##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 74 - Krishna prays to Shiva
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
November 11, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

       अथ चतुःसप्ततितमोऽध्यायः
           कृष्णकृता शिवस्तुतिः

वैशम्पायन उवाच
तमारुह्य रथं कृष्णः पारियात्रं गिरिं ययौ ।
यत्रैरावतमास्थाय स्थितः सुरपतिः प्रभुः ॥2-74-1
पारियात्रो गिरिश्रेष्ठो दृष्ट्वा यान्तं जनार्दनम् ।
शाणपादसमो भूत्व प्रविवेश वसुन्धराम् ॥2-74-2
प्रियार्थं वासुदेवस्य प्रभावज्ञो महात्मनः ।
तस्य प्रीतो हृषीकेशः पर्वतस्य जनाधिप ॥2-74-3
ततः प्रयातं युद्धार्थमच्युतं कुरुनन्दन ।
सपारिजातो गरुडः पृष्ठतोऽनुययौ तदा ॥2-74-4
प्रद्युम्नः सात्यकिश्चापि गरुडस्थौ महाबलौ ।
गतावुभौ रक्षनार्थं पारिजातमरिंदमौ ॥2-74-5
ततस्त्वस्तं गतः सूर्यः प्रवृत्ता रजनी नृप ।
उपस्थितं पुनर्युद्धं शक्रकेशवयोरिह ॥2-74-6
सुप्रहाराहतं दृष्ट्वा विष्णुरैरावतं गजम् ।
नातिकल्पं महातेजा देवराजानमब्रवीत् ॥2-74-7
गरुडाभिहतः पूर्वं नातिकल्पो गजोत्तमः ।
ऐरावतो महाबाहो रात्रिश्च समुपोह्यते ॥2-74-8
श्वः प्रभाते यथाकामं प्रवर्तस्व यथेच्छसि ।
एवमस्त्विति कृष्णं तु देवराजोऽब्रवीत्प्रभुः ॥2-74-9
उवास पुष्कराभ्याशे देवराजः पुरन्दरः ।
व्रजं गिरिमयं कृत्वा धर्मात्मा नृपसत्तम ॥2-74-10
ब्रह्मा ततो जगामाथ कश्यपश्च महानृषिः ।
अदितिश्चैव सर्वे च देवा मुनय एव च ॥2-74-11
साध्या विश्वे च कौरव्य नासत्यावश्विनौ तथा ।
आदित्याश्चैव रुद्राश्च वसवश्च जनेश्वर ॥2-74-12
नारायणश्च पुत्रेण सत्यकेन च भारत ।
सहोवास गिरौ रम्ये पारियात्रे प्रहृष्टवत् ॥2-74-13
यत्स शाणप्रमाणोऽस्य भक्त्या समभवन्नृप ।
वरं प्रादात्ततस्तस्य पर्वतस्य मह्द्युतिः ॥2-74-14
शाणपाद इति ख्यातो भविष्यसि महागिरे ।
पुण्येनार्द्धेन तुल्यो हि पुण्यो हिमवतः शुभः ॥2-74-15
एवमेव च भूयिष्ठो भव पर्वतसत्तम ।
मेरुणा स्पर्धमानो हि बहुचित्रमृगैर्युतः ।
रमे त्वां पश्यमानोऽहं बहुचित्रनगायुतम् ॥2-74-16
तथा दत्त्वा वरं तस्य पर्वत्स्य तु केशवः ।
दध्यौ गङ्गां सरिच्छ्रेष्ठां नम्स्कृत्वा वृषध्वजम् ॥2-74-17
अथाययौ विष्णुपदी स्मृता कृष्णेन भारत ।
संपुज्य तां ततः कृष्णः कृत्वा स्नानमधोक्षजः ॥2-74-18
उदकं च गृहायाथ बिल्वं च हरिरव्ययः ।
देवमावाहयामास रुद्रं सर्वेश्वरेश्वरम्  ॥2-74-19
ततः प्राप्तो महादेवः  सोमः सप्रवरो विभुः ।
तस्थावुपरि बिल्वस्य तथा  गङ्गोदकस्य च ॥2-74-20
तं पारिजातकुसुमैरर्चयामास केशवः ।
तुष्टाव वाग्भिरीशेशं सर्वकर्तारमीश्वरम् ॥2-74-21

श्रीकृष्ण उवाच 

  रुद्रो देवस्त्वं रुदनाद्रावणाच्च
     रोरूयमाणो द्रावणाच्चातिदेवः ।
  भक्तं भक्तानां वत्सलं वत्सलानां 
     कीर्त्या युङ्क्ष्वेशाद्य प्रभवाम्यन्तरेण ॥2-74-22 
  ग्राम्यारण्यानां त्वं पतिस्त्वं पशूनां 
     ख्यातो देवः पशुपतिः सर्वकर्मा ।
  नान्यस्त्वत्तः परमो देवदेव 
     जगत्पतिः सुरवीरारिहन्ता ॥2-74-23
  यस्मादीशो महतामीश्वराणां
     भवानाद्यः प्रीतिदः प्राणदश्च ।
  तस्माद्धि त्वामीश्वरं प्राहुरीशं 
     सन्तो विद्वांसः सर्वशास्त्रार्थतज्ज्ञाः ॥2-74-24
  भूतं यस्माज्जगदत्यन्तधीर
     त्वत्तोऽव्यक्तादक्षरादक्षरेश ।
  तस्मात्त्वामाहुर्भव इत्येव भूतं
     सर्वेश्वराणां महतामप्युदारम् ॥2-74-25
  यस्माज्जितैरभिषिक्तोऽसि सर्वै-
     र्देवासुरैः सर्वभूतैश्च देव । 
  महेश्वरं विश्वकर्माणमाहु-
     स्त्वां वै सर्वे तेन देवातिदेव ॥2-74-26
  पूज्यो देवैः पूज्यसे नित्यदा वै 
     शश्वच्छ्रेयः काङ्क्षिभिर्वरदामेयवीर्य । 
  तस्माद्विख्यातो भगवान्देवदेवः 
     सतामिष्टः सर्वभूतात्मभावी ॥2-74-27    
  भूमित्रयाणां देव यस्मात्प्रतिष्ठा 
     पुनर्लोकानां भावनामेयकीर्तिः ।
  त्र्यम्बकेति प्रथमं तेन नाम 
     तवाप्रमेय त्रिदिशेशनाथ ॥2-74-28
  शर्वः शत्रूणां शासनादप्रमेय- 
     स्तथा बूयः शासनाच्चेश्वरेण ।
  सर्वव्यापित्वाच्चङ्करत्वाच्च सद्भिः
     शब्दस्येशानः श्रीकरार्काग्र्यतेजाः ॥2-74-29
  संसक्तानां नित्यदा यत्करोषि
     शमं भ्रातृव्यान्यद्व्यनैशीः समस्तान् ।
  तस्माद्देवः शङ्करोऽस्यप्रमेयः 
     सद्भिर्धर्मज्ञैः कथ्यसे सर्वनाथः ॥2-74-30
  दत्तः प्रहारः कुलिशेन पूर्वं 
     तवेशान सुरराक्ष्ज्ञातिवीर्य ।
  कन्ठे नैल्यं तेन ते यत्प्रवृत्तं 
     तस्मात्ख्यातस्त्वं नीलकण्ठेति कल्पः ॥2-74-31
  यल्लिङ्गाङ्कं यच्च लोके भगाङ्कं 
     सर्वं सोम त्वं स्थावरं जङ्गमं च ।
  प्राहुर्विप्रास्त्वां गुणिनं तत्त्वविज्ञा-
     स्तथा ध्येयामम्बिकां लोकधात्रीम् ॥2-74-32
  वेदैर्गीता सा हि तत्त्वं प्रसूता 
     यज्ञो दीक्षाणां योगिनां चातिरूपः ।
  नात्यद्भुतं त्वत्समं देव भूतं 
     भूतम् भव्यं भवदेवाय नास्ति ॥2-74-33
  अहं ब्रह्मा कपिलो योऽप्यनन्तः 
     पुत्राः सर्वे ब्रह्मणश्चातिवीराः ।
  त्वत्तः सर्वे देवदेव प्रसूता 
     एवं सर्वेशः कारणात्मा त्वमीड्यः ॥2-74-34
इति संस्तूयमानस्तु भगवान्गोवृषध्वजः ।
प्रसार्य दक्षिणं हस्तं नारायणमथाब्रवीत् ॥2-74-35
मनीषितानामर्थानां प्राप्तिस्ते सुरसत्तम ।
पारिजातं च हर्तासि मा भूत्ते मनसो व्यथा ॥2-74-36
यथा मैनाकमाश्रित्य तपस्त्वमकरोः प्रभो ।
तथा मम वरं कृष्ण संस्मृत्य स्थैर्यमाप्नुहि ॥2-74-37
अवध्यस्त्वमजेयश्च मत्तः शूरतरस्तथा ।
भवितासीत्यवोचं यत्तत्तथा न तदन्यथा ॥ 2-74-38
यश्च स्तवेन मां भक्त्या स्तोष्यतेऽमरसत्तम ।
त्वया कृतेन धर्मज्ञ धर्मभाक्संभविष्यति ।
समरे च जयं विष्णो प्राप्य पूजां तथोत्तमाम् ॥20-74-39
बिल्वोदकेश्वरो नाम भविताहमिहानघ ।
देवेश्वर त्वयास्थापि देवसिद्धोपयाचनः ॥2-74-40
इहस्थोपोषितो विद्वान्भक्तिमान्मम केशव ।
त्रिरात्रमीप्सिताँल्लोकान्गमिष्यति जनार्दन ॥2-74-41
अविन्ध्या नाम देशेऽस्मिन्गङ्गा चैव भविष्यति ।
गङ्गास्नानसमं स्नानं मन्त्रतो भविता तथा ॥2-74-42
षट्पुरं नाम नगरं दानवानां जनार्दन ।
अत्रान्तर्द्धरणीदेशे पराक्रम्य महाबलाः ॥2-74-43
एते दैत्या दुरात्मानो जगतो देवकण्टकाः ।
छन्ना वसन्ति गोविन्द सानावस्य महागिरेः ॥2-74-44
अवध्या देवदेवानां वरेण ब्रह्मणोऽनघ । 
मानुषान्तरितस्तस्मात्त्त्वमेताञ्जहि केशव ॥2-74-45
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।
परिष्वज्य महात्मानं वासुदेवं जनाधिप ॥2-74-46  
ततो याते महादेवे प्रभातायां नराधिपः ।
तस्यां निशायां गोविन्दः स्तूय पर्वतमब्रवीत् ॥2-74-47
तवाधः पर्वतश्रेष्ठ  निवसन्ति महासुराः ।
अवध्या देवदेवाणां वरेण ब्रह्मणः पुरा |2-74-48
निर्गमिष्यन्ति ते नैव मया रुद्धा महाबलाः ।
द्वारे निरुद्धे अत्रैव विनङ्क्ष्यन्ति ममाज्ञया ॥2-74-49
त्वयि सन्निहितश्चाहं भविष्यामि महागिरे ।
अधिष्ठाय महाघोरान्निवत्स्यामि च पर्वत ॥2-74-50
आरुह्य मूर्ध्नि मद्रूपं दृष्ट्वा पर्वतसत्तम ।
गोसहस्रप्रदानस्य फलं प्राप्स्यति शाश्वतम् ॥2-74-51
त्वत्तोऽश्मभिश्च प्रतिमां कारयित्वा हि भक्तितः ।
शुश्रूषयन्ति ये नित्यं मम यास्यन्ति ते गतिम् ॥2-74-52
इति तं पर्वतं कृष्णो वरदोऽनुगृहीतवान् ।
तदाप्रभृति देवेशस्तत्र सन्निहितोऽच्युतः ॥2-74-53
पाषाणैः प्रतिमां तात कारयित्वा च कौरव ।
शुश्रूषन्ति कृतात्मानो विष्णुलोकाभिकाङ्क्षिणः ॥2-74-54

   इति श्रीमहाभारते खिलेषु हरिवंशे  विष्नुपर्वणि
         पारिजातहरणे कृष्णकृतशिवस्तुतिर्नाम
                     चतुःसप्ततितमोऽध्यायः