##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 78 - Description of Punyaka Vratam Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca November 16, 2008## Note: verse 13 , line 2: pachyate is the correct word Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथाष्टसप्ततितमोऽध्यायः पुण्यकव्रतवर्णनम् उमोवाच सर्वज्ञाहं यदा भर्तुः प्रसादेन शुचिस्मिते । तदा पुरा ममादिष्टो दृष्टः पुण्यविधिः शुभः ॥2-78-1 सनातनः पुण्यविधिरिति बुद्ध्यावगम्यताम् । महादेवप्रसादेन मया दृष्टस्त्वरुन्धति ॥2-78-2 पुण्यकानि च सर्वाणि चीर्णवत्यस्म्यनिन्दिते अनुज्ञया भगवतो भर्तुः शर्वस्य धीमतः ॥2-78-3 सतीत्वं धर्मचरणं यस्या नित्यमखण्डितम् । पुण्यकानां विधिस्तस्याः पुराणैः परिकीर्तितः ॥ 2-78-4 दानोपवासपुण्यानि सुकृतान्यप्यरुन्धति । निष्फलान्यसतीनां हि पुण्यकानि तथा शुभे ॥2-78-5 या वञ्चयन्ति भर्तारं योनिदुष्टाश्च याः स्त्रियः । योनिदोषात्पुण्यफलं नाश्नन्ति निरयङ्गमाः ॥ 2-78-6 साध्व्यो जगद्धारयन्ति सुशीलाः पतिदेवताः । अनन्या धर्मनित्याश्च सतीपन्थानमाश्रिताः ॥2-78-7 अवाग्दुष्टाः शौचयुक्ता धृतिमत्यः शुभव्रताः । सततं साधुवादिन्यो धारयन्ति जगत्खलु ॥2-78-8 व्याधितः पतितो वापि दीनो वापि कथञ्चन । न त्यक्तव्यः स्त्रिया भर्ता धर्म एष सनातनः ॥2-78-9 अकार्यकारिणं वापि पतितं वापि निर्गुणम् । स्त्री पतिं तारयत्येव तथाऽऽत्मानं शुभानने ॥2-78-10 योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तं हतैव सा । वाग्दुष्टे विहितं सद्भिः प्रायश्चित्तं पुरातने ॥2-78-11 भर्तुश्छन्देन कर्तव्यं व्रतकं सर्वदा स्त्रिया । उपवासोऽपि वा सत्ये काङ्क्षन्त्या सुकृतां गतिम् ॥2-78-12 कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् । तिर्यग्योनिसहस्रेषु पच्यते योनिविप्लवात् ॥2-78-13 यदि सा नाम मानुष्यं स्त्री लभेदसती सती । चण्डालयोनौ दुर्मेधा जायते कुक्कुराशना ॥2-78-14 भर्ता देवः सदा स्त्रीणां सद्भिर्दृष्टस्तपोधने । यस्या हि तुष्यते भर्ता सा सती धर्मचारिणी ॥2-78-15 कौतूहलहतानां तु स्त्रीणां लोको न शोभनः । भर्तर्येव मनो यासां सद्भावेन व्यवस्थीतम् ॥2-78-16 कर्मणा मनसा वचा पतिम् नातिचरन्ति याः । तासां पुण्यफलं सौम्ये पुण्यकैः समुदाहृतम् ॥2-78-17 पुण्यकानां विधिं कृत्स्नं स्वर्लोकप्रतिशोभने । निबोध सह सर्वाभिर्दृष्टो यस्तपसा मया ॥2-78-18 स्नात्वा स्त्री प्रातरुत्थाय पतिं विज्ञापयेत्सती । उपवासार्थमथ वा व्रतकार्थं दृतव्रते ॥2-78-19 श्वशुराभ्यां च चरणौ सततं सत्तमस्य च । ग्रहायौदुम्बरं पात्रं सकुशं साक्ष्तं तथा ॥2-78-20 गोशृङ्गं दक्षिणं सिच्य प्रतिगृह्णीत तज्जलम् । ततो भर्तुः सती दद्यात्स्नातस्य प्रयतस्य च ॥2-78-21 आत्मनोऽपि निषेक्तव्यं ततः शिरसि तज्जलम् । त्रैलोक्यसर्वतीर्थेषु स्नानमेतदुदाहृतम् ॥2-78-22 उपवासेषु कर्तव्यमेतद्धि व्रतकेषु च । स्नानमेतद्धि सामान्यं स्त्रीणां पुंसां च भामिनि ॥2-78-23 अरुन्धति मया दृष्टं तपसा हरतेजसा । अशल्यविद्धं शयनमासनं च तथाविधम् ॥2-78-24 स्वयं प्रक्षालनं चापि पादयोरनुशब्दितम् । अश्रुप्रपातो रोषश्च कलहश्च कृतः सति । उपवासाद्व्रताद्वापि सद्यो भ्रंशयति स्त्रियः ॥2-78-25 शुक्लमेव सदा वासः प्रशस्तं चन्द्रसंभवे । अन्तर्वासोऽपरं चैव उपवासे व्रते तथा ॥2-78-26 पादुकार्थं तृणैः कार्यम् सर्वदा व्रतके सति । उपवासेऽपि च विधिरेष एव प्रवर्तितः ॥2-78-27 अञ्जनं रोचनं चापि गन्धान्सुमनसस्तथा । व्रतके चोपवासे च नित्यमेव विवर्जयेत् ॥2-78-28 दन्तकाष्ठं शिरःस्नानमुद्वर्तनमथापि वा । विवर्जितं मृदा सर्वं शौचार्थं तु विधीयते ॥2-78-29 बिल्वामृतफलैर्नित्यम् श्रीफलैश्च समाचरेत् । प्रक्षालनं वै शिरसः सदा मृण्मिश्रितैर्जलैः ॥ 2-78-30 शिरसोऽभ्यञ्जनं सौम्ये नैव तावत्प्रशस्यते । न पादयोर्न गात्रस्य स्नेहेनेति स्थितिः स्मृता ॥2-78-31 गोयानमुष्ट्रयानं च खरयानं च वर्जितम् । नग्नस्नानं च सततं व्रते चाप्युपवासके ॥2-78-32 नदीजलं प्रस्रवजं प्रशस्तं सोमनन्दिनि । शुभे तडागे वाप्यादौ विस्तीर्णे जलजायुते ॥2-78-33 गत्वा स्नानं प्रश्स्तं तु सदैव खलु सर्वथा । अलाभे त्ववरुद्धा स्त्री घटस्नानं समाचरेत् ॥ 2-78-34 नवैश्च कुम्भैः स्नातव्यं विधिरेष पुरातनः । स्नानं च कार्यं शिरसा तपःफलमवाप्नुयात् ॥2-78-35 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणेऽष्टसप्ततितमोऽध्यायः