##Harivamsha Maha Puranam - Part 2 - Vishnu Parva -
Chapter 75 -  Bringing Parijata from Svarga
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
November 12, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
   अथ पञ्चसप्ततितमोऽध्यायः
          स्वर्गात्पारिजातानयनम्

वैशम्पायन उवाच
ततो रथवरं कृष्णः समारुह्य महामनाः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य ययौ नृपः ॥2-75-1
महेन्द्रमाह्वयामास रथस्थो मधुसूअनः ।
सत्कृतं पुष्कराभ्याशे सर्वैर्देवगणैः सह ॥2-75-2
ततः शक्रो जयन्तोऽथ हरिभिर्युक्तमुत्तमम् ।
आरुरोह रथं देवः सर्वकामप्रदः सताम् ॥2-75-3
ततो रथस्थयोर्युद्धमभवत्कुरुनन्दन ।
देवयोर्देवयोगेन पारिजातकृते तदा ॥2-75-4
ततोऽहनद्रणे विष्णुर्बाणैः शत्रुबलार्दनः ।
सैन्यानि देवराजस्य बाणजालैरजिह्मगैः ॥2-75-5
उपेन्द्रं न महेन्द्रोऽथ नैव विष्णुः सुरेश्वरम् ।
ताडयामासतुर्वीरौ शस्त्रैः शक्तावपि प्रभो ॥2-75-6
एकैकमश्वं दशभिर्महेन्द्रस्य जनार्दनः ।
विव्याध विशिखैस्तीक्ष्णैरस्त्रयुक्तैर्जनेश्वर ॥2-75-7
शैब्याद्यानपि देवेन्द्रः शरैरमरसत्तमः ।
चादयामास  राजेन्द्र घोरैरस्त्राभिमन्त्रितैः ॥2-75-8
स च बाणसहस्रैश्च कृष्णो गजमवाकिरत् ।
गरुडं च महातेजा बलभिद्धरिवाहनम् ॥2-75-9
भूयिष्ठाभ्यां लताभ्यां तौ तदहः शत्रुदारणौ ।
युयुधाते महात्मानौ नारायणसुराधिपौ ॥2-75-10
चकम्पे वसुधा कृत्स्ना नौर्जलस्थेव भारत ।
दिशां दाहेन दिग्देशाः संवृताश्च समन्ततः ॥2-75-11
चेलुर्गिरिवराश्चैव पेतुश्च शतशो द्रुमाः ।
पेतुश्च धरणीपृष्ठे मर्त्या धर्मगुणान्विताः ॥2-75-12
निर्घाताः शतशश्चान्ये पेतुस्तत्र नराधिप ।
ऊहुश्च सरितः सर्वाः प्रतिस्रोतो विशांपते ॥2-75-13
विश्वग्वाता ववुश्चैव पेतुरुल्काश्च निष्प्रभाः । 
मुहुर्मुहुर्भूतसङ्घा रथनादेन मोहिताः ॥2-75-14
प्रजज्वाल जले चैव वह्निर्जनपदेश्वर ।
युयुधुश्च ग्रहैः सार्धं ग्रहा नभसि सर्वतः ॥2-75-15
ज्योतींषि शतशः पेतुः स्वर्गाच्च धरणीतलम् ।
दिशां गजाः प्रकुपिताः नागाश्च धरणीतले ॥2-75-16
गर्दभारुणसंस्थानैश्छिन्नाभ्रैश्चावृतं नभः । 
विनन्दद्भिर्महारावैरुल्काशोणितवर्षिभिः ॥2-75-17
न भूर्न द्यौर्न गमनं नरेन्द्रवृषभा भवन् ।
स्वस्थानि सुरवीरौ तु दृष्ट्वा युद्धगतौ तदा ॥ 2-75-18
जेपुर्मुनिगना मन्त्रञ्जगतो हितकाम्यया ।
ब्राह्मनाश्च महात्मानो ह्यतिष्ठंस्तेषु सत्वराः ॥2-75-19
ततो ब्रह्मा महातेजाः कश्यपं वाक्यमब्रवीत् ।
गच्छ वध्वा सहादित्या पुत्रौ वारय सुव्रत ॥2-75-20
स तथेति तदा देवमुक्त्वा  पद्मभवं मुनिः 
जगाम रथमास्थाय तस्थौ नरवरान्तिके ॥2-75-21
स्थितं तु कश्यपं दृष्ट्वा सहादित्या तदन्तरा ।  
उभौ राथाभ्यां धरणीमवतीर्णौ महाबलौ ॥2-75-22
न्यस्तशस्त्रौ च तौ वीरौ ववन्दतुररिन्दमौ ।
पितरौ धर्मतत्त्वज्ञौ सर्वभूतहिते रतौ  ॥2-75-23
उभौ gR^hItvA हस्ताभ्यामदितिस्त्वब्रवीद्वचः ।
असोदराविवैवं किमन्योन्यं हन्तुमिच्छतः ॥2-75-24
स्वल्पमर्थं पुरस्कृत्य प्रवृत्तमतिदारुणम् ।
सदृशं नेति पश्यामि सर्वथा मम पुत्रयोः ॥2-75-25
श्रोतव्यं यदि मातुश्च पितुश्चैव प्रजापतेः  |
न्यस्तशस्त्रौ स्थितौ भूत्वा कुरुतं वचनं मम ॥2-75-26
तथेत्युक्त्वा च तौ देवौ स्नातुकामौ महाबलौ ।
गङ्गां जग्मतुरेवाथ प्रजल्पन्तौ परस्परम् ॥2-75-27

शक्र उवाच 

त्वं प्रभुर्लोककृत्कृत्स्नराज्येऽहं स्थापितस्त्वया ।
स्थापयित्वा कथं नाम पुनर्मामवमन्यसे ॥
भ्रातृत्वमुपगम्यैव ज्येष्ठत्वं चाप्यपोह्य च ।
कथं कमलपत्राक्ष निर्वाणं कर्तुमिच्छसि ॥2-75-29
स्नातौ तु जाह्नवीतोये पुनरभ्यागतौ नृप ।
यत्रादितिः कश्यपश्च महाट्मानौ दृढव्रतौ ॥2-57-30
प्रियसङ्गमनं नाम तं देशं मुनयोऽवदन् ।
यत्र तौ सङ्गतौ चोभौ पितृभ्यां कमलेक्षणौ ॥2-75-31
ततः शक्रस्य कौरव्य दत्वा वाचाभयं तदा ।
यत्र देवगणाः सर्वे समेता धर्मचारिणः ॥2-75-32 
ततो ययुर्विमानैस्तु देवाः सर्वे त्रिविष्टपम् ।
ऋद्ध्या परमया युक्तास्तेषामेवानुरूपया ॥2-75-33
कश्यपश्चादितिश्चैव तथा शक्रजनार्दनौ ।
विमानमेकमारुह्य गता राजंस्त्रिविष्टपम् ॥ 2-75-34
ते शक्रसदनं प्राप्ता रम्यं सर्वगुणान्वितम् ।
ऊषुरेकत्र कौरव्य मुदिता धर्मचारिणः ॥2-75-35
शची तु कश्यपं पत्न्या सहितं धर्मवत्सला ।
उपाचरन्महात्मानं सर्वभूतहिते रतम् ॥2-75-36
ततस्तस्यां प्रभातायां रजन्यामब्रवीद्धरिम् ।
आदातधमतत्त्वज्ञा सर्वहूतहितं वचः ॥2-75-37
उपेन्द्र द्वारकां गच्छ पारिजातं नयस्व च ।
वध्वा संप्रापयस्वेश पुण्यकं हृदये स्थितम् ॥2-75-38
पुण्यके सत्यया प्राप्ते पुनरेव त्वया तरुः ।
नन्दने puruShashreSThA स्थाप्यः स्थाने यथोचिते ॥2-75-39
एवमस्त्विति कृष्णेन देवमाता यशस्विनी ।
उक्ता धर्मगुणैर्युक्ता नारदेन महात्मना ॥2-75-40
ततोऽभिवाद्य पितरं मातरं च जनार्दनः ।
महेन्द्रं सह शच्याथ प्रतस्थे द्वारकां प्रति ॥2-75-41
ददौ कृष्णाय पौलोमी नियोगान्कुरुनन्दन ।
सर्वासामेव कृष्णस्य भार्याणां धर्मचारिणी ॥2-75-42
दिव्यानां सर्वरत्नानां वाससां च मनस्विनी ।
नानारागाविरक्तानां सदेवारजसामपि ॥2-75-43
भार्याणां च सहस्राणि यानि षोडश माधवे ।
प्रतिगृह्य महातेजाः प्रययौ द्वारकां प्रति ॥2-75-44
संपूज्यमानो द्युतिमान्खेचरैः पुण्यकर्मभिः ।
ससात्यकिः सपुत्रश्च प्राप्तो रैवतकं गिरिम् ॥2-75-45
स तत्र स्थापयित्वा च पारिजातं वरद्रुमम् ।
सत्यकं प्रेषयामास द्वारकां द्वारशालिनीम् ॥2-75-46

श्रीकृष्ण उवाच 

पारिजातमिहानीतं महेन्द्रस्दनान्मया ।
निवेदय महाबाहो भैमानां भैमवर्धन ॥2-75-47
अद्य द्वारवतीं चैव पारिजातमहं द्रुमम् ।
प्रवेशयिष्ये नगरे शोभा प्रक्रियतां शुभा ॥2-75-48
इत्युक्तः सत्यको गत्वा तथोक्त्व पुनरागतः । 
कुमारैर्नागरैः सार्धं साम्बप्रभृतिभिः प्रभो ॥2-75-49
ततोऽग्रतः पारिजातमारोप्य गरुडे तदा ।
प्रद्युम्नो द्वारकां रम्यां विवेश रथिनां वरः ॥2-75-50
शैब्यादिहययुक्तेन रथेनानुनयौ हरिः ।
तस्याथ रथमुख्येन सत्यकः साम्ब एव च ॥2-75-51
ते त्वन्ये नृप वार्ष्णेया यानैर्बहुविधैस्तथा ।
ययुः प्रहृष्टास्तत्कर्म पूजयन्तो महात्मनः ॥2-75-52
सत्यकाद्विस्तरं श्रुत्वा यादवा नागरास्तथा ।
विस्मयं परमं जग्मुरप्रमेयस्य  कर्मणा ॥2-75-53
तं दिव्यकुसुमं वृक्षं दृष्ट्वाऽऽनर्तनिवासिनः ।
राजन्न ततृपुर्हृष्टाः पश्यमाना महोदयम् ॥2-75-54
तमद्भुतमचिन्त्यं च मदकेलिकलाण्डजम् ।
वृक्षोत्तमं पश्यतां वै वृद्धानामगमज्जरा ॥2-75-55
ये त्वन्धचक्षुषः सर्वे तेऽभवन्दिव्यचक्षुषः ।
विरोगा रोगिणश्चासङ्घ्रात्वा गन्धं वनस्पतेः ॥2-75-56
लपन्तः कोकिलाञ्छ्वेताञ्छ्रुत्वाऽऽनर्तनिवासिनः ।
बभूवुर्हृष्टमनसो ववन्दुश्च जनार्दनम् ॥2-75-57
नानाविधानि तूर्याणि गेयानि मधुराणि च ।
शुश्रुवुस्तस्य वृक्षस्य नातिदूरं गता नराः ॥2-75-58
योऽयं सङ्कल्पयामास गन्धं हृद्यं नरस्तथा ।
स तदैव तमाजघ्रे पारिजातसमुद्भवम् ॥2-75-59
ततः प्रविश्य रम्यां तु द्वारकां यदुनन्दनः ।
वसुदेवं महात्मानं ददृशे देवकीं तथा ॥2-75-60
कुकुराधिपतिं चैव बलं भ्रातरमेव च ।  
वृद्धाश्च यादवानां ये मानार्हानमरोपमान् ॥2-75-61
विसृज्य तान्वै भगवाननादिनिधनोऽच्युतः ।
संपूज्य च यथान्यायं स्वमेव भवनं गतः ॥2-75-62
स सत्यभामया वासं विवेश मधुसूदनः ।
पारिजातं तरुश्रेष्ठं ग्रहाय गदपूर्वजः ॥2-75-63
सादेवी पूजयामास प्रहृष्टा वासवानुजम् ।
प्रतिजग्राह तं चापि पारिजातं महाद्रुमम् ॥2-75-64
मनीषितेन स तरुरल्पो भवति भारत ।
महांश्च वासुदेवस्य तदद्भुतमभून्महत् ॥2-75-65
कदाचिद्द्वारकां सर्वां प्रच्छादयति भारत ।
कदाचिद्धस्तधार्यस्तु भवत्यङ्गुष्ठसन्निभः ॥2-75-66
ननन्द सत्या कौरव्य देवी प्राप्य मनोरथम् ।
पुण्यकार्थं तु संभारान्संभर्तुमुपचक्रमे ॥2-75-67
यानि द्रव्याणि कौरव्य जम्बूद्वीपे तु कानिचित् ।
योग्यानि तानि कृष्णेन संभृतानि  महात्मना ॥2-75-68
  मुनिं तदा संस्मृतवान्स नारदं 
     जनार्दनः सर्वगुणोचितं वशी ।
  प्रतिग्रहार्थं व्रतकस्य सत्यया
     यथोपदिष्टस्य पुरन्दरानुजः ॥2-75-69

इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
   पारिजातानयने  पञ्चसप्ततितमोऽध्यायः