##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 74 - Krishna prays to Shiva Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, November 11, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha चतुःसप्ततितमोऽध्यायः कृष्णकृता शिवस्तुतिः वैशम्पायन उवाच तमारुह्य रथं कृष्णः पारियात्रं गिरिं ययौ । यत्रैरावतमास्थाय स्थितः सुरपतिः प्रभुः ॥2-74-1 पारियात्रो गिरिश्रेष्ठो दृष्ट्वा यान्तं जनार्दनम् । शाणपादसमो भूत्व प्रविवेश वसुन्धराम् ॥2-74-2 प्रियार्थं वासुदेवस्य प्रभावज्ञो महात्मनः । तस्य प्रीतो हृषीकेशः पर्वतस्य जनाधिप ॥2-74-3 ततः प्रयातं युद्धार्थमच्युतं कुरुनन्दन । सपारिजातो गरुडः पृष्ठतोऽनुययौ तदा ॥2-74-4 प्रद्युम्नः सात्यकिश्चापि गरुडस्थौ महाबलौ । गतावुभौ रक्षनार्थं पारिजातमरिंदमौ ॥2-74-5 ततस्त्वस्तं गतः सूर्यः प्रवृत्ता रजनी नृप । उपस्थितं पुनर्युद्धं शक्रकेशवयोरिह ॥2-74-6 सुप्रहाराहतं दृष्ट्वा विष्णुरैरावतं गजम् । नातिकल्पं महातेजा देवराजानमब्रवीत् ॥2-74-7 गरुडाभिहतः पूर्वं नातिकल्पो गजोत्तमः । ऐरावतो महाबाहो रात्रिश्च समुपोह्यते ॥2-74-8 श्वः प्रभाते यथाकामं प्रवर्तस्व यथेच्छसि । एवमस्त्विति कृष्णं तु देवराजोऽब्रवीत्प्रभुः ॥2-74-9 उवास पुष्कराभ्याशे देवराजः पुरन्दरः । व्रजं गिरिमयं कृत्वा धर्मात्मा नृपसत्तम ॥2-74-10 ब्रह्मा ततो जगामाथ कश्यपश्च महानृषिः । अदितिश्चैव सर्वे च देवा मुनय एव च ॥2-74-11 साध्या विश्वे च कौरव्य नासत्यावश्विनौ तथा । आदित्याश्चैव रुद्राश्च वसवश्च जनेश्वर ॥2-74-12 नारायणश्च पुत्रेण सत्यकेन च भारत । सहोवास गिरौ रम्ये पारियात्रे प्रहृष्टवत् ॥2-74-13 यत्स शाणप्रमाणोऽस्य भक्त्या समभवन्नृप । वरं प्रादात्ततस्तस्य पर्वतस्य मह्द्युतिः ॥2-74-14 शाणपाद इति ख्यातो भविष्यसि महागिरे । पुण्येनार्द्धेन तुल्यो हि पुण्यो हिमवतः शुभः ॥2-74-15 एवमेव च भूयिष्ठो भव पर्वतसत्तम । मेरुणा स्पर्धमानो हि बहुचित्रमृगैर्युतः । रमे त्वां पश्यमानोऽहं बहुचित्रनगायुतम् ॥2-74-16 तथा दत्त्वा वरं तस्य पर्वत्स्य तु केशवः । दध्यौ गङ्गां सरिच्छ्रेष्ठां नम्स्कृत्वा वृषध्वजम् ॥2-74-17 अथाययौ विष्णुपदी स्मृता कृष्णेन भारत । संपुज्य तां ततः कृष्णः कृत्वा स्नानमधोक्षजः ॥2-74-18 उदकं च गृहायाथ बिल्वं च हरिरव्ययः । देवमावाहयामास रुद्रं सर्वेश्वरेश्वरम् ॥2-74-19 ततः प्राप्तो महादेवः सोमः सप्रवरो विभुः । तस्थावुपरि बिल्वस्य तथा गङ्गोदकस्य च ॥2-74-20 तं पारिजातकुसुमैरर्चयामास केशवः । तुष्टाव वाग्भिरीशेशं सर्वकर्तारमीश्वरम् ॥2-74-21 श्रीकृष्ण उवाच रुद्रो देवस्त्वं रुदनाद्रावणाच्च रोरूयमाणो द्रावणाच्चातिदेवः । भक्तं भक्तानां वत्सलं वत्सलानां कीर्त्या युङ्क्ष्वेशाद्य प्रभवाम्यन्तरेण ॥2-74-22 ग्राम्यारण्यानां त्वं पतिस्त्वं पशूनां ख्यातो देवः पशुपतिः सर्वकर्मा । नान्यस्त्वत्तः परमो देवदेव जगत्पतिः सुरवीरारिहन्ता ॥2-74-23 यस्मादीशो महतामीश्वराणां भवानाद्यः प्रीतिदः प्राणदश्च । तस्माद्धि त्वामीश्वरं प्राहुरीशं सन्तो विद्वांसः सर्वशास्त्रार्थतज्ज्ञाः ॥2-74-24 भूतं यस्माज्जगदत्यन्तधीर त्वत्तोऽव्यक्तादक्षरादक्षरेश । तस्मात्त्वामाहुर्भव इत्येव भूतं सर्वेश्वराणां महतामप्युदारम् ॥2-74-25 यस्माज्जितैरभिषिक्तोऽसि सर्वै- र्देवासुरैः सर्वभूतैश्च देव । महेश्वरं विश्वकर्माणमाहु- स्त्वां वै सर्वे तेन देवातिदेव ॥2-74-26 पूज्यो देवैः पूज्यसे नित्यदा वै शश्वच्छ्रेयः काङ्क्षिभिर्वरदामेयवीर्य । तस्माद्विख्यातो भगवान्देवदेवः सतामिष्टः सर्वभूतात्मभावी ॥2-74-27 भूमित्रयाणां देव यस्मात्प्रतिष्ठा पुनर्लोकानां भावनामेयकीर्तिः । त्र्यम्बकेति प्रथमं तेन नाम तवाप्रमेय त्रिदिशेशनाथ ॥2-74-28 शर्वः शत्रूणां शासनादप्रमेय- स्तथा बूयः शासनाच्चेश्वरेण । सर्वव्यापित्वाच्चङ्करत्वाच्च सद्भिः शब्दस्येशानः श्रीकरार्काग्र्यतेजाः ॥2-74-29 संसक्तानां नित्यदा यत्करोषि शमं भ्रातृव्यान्यद्व्यनैशीः समस्तान् । तस्माद्देवः शङ्करोऽस्यप्रमेयः सद्भिर्धर्मज्ञैः कथ्यसे सर्वनाथः ॥2-74-30 दत्तः प्रहारः कुलिशेन पूर्वं तवेशान सुरराक्ष्ज्ञातिवीर्य । कन्ठे नैल्यं तेन ते यत्प्रवृत्तं तस्मात्ख्यातस्त्वं नीलकण्ठेति कल्पः ॥2-74-31 यल्लिङ्गाङ्कं यच्च लोके भगाङ्कं सर्वं सोम त्वं स्थावरं जङ्गमं च । प्राहुर्विप्रास्त्वां गुणिनं तत्त्वविज्ञा- स्तथा ध्येयामम्बिकां लोकधात्रीम् ॥2-74-32 वेदैर्गीता सा हि तत्त्वं प्रसूता यज्ञो दीक्षाणां योगिनां चातिरूपः । नात्यद्भुतं त्वत्समं देव भूतं भूतम् भव्यं भवदेवाय नास्ति ॥2-74-33 अहं ब्रह्मा कपिलो योऽप्यनन्तः पुत्राः सर्वे ब्रह्मणश्चातिवीराः । त्वत्तः सर्वे देवदेव प्रसूता एवं सर्वेशः कारणात्मा त्वमीड्यः ॥2-74-34 इति संस्तूयमानस्तु भगवान्गोवृषध्वजः । प्रसार्य दक्षिणं हस्तं नारायणमथाब्रवीत् ॥2-74-35 मनीषितानामर्थानां प्राप्तिस्ते सुरसत्तम । पारिजातं च हर्तासि मा भूत्ते मनसो व्यथा ॥2-74-36 यथा मैनाकमाश्रित्य तपस्त्वमकरोः प्रभो । तथा मम वरं कृष्ण संस्मृत्य स्थैर्यमाप्नुहि ॥2-74-37 अवध्यस्त्वमजेयश्च मत्तः शूरतरस्तथा । भवितासीत्यवोचं यत्तत्तथा न तदन्यथा ॥ 2-74-38 यश्च स्तवेन मां भक्त्या स्तोष्यतेऽमरसत्तम । त्वया कृतेन धर्मज्ञ धर्मभाक्संभविष्यति । समरे च जयं विष्णो प्राप्य पूजां तथोत्तमाम् ॥20-74-39 बिल्वोदकेश्वरो नाम भविताहमिहानघ । देवेश्वर त्वयास्थापि देवसिद्धोपयाचनः ॥2-74-40 इहस्थोपोषितो विद्वान्भक्तिमान्मम केशव । त्रिरात्रमीप्सिताँल्लोकान्गमिष्यति जनार्दन ॥2-74-41 अविन्ध्या नाम देशेऽस्मिन्गङ्गा चैव भविष्यति । गङ्गास्नानसमं स्नानं मन्त्रतो भविता तथा ॥2-74-42 षट्पुरं नाम नगरं दानवानां जनार्दन । अत्रान्तर्द्धरणीदेशे पराक्रम्य महाबलाः ॥2-74-43 एते दैत्या दुरात्मानो जगतो देवकण्टकाः । छन्ना वसन्ति गोविन्द सानावस्य महागिरेः ॥2-74-44 अवध्या देवदेवानां वरेण ब्रह्मणोऽनघ । मानुषान्तरितस्तस्मात्त्त्वमेताञ्जहि केशव ॥2-74-45 एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत । परिष्वज्य महात्मानं वासुदेवं जनाधिप ॥2-74-46 ततो याते महादेवे प्रभातायां नराधिपः । तस्यां निशायां गोविन्दः स्तूय पर्वतमब्रवीत् ॥2-74-47 तवाधः पर्वतश्रेष्ठ निवसन्ति महासुराः । अवध्या देवदेवाणां वरेण ब्रह्मणः पुरा |2-74-48 निर्गमिष्यन्ति ते नैव मया रुद्धा महाबलाः । द्वारे निरुद्धे अत्रैव विनङ्क्ष्यन्ति ममाज्ञया ॥2-74-49 त्वयि सन्निहितश्चाहं भविष्यामि महागिरे । अधिष्ठाय महाघोरान्निवत्स्यामि च पर्वत ॥2-74-50 आरुह्य मूर्ध्नि मद्रूपं दृष्ट्वा पर्वतसत्तम । गोसहस्रप्रदानस्य फलं प्राप्स्यति शाश्वतम् ॥2-74-51 त्वत्तोऽश्मभिश्च प्रतिमां कारयित्वा हि भक्तितः । शुश्रूषयन्ति ये नित्यं मम यास्यन्ति ते गतिम् ॥2-74-52 इति तं पर्वतं कृष्णो वरदोऽनुगृहीतवान् । तदाप्रभृति देवेशस्तत्र सन्निहितोऽच्युतः ॥2-74-53 पाषाणैः प्रतिमां तात कारयित्वा च कौरव । शुश्रूषन्ति कृतात्मानो विष्णुलोकाभिकाङ्क्षिणः ॥2-74-54 इति श्रीमहाभारते खिलेषु हरिवंशे विष्नुपर्वणि पारिजातहरणे कृष्णकृतशिवस्तुतिर्नाम चतुःसप्ततितमोऽध्यायः