##Harivamsha Maha Puranam - Part 2 -Vishnu Parva Chapter 77 - The Description of observance of Punyaka Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, November 12, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- Atha सप्तसप्ततितमोऽध्यायः पुन्याकविधिः जनमेजय उवाच पुण्यकानां ममोत्पत्तिं कथयस्व द्विजोत्तम । द्वैपायनप्रसादेन सर्वं हि विदितं तव ॥2-77-1 वैशम्पायन उवाच उमया पुण्यकविधिर्नरेन्द्रोत्पादितः पुरा । शृणु येन विधानेन लोके धर्मभृतां वर ॥2-77-2 स्वर्गान्नीते पारिजाते कृष्णेनाक्लिष्टकर्मणा । ययौ द्वारवतीं धीमान्नारदो मुनिसत्तमः ॥2-77-3 देवासुरे नृपश्रेष्ठ सङ्ग्रामे समुपस्थिते । षट्पुरस्य वधे घोरे महादेवाज्ञयानघ ॥2-77-4 कृष्णेन सहितं विप्रं नारदं धर्मवित्तमम् । आसीनं परिपप्रच्छ रुक्मिणी भैष्मिकी नृप ॥2-77-5 तत्र जाम्बवती देवी सत्यभामा च भामिनी । गान्धारराजपुत्री च योगयुक्ता नराधिप ॥2-77-6 देव्यश्च नृप कृष्णस्य बह्व्योऽन्या वै समागताः । कुलशीलगुणोपेता धर्मशीलाः पतिव्रताः ॥2-77-7 रुक्मिण्युवाच मुने धर्मभृतां श्रेष्ठ धर्मज्ञानभृतां वर । उत्पत्तिं पुण्यकानां त्वं वक्तुमर्हस्यशेषतः ॥2-77-8 विधिं च फलयोगं च दानकालं तथैव च । कौतूहलं नस्तत्सिद्धिं वदस्व वदतां वर ॥2-77-9 नारद उवाच शृणु वैदर्भि धमज्ञे सपत्नीभिः सहानघे । पुण्यकानां विधिः प्रोक्तो यथा देवि पुरा मया ॥2-77-10 चचारोमा व्रतं देवी पुण्यकानां शुचिव्रता । व्रतावसानेऽथ तथा सख्यो देवि निमन्त्रिताः ॥2-77-11 अदित्याद्याः सुताः सर्वा दक्षस्याक्लिष्टकर्मणः । पौलोमी च शची देवी ख्याता लोके पतिव्रता ॥2-77-12 रोहिनी च महाभागा सोमस्य दयिता सती । फाल्गुनी च तथा पूर्वा रेवती च विशांपते ॥2-77-13 तथा शतभिषा चैव मघा च कुरुनन्दन । एताभिर्हि महादेवी पूर्वमाराधिता सती ॥2-77-14 गङ्गा सरस्वती चैव वेणी गोदा च निम्नगा । तथा वैतरणी चैव गण्डकी या च भारत ॥2-77-15 अन्याश्च सरितो रम्या लोपामुद्रा च भारत । सत्यश्चान्या जगद्देव्यो धारय्ति हि ताः शुभाः ॥2-77-16 शुभाश्च गिरिनन्दिन्यो वह्निकन्याश्च सुव्रताः । स्वाहा वह्निप्रिया देवी सावित्री च यशस्विनी ॥2-77-17 ऋद्धिः कुबेरकान्ता च जलेशमहिषी तथा । भार्या पितृपतेश्चैव वसुपत्न्यस्तथा च याः ॥2-77-18 ह्रीः श्रीर्धृतिस्तथा कीर्तिराशा मेधा च सुव्रताः । प्रीतिर्मतिश्च ख्यातिश्च सन्नीतिश्च तपोधनाः ॥2-77-19 देव्यः सत्यस्तथैवान्याः सर्वभूतहिते रताः । तासां व्रतावसाने च पूजां चक्रेऽम्बिका तदा ॥2-77-20 तिलरत्नमयं दत्त्वा पर्वतं सर्वधान्यवत् । वासोबिर्भूषणैर्मुख्यैर्नानारागैः सुमध्यमे ॥2-77-21 प्रतिगृह्य तु तां पूजां दत्तां देव्या तपोधनाः । उपविष्टाः कथाश्चित्राः कुर्वन्त्यो भर्तृदेवताः ॥2-77-22 पुण्यकार्थं कथास्तासामासन्देवी शशंस याः । विधिं च पुण्यकस्याथ सतीनां भर्तृदेवते ॥2-77-23 तासां मतेन साध्वीनां सवासां सोमनन्दिनी । पर्यपृच्छदुमां देवीं पुण्यकानां विधिं वरा ॥2-77-24 उमा तासां प्रियार्थं तु पुण्यकान्यब्रवीत्तदा । समक्षं मम वैदर्भि सर्वभूतहिते रता ॥2-77-25 ममैव चोमया दत्तः स तदा रत्नपर्वतः । प्रतिगृह्य मया चैव कृतो ब्राह्मणसाच्छुभे ॥2-77-26 उमा त्वरुन्धतीं साध्वीमामन्त्र्य यदभाषत । शृणु कल्याणि वक्ष्यामि सर्वाभिः सहिता शुभे ॥2-77-27 पुण्यकानां विधिं कॄत्स्नं यथावदनुपूर्वशः । यथा चैव मया दृष्टस्तत एष विधिः शुभे ॥2-77-28 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पुण्यकविधिकथने सप्तसप्ततितमोऽध्यायः