भारत ।
रौक्मिणेयं महात्मानमन्तरिक्षे च पञ्चमम् ॥2-73-58
महोल्कासदृशान्बाणानस्त्राण्यमरसत्तमः ।
मुमोच यानि घोराणि प्रद्युम्नं प्रति सर्वतः ॥2-73-59
तानि सर्वाणि बानौघैः कार्ष्णिरस्त्राण्यवारयत् ।
जयन्तं चापरैर्बाणैर्विव्याध निशितैस्तदा ॥2-73-60
ततो नादः समुत्सृष्टो ह्यमरैः पुण्यकर्मभिः ।
दृष्ट्वा स्थैर्यं च शैघ्र्यं च प्रद्युम्नस्य महात्मनः ॥2-73-61
प्रवरस्यापि बाणेन शितेन शिनिपुङ्गवः ।
चिच्छेदेष्वासनं वीरो हस्तावापं च भारत ॥2-73-62
ततोऽन्यत्स तु जग्राह महत्तद्धनुरुत्तमम् ।
महेन्द्रदत्तं प्रवरो महाशनिसमस्वनम् ॥2-73-63
स तेन वीरो महता धनुषा विप्रसत्तमः ।
शराण्मुमोच विविधानर्करश्मिनिभांस्तदा ॥2-73-64
चकर्त च धनुश्चित्रं शैनेयस्यामितौजसः ।
विव्याध सर्वगात्रेषु बाणैरपि स सात्यकिम् ॥2-73-65
धनुरादाय शैनेयस्ततोऽन्यत्कुरुनन्दन ।
दृढं भारसहं धीमान्विव्याध प्रवरं रणे ॥2-73-66
उच्चकर्ततुरन्योन्यवर्मणी तौ शितैः शरैः ।
गात्रेभ्यश्चैव मांसानि मर्मभिद्भिः शरोद्यमैः ॥2-73-67
अथाष्टधारबाणेन पुनरिष्वासनं द्विधा ।
चिच्छेद प्रवरो वीरस्त्रिभिश्चैनमताडयत् ॥2-73-68
अन्यदिष्वासनं तं तु ग्रहितुमनसं द्विजः ।
गदया ताडयामास क्षेप्यया लघुहस्तवान् ॥2-73-69
सोऽसिं चर्म च जग्राह सात्यकिः प्रहसन्निव ।
न जग्राह धनुर्धीमान्गदयाभिहतो भृशम् ।
ततः शरशतान्येव मुमोच प्रवरस्तदा ॥2-73-70
विहस्तमिव विज्ञाय सात्यकिं यदुनन्दनम् ।
प्रद्युम्नोऽस्य ददौ खड्गं निर्मलाकाशसन्निभम् ॥2-73-71
तस्य चिच्छेद भल्लेन निस्त्रिम्शं प्रवरस्ततदा ।
त्सरुदेशेऽपातयच्च प्रवरः प्रहसन्निव ॥2-73-72
व्यधमच्च तथा चर्म शितैर्बाणैरजिह्मगैः ।
आजघान च शक्त्यैनं हृदि विप्रो ननाद च ॥2-73-73
तं विक्लवमिव ज्ञात्वा पारिजातजिहीर्षया ।
तार्क्ष्याभ्याशे रथेनैव स तस्थौ प्रवरस्तदा ॥2-73-74
तं पक्षपुटवेगेन चिक्षेप गरुडस्तथा ।
गव्यूतिमेकां सरथः स पपात मुमोह च ॥2-73-75
तं जयन्तो निपत्याथ पतितं ब्राह्मणं नृप ।
समाश्वास्य रथं शीघ्रं समारोपितवांस्तदा ॥2-73-76
शैनेयमपि मुह्यन्तं पतन्तं च मुहुर्मुहुः ।
आश्वासयानः प्रद्युम्नः पितृव्यं परिषस्वजे ॥2-73-77
तं हि पस्पर्श हस्तेन सव्येन मधुसूदनः ।
विरुजः स्पर्शमात्रेण सात्यकिः समपद्यत ॥2-73-78
प्रद्युम्नो दक्षिणे पार्श्वे वामे तु शिनिपुङ्गवः ।
तस्थतुः पारिजातस्य युद्धशौण्डतरावुभौ ॥2-73-79
जयन्तः प्रवर्श्चैव रथेनैकेन भारत  |
सम्पतन्तौ महेन्द्रेण प्रहस्योक्तौ महात्मना ॥2-73-80
नासन्नमभिगन्तव्यं गरुडस्य कथञ्चन ।
बलवानेष पततां राजा च विनतासुतः ॥2-73-81
दक्षिणे चैव सव्ये च पार्श्वे मम धृतायुधौ ।
उभौ स्थितौ युद्ध्यमानं मामेव हि प्रपश्यतम् ॥2-73-82
एवमुक्तौ स्थितौ वीरौ ततः शक्रस्य पार्श्वयोः ।
ददृशाते युद्द्ध्यमानौ देवराजजनार्दनौ ॥2-73-83
अथेन्द्रो गरुडं बाणैर्महाशनिसमस्वनैः ।
विव्याध सर्वगात्रेषु महास्त्रप्रवरैस्तथा ॥2-73-84
स तान्बाणानगणयन्वैनतेयः प्रतापवान् ।
ससाराभिमुखो वीरः शक्रनागमरिन्दमः ॥2-73-85
उभौ तौ सहसा राजन्बलिनौ गजपक्षिणौ ।
प्रयुद्धौ वीर्यसंपन्नौ महाप्राणौ दुरासदौ ॥2-73-86
रदनैः पन्नगरिपुं करेण शिरसा तदा ।
ऐरावतो गजपतिराजघान नदंस्तथा ॥2-73-87
तथा नखाङ्कुशैस्तीक्ष्णैर्वैनतेयो बलोत्कटः ।
तथा पक्षनिपातैश्च शक्रनागं जघान ह ॥2-73-88
मुहूर्तं सुमहानासीत्संपातो गजपक्षिणोः ।
विस्मापनीयो जगतः प्रेक्षितॄणां भयावहः ॥2-73-89
मूर्ध्न्यथैरावतं तार्क्ष्यस्ताडयामास भारत ।
नखाङ्कुशकरालेन चरणेन महाबलः ॥2-73-90
संप्रहाराभिसंतप्तो निपपात त्रिविष्टपात् ।
पारियत्रे गिरिश्रेष्ठे द्वीपेऽस्मिञ्जनमेजय ॥2-73-91
पतन्तमपि तं शक्रो न मुमोच महाबलः । 
कारुण्यादथ सौहार्दात्पूर्वाभ्युपगमादपि ॥ 2-73-92
कृष्नोऽप्यन्वगमच्चैनं पृष्ठतः प्रभवाव्ययः ।
पारिजातवता धीमान्गरुडेन महाबलः ॥2-73-93
स तस्थौ पर्वतश्रेष्ठे पारियात्रे तु वृत्रहा ।
ऐरावते समाश्वस्ते सङ्ग्रामो ववृधे पुनः ॥2-73-94
शरैराशीविशप्रख्यै रत्नयुक्तैः सुतेजितैः ।
अन्योन्यं कुरुशार्दूल शक्रकेशवयोर्महान् ॥2-73-95
ततो वज्रायुधो वज्रमशनिं च पुनः पुनः ।
मुमोच गरुडे राजन्नैरावतरिपौ नृप ॥2-73-96
वज्राशनिनिपातांस्तान्सेहे शक्रस्य पक्षिराट् ।
 अवध्यो बलिनां श्रेष्ठो निसर्गेण ततो बलात् ॥2-73-97
मुमोच पक्षमेकैकं मानयन्नशनिं सदा ।
वज्रं च देवराज्ञोऽथ भ्रातुः कश्यपसंभवः ॥2-73-98
आक्रम्यमाणस्तार्क्ष्येण न्यमज्जन्नृपते गिरिः ।
विवेश धरनीं राजञ्च्छीर्यमाणः समन्ततः ॥2-73-99
चुकूज बहुमानेन कृष्णस्य स तु पर्वतः ।
तं चाद्राक्षीत्ततः कृष्णः किञ्चिच्छेषमधोक्षजः ॥2-73-100
तं मुक्त्वा गरुडेनाथ तस्थौ देवो विहायसि ।
प्रद्युम्नं च तदोवाच सर्वकृल्लोकभावनः ॥2-73-101
इतो द्वारवतीं गत्वा रथमानय मा चिरम् ।
सदारुकं महाबाहो मत्तेजोबलमाश्रितः ॥2-73-102 
वक्तव्यो बलभद्रश्च राजा च कुकुराधिपः ।
श्वो जित्वेन्द्रं त्वागमिष्ये द्वारकामिति मानद ॥2-73-103
तथेत्युक्त्वा तु धर्मात्मा  प्रद्युम्नः पितरं विभुः ।
गत्वा यथोक्तमुक्त्वा च यादवेन्द्रबलावुभौ ॥2-73-104
नाडिकान्तरमात्रेण पुनस्तं देशमाययौ ।
दारुकेण समायुक्ते रथमास्थाय भारत ॥2-73-105

    इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
पारिजातहरणे कृष्णेन्द्रयुद्धे त्रिसप्ततितमोऽध्यायः