##Harivamsha Maha Puranam - Part 2 - Vishnu Parva - Chapter 75 - Bringing Parijata from Svarga Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, November 12, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha पञ्चसप्ततितमोऽध्यायः स्वर्गात्पारिजातानयनम् वैशम्पायन उवाच ततो रथवरं कृष्णः समारुह्य महामनाः । बिल्वोदकेश्वरं देवं नमस्कृत्य ययौ नृपः ॥2-75-1 महेन्द्रमाह्वयामास रथस्थो मधुसूअनः । सत्कृतं पुष्कराभ्याशे सर्वैर्देवगणैः सह ॥2-75-2 ततः शक्रो जयन्तोऽथ हरिभिर्युक्तमुत्तमम् । आरुरोह रथं देवः सर्वकामप्रदः सताम् ॥2-75-3 ततो रथस्थयोर्युद्धमभवत्कुरुनन्दन । देवयोर्देवयोगेन पारिजातकृते तदा ॥2-75-4 ततोऽहनद्रणे विष्णुर्बाणैः शत्रुबलार्दनः । सैन्यानि देवराजस्य बाणजालैरजिह्मगैः ॥2-75-5 उपेन्द्रं न महेन्द्रोऽथ नैव विष्णुः सुरेश्वरम् । ताडयामासतुर्वीरौ शस्त्रैः शक्तावपि प्रभो ॥2-75-6 एकैकमश्वं दशभिर्महेन्द्रस्य जनार्दनः । विव्याध विशिखैस्तीक्ष्णैरस्त्रयुक्तैर्जनेश्वर ॥2-75-7 शैब्याद्यानपि देवेन्द्रः शरैरमरसत्तमः । चादयामास राजेन्द्र घोरैरस्त्राभिमन्त्रितैः ॥2-75-8 स च बाणसहस्रैश्च कृष्णो गजमवाकिरत् । गरुडं च महातेजा बलभिद्धरिवाहनम् ॥2-75-9 भूयिष्ठाभ्यां लताभ्यां तौ तदहः शत्रुदारणौ । युयुधाते महात्मानौ नारायणसुराधिपौ ॥2-75-10 चकम्पे वसुधा कृत्स्ना नौर्जलस्थेव भारत । दिशां दाहेन दिग्देशाः संवृताश्च समन्ततः ॥2-75-11 चेलुर्गिरिवराश्चैव पेतुश्च शतशो द्रुमाः । पेतुश्च धरणीपृष्ठे मर्त्या धर्मगुणान्विताः ॥2-75-12 निर्घाताः शतशश्चान्ये पेतुस्तत्र नराधिप । ऊहुश्च सरितः सर्वाः प्रतिस्रोतो विशांपते ॥2-75-13 विश्वग्वाता ववुश्चैव पेतुरुल्काश्च निष्प्रभाः । मुहुर्मुहुर्भूतसङ्घा रथनादेन मोहिताः ॥2-75-14 प्रजज्वाल जले चैव वह्निर्जनपदेश्वर । युयुधुश्च ग्रहैः सार्धं ग्रहा नभसि सर्वतः ॥2-75-15 ज्योतींषि शतशः पेतुः स्वर्गाच्च धरणीतलम् । दिशां गजाः प्रकुपिताः नागाश्च धरणीतले ॥2-75-16 गर्दभारुणसंस्थानैश्छिन्नाभ्रैश्चावृतं नभः । विनन्दद्भिर्महारावैरुल्काशोणितवर्षिभिः ॥2-75-17 न भूर्न द्यौर्न गमनं नरेन्द्रवृषभा भवन् । स्वस्थानि सुरवीरौ तु दृष्ट्वा युद्धगतौ तदा ॥ 2-75-18 जेपुर्मुनिगना मन्त्रञ्जगतो हितकाम्यया । ब्राह्मनाश्च महात्मानो ह्यतिष्ठंस्तेषु सत्वराः ॥2-75-19 ततो ब्रह्मा महातेजाः कश्यपं वाक्यमब्रवीत् । गच्छ वध्वा सहादित्या पुत्रौ वारय सुव्रत ॥2-75-20 स तथेति तदा देवमुक्त्वा पद्मभवं मुनिः जगाम रथमास्थाय तस्थौ नरवरान्तिके ॥2-75-21 स्थितं तु कश्यपं दृष्ट्वा सहादित्या तदन्तरा । उभौ राथाभ्यां धरणीमवतीर्णौ महाबलौ ॥2-75-22 न्यस्तशस्त्रौ च तौ वीरौ ववन्दतुररिन्दमौ । पितरौ धर्मतत्त्वज्ञौ सर्वभूतहिते रतौ ॥2-75-23 उभौ gR^hItvA हस्ताभ्यामदितिस्त्वब्रवीद्वचः । असोदराविवैवं किमन्योन्यं हन्तुमिच्छतः ॥2-75-24 स्वल्पमर्थं पुरस्कृत्य प्रवृत्तमतिदारुणम् । सदृशं नेति पश्यामि सर्वथा मम पुत्रयोः ॥2-75-25 श्रोतव्यं यदि मातुश्च पितुश्चैव प्रजापतेः । न्यस्तशस्त्रौ स्थितौ भूत्वा कुरुतं वचनं मम ॥2-75-26 तथेत्युक्त्वा च तौ देवौ स्नातुकामौ महाबलौ । गङ्गां जग्मतुरेवाथ प्रजल्पन्तौ परस्परम् ॥2-75-27 शक्र उवाच त्वं प्रभुर्लोककृत्कृत्स्नराज्येऽहं स्थापितस्त्वया । स्थापयित्वा कथं नाम पुनर्मामवमन्यसे ॥ भ्रातृत्वमुपगम्यैव ज्येष्ठत्वं चाप्यपोह्य च । कथं कमलपत्राक्ष निर्वाणं कर्तुमिच्छसि ॥2-75-29 स्नातौ तु जाह्नवीतोये पुनरभ्यागतौ नृप । यत्रादितिः कश्यपश्च महाट्मानौ दृढव्रतौ ॥2-57-30 प्रियसङ्गमनं नाम तं देशं मुनयोऽवदन् । यत्र तौ सङ्गतौ चोभौ पितृभ्यां कमलेक्षणौ ॥2-75-31 ततः शक्रस्य कौरव्य दत्वा वाचाभयं तदा । यत्र देवगणाः सर्वे समेता धर्मचारिणः ॥2-75-32 ततो ययुर्विमानैस्तु देवाः सर्वे त्रिविष्टपम् । ऋद्ध्या परमया युक्तास्तेषामेवानुरूपया ॥2-75-33 कश्यपश्चादितिश्चैव तथा शक्रजनार्दनौ । विमानमेकमारुह्य गता राजंस्त्रिविष्टपम् ॥ 2-75-34 ते शक्रसदनं प्राप्ता रम्यं सर्वगुणान्वितम् । ऊषुरेकत्र कौरव्य मुदिता धर्मचारिणः ॥2-75-35 शची तु कश्यपं पत्न्या सहितं धर्मवत्सला । उपाचरन्महात्मानं सर्वभूतहिते रतम् ॥2-75-36 ततस्तस्यां प्रभातायां रजन्यामब्रवीद्धरिम् । आदातधमतत्त्वज्ञा सर्वहूतहितं वचः ॥2-75-37 उपेन्द्र द्वारकां गच्छ पारिजातं नयस्व च । वध्वा संप्रापयस्वेश पुण्यकं हृदये स्थितम् ॥2-75-38 पुण्यके सत्यया प्राप्ते पुनरेव त्वया तरुः । नन्दने puruShashreSThA स्थाप्यः स्थाने यथोचिते ॥2-75-39 एवमस्त्विति कृष्णेन देवमाता यशस्विनी । उक्ता धर्मगुणैर्युक्ता नारदेन महात्मना ॥2-75-40 ततोऽभिवाद्य पितरं मातरं च जनार्दनः । महेन्द्रं सह शच्याथ प्रतस्थे द्वारकां प्रति ॥2-75-41 ददौ कृष्णाय पौलोमी नियोगान्कुरुनन्दन । सर्वासामेव कृष्णस्य भार्याणां धर्मचारिणी ॥2-75-42 दिव्यानां सर्वरत्नानां वाससां च मनस्विनी । नानारागाविरक्तानां सदेवारजसामपि ॥2-75-43 भार्याणां च सहस्राणि यानि षोडश माधवे । प्रतिगृह्य महातेजाः प्रययौ द्वारकां प्रति ॥2-75-44 संपूज्यमानो द्युतिमान्खेचरैः पुण्यकर्मभिः । ससात्यकिः सपुत्रश्च प्राप्तो रैवतकं गिरिम् ॥2-75-45 स तत्र स्थापयित्वा च पारिजातं वरद्रुमम् । सत्यकं प्रेषयामास द्वारकां द्वारशालिनीम् ॥2-75-46 श्रीकृष्ण उवाच पारिजातमिहानीतं महेन्द्रस्दनान्मया । निवेदय महाबाहो भैमानां भैमवर्धन ॥2-75-47 अद्य द्वारवतीं चैव पारिजातमहं द्रुमम् । प्रवेशयिष्ये नगरे शोभा प्रक्रियतां शुभा ॥2-75-48 इत्युक्तः सत्यको गत्वा तथोक्त्व पुनरागतः । कुमारैर्नागरैः सार्धं साम्बप्रभृतिभिः प्रभो ॥2-75-49 ततोऽग्रतः पारिजातमारोप्य गरुडे तदा । प्रद्युम्नो द्वारकां रम्यां विवेश रथिनां वरः ॥2-75-50 शैब्यादिहययुक्तेन रथेनानुनयौ हरिः । तस्याथ रथमुख्येन सत्यकः साम्ब एव च ॥2-75-51 ते त्वन्ये नृप वार्ष्णेया यानैर्बहुविधैस्तथा । ययुः प्रहृष्टास्तत्कर्म पूजयन्तो महात्मनः ॥2-75-52 सत्यकाद्विस्तरं श्रुत्वा यादवा नागरास्तथा । विस्मयं परमं जग्मुरप्रमेयस्य कर्मणा ॥2-75-53 तं दिव्यकुसुमं वृक्षं दृष्ट्वाऽऽनर्तनिवासिनः । राजन्न ततृपुर्हृष्टाः पश्यमाना महोदयम् ॥2-75-54 तमद्भुतमचिन्त्यं च मदकेलिकलाण्डजम् । वृक्षोत्तमं पश्यतां वै वृद्धानामगमज्जरा ॥2-75-55 ये त्वन्धचक्षुषः सर्वे तेऽभवन्दिव्यचक्षुषः । विरोगा रोगिणश्चासङ्घ्रात्वा गन्धं वनस्पतेः ॥2-75-56 लपन्तः कोकिलाञ्छ्वेताञ्छ्रुत्वाऽऽनर्तनिवासिनः । बभूवुर्हृष्टमनसो ववन्दुश्च जनार्दनम् ॥2-75-57 नानाविधानि तूर्याणि गेयानि मधुराणि च । शुश्रुवुस्तस्य वृक्षस्य नातिदूरं गता नराः ॥2-75-58 योऽयं सङ्कल्पयामास गन्धं हृद्यं नरस्तथा । स तदैव तमाजघ्रे पारिजातसमुद्भवम् ॥2-75-59 ततः प्रविश्य रम्यां तु द्वारकां यदुनन्दनः । वसुदेवं महात्मानं ददृशे देवकीं तथा ॥2-75-60 कुकुराधिपतिं चैव बलं भ्रातरमेव च । वृद्धाश्च यादवानां ये मानार्हानमरोपमान् ॥2-75-61 विसृज्य तान्वै भगवाननादिनिधनोऽच्युतः । संपूज्य च यथान्यायं स्वमेव भवनं गतः ॥2-75-62 स सत्यभामया वासं विवेश मधुसूदनः । पारिजातं तरुश्रेष्ठं ग्रहाय गदपूर्वजः ॥2-75-63 सादेवी पूजयामास प्रहृष्टा वासवानुजम् । प्रतिजग्राह तं चापि पारिजातं महाद्रुमम् ॥2-75-64 मनीषितेन स तरुरल्पो भवति भारत । महांश्च वासुदेवस्य तदद्भुतमभून्महत् ॥2-75-65 कदाचिद्द्वारकां सर्वां प्रच्छादयति भारत । कदाचिद्धस्तधार्यस्तु भवत्यङ्गुष्ठसन्निभः ॥2-75-66 ननन्द सत्या कौरव्य देवी प्राप्य मनोरथम् । पुण्यकार्थं तु संभारान्संभर्तुमुपचक्रमे ॥2-75-67 यानि द्रव्याणि कौरव्य जम्बूद्वीपे तु कानिचित् । योग्यानि तानि कृष्णेन संभृतानि महात्मना ॥2-75-68 मुनिं तदा संस्मृतवान्स नारदं जनार्दनः सर्वगुणोचितं वशी । प्रतिग्रहार्थं व्रतकस्य सत्यया यथोपदिष्टस्य पुरन्दरानुजः ॥2-75-69 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातानयने पञ्चसप्ततितमोऽध्यायः