##Harivamsha Maha Puranam - Part 2 -Vishnu Parva
Chapter 77 - The Description of observance of Punyaka 
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
November 12, 2008##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

      आथ सप्तसप्ततितमोऽध्यायः
            पुन्याकविधिः
  
जनमेजय उवाच 
पुण्यकानां ममोत्पत्तिं कथयस्व द्विजोत्तम ।
द्वैपायनप्रसादेन सर्वं हि विदितं तव ॥2-77-1

वैशम्पायन उवाच 
उमया पुण्यकविधिर्नरेन्द्रोत्पादितः पुरा ।
शृणु येन विधानेन लोके  धर्मभृतां वर ॥2-77-2
स्वर्गान्नीते पारिजाते कृष्णेनाक्लिष्टकर्मणा ।
ययौ द्वारवतीं धीमान्नारदो मुनिसत्तमः ॥2-77-3
देवासुरे नृपश्रेष्ठ सङ्ग्रामे समुपस्थिते ।
षट्पुरस्य वधे घोरे महादेवाज्ञयानघ ॥2-77-4
कृष्णेन सहितं विप्रं नारदं धर्मवित्तमम् ।
आसीनं परिपप्रच्छ रुक्मिणी भैष्मिकी नृप ॥2-77-5
तत्र जाम्बवती देवी सत्यभामा च भामिनी ।
गान्धारराजपुत्री च योगयुक्ता नराधिप ॥2-77-6
देव्यश्च नृप कृष्णस्य बह्व्योऽन्या वै समागताः ।
कुलशीलगुणोपेता धर्मशीलाः पतिव्रताः ॥2-77-7

रुक्मिण्युवाच 
मुने धर्मभृतां श्रेष्ठ धर्मज्ञानभृतां वर ।
उत्पत्तिं पुण्यकानां त्वं वक्तुमर्हस्यशेषतः ॥2-77-8 
विधिं च फलयोगं च दानकालं तथैव च ।
कौतूहलं नस्तत्सिद्धिं वदस्व वदतां वर ॥2-77-9

नारद उवाच 
शृणु वैदर्भि धमज्ञे सपत्नीभिः सहानघे ।
पुण्यकानां विधिः प्रोक्तो यथा देवि पुरा मया ॥2-77-10
चचारोमा व्रतं देवी पुण्यकानां शुचिव्रता ।
व्रतावसानेऽथ तथा सख्यो देवि निमन्त्रिताः ॥2-77-11
अदित्याद्याः सुताः सर्वा दक्षस्याक्लिष्टकर्मणः ।
पौलोमी च शची देवी ख्याता लोके पतिव्रता ॥2-77-12
रोहिनी च महाभागा सोमस्य दयिता सती ।
फाल्गुनी च तथा पूर्वा रेवती च विशांपते ॥2-77-13
तथा शतभिषा चैव मघा च कुरुनन्दन ।
एताभिर्हि महादेवी पूर्वमाराधिता सती ॥2-77-14
गङ्गा सरस्वती चैव  वेणी गोदा च निम्नगा ।
तथा वैतरणी चैव गण्डकी या च भारत ॥2-77-15
अन्याश्च सरितो रम्या लोपामुद्रा च भारत ।
सत्यश्चान्या जगद्देव्यो धारय्ति हि ताः शुभाः ॥2-77-16
शुभाश्च गिरिनन्दिन्यो वह्निकन्याश्च सुव्रताः ।
स्वाहा वह्निप्रिया देवी सावित्री च यशस्विनी ॥2-77-17
ऋद्धिः कुबेरकान्ता च जलेशमहिषी तथा ।
भार्या पितृपतेश्चैव वसुपत्न्यस्तथा च याः ॥2-77-18
ह्रीः श्रीर्धृतिस्तथा कीर्तिराशा मेधा च सुव्रताः ।
प्रीतिर्मतिश्च ख्यातिश्च सन्नीतिश्च तपोधनाः ॥2-77-19
देव्यः सत्यस्तथैवान्याः सर्वभूतहिते रताः ।
तासां व्रतावसाने च पूजां चक्रेऽम्बिका तदा ॥2-77-20
तिलरत्नमयं दत्त्वा पर्वतं सर्वधान्यवत् ।
वासोबिर्भूषणैर्मुख्यैर्नानारागैः सुमध्यमे ॥2-77-21
प्रतिगृह्य तु तां पूजां दत्तां देव्या तपोधनाः ।
उपविष्टाः कथाश्चित्राः कुर्वन्त्यो भर्तृदेवताः ॥2-77-22
पुण्यकार्थं कथास्तासामासन्देवी शशंस याः ।
विधिं च पुण्यकस्याथ सतीनां भर्तृदेवते ॥2-77-23
तासां मतेन साध्वीनां सवासां सोमनन्दिनी ।
पर्यपृच्छदुमां देवीं पुण्यकानां विधिं वरा ॥2-77-24
उमा तासां प्रियार्थं तु पुण्यकान्यब्रवीत्तदा ।
समक्षं मम वैदर्भि सर्वभूतहिते रता ॥2-77-25
ममैव चोमया दत्तः स तदा रत्नपर्वतः ।
प्रतिगृह्य मया चैव कृतो ब्राह्मणसाच्छुभे ॥2-77-26
उमा त्वरुन्धतीं साध्वीमामन्त्र्य यदभाषत ।
शृणु कल्याणि वक्ष्यामि सर्वाभिः सहिता शुभे ॥2-77-27
पुण्यकानां विधिं कॄत्स्नं यथावदनुपूर्वशः ।
यथा चैव मया दृष्टस्तत एष विधिः शुभे ॥2-77-28

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
     पुण्यकविधिकथने सप्तसप्ततितमोऽध्यायः