##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 78 - Description of Punyaka Vratam
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca
November 16, 2008##
Note: verse 13 , line 2: pachyate is the correct word  

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
    
           अथाष्टसप्ततितमोऽध्यायः 
                 पुण्यकव्रतवर्णनम्

उमोवाच 

सर्वज्ञाहं यदा भर्तुः प्रसादेन शुचिस्मिते ।
तदा पुरा ममादिष्टो दृष्टः पुण्यविधिः शुभः ॥2-78-1
सनातनः पुण्यविधिरिति बुद्ध्यावगम्यताम् ।
महादेवप्रसादेन मया दृष्टस्त्वरुन्धति  ॥2-78-2
पुण्यकानि च सर्वाणि चीर्णवत्यस्म्यनिन्दिते 
अनुज्ञया भगवतो भर्तुः शर्वस्य धीमतः ॥2-78-3
सतीत्वं धर्मचरणं यस्या नित्यमखण्डितम् ।
पुण्यकानां विधिस्तस्याः पुराणैः परिकीर्तितः ॥ 2-78-4
दानोपवासपुण्यानि सुकृतान्यप्यरुन्धति ।
निष्फलान्यसतीनां हि पुण्यकानि तथा शुभे ॥2-78-5
या वञ्चयन्ति भर्तारं योनिदुष्टाश्च याः स्त्रियः ।
योनिदोषात्पुण्यफलं नाश्नन्ति निरयङ्गमाः ॥ 2-78-6
साध्व्यो जगद्धारयन्ति सुशीलाः पतिदेवताः ।
अनन्या धर्मनित्याश्च सतीपन्थानमाश्रिताः ॥2-78-7 
अवाग्दुष्टाः शौचयुक्ता धृतिमत्यः शुभव्रताः ।
सततं साधुवादिन्यो धारयन्ति जगत्खलु ॥2-78-8
व्याधितः पतितो वापि दीनो वापि कथञ्चन ।
न त्यक्तव्यः स्त्रिया भर्ता धर्म एष सनातनः ॥2-78-9
अकार्यकारिणं वापि पतितं वापि निर्गुणम् ।
स्त्री पतिं तारयत्येव तथाऽऽत्मानं शुभानने ॥2-78-10
योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तं हतैव सा ।
वाग्दुष्टे विहितं सद्भिः  प्रायश्चित्तं पुरातने ॥2-78-11
भर्तुश्छन्देन कर्तव्यं व्रतकं सर्वदा स्त्रिया ।
उपवासोऽपि वा सत्ये काङ्क्षन्त्या सुकृतां गतिम् ॥2-78-12
कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् ।
तिर्यग्योनिसहस्रेषु पच्यते योनिविप्लवात् ॥2-78-13
यदि सा नाम मानुष्यं स्त्री लभेदसती सती ।
चण्डालयोनौ दुर्मेधा जायते कुक्कुराशना ॥2-78-14
भर्ता देवः सदा स्त्रीणां सद्भिर्दृष्टस्तपोधने ।
यस्या हि तुष्यते भर्ता सा सती धर्मचारिणी ॥2-78-15
कौतूहलहतानां तु स्त्रीणां लोको न शोभनः ।
भर्तर्येव मनो यासां सद्भावेन व्यवस्थीतम् ॥2-78-16  
कर्मणा मनसा वचा पतिम् नातिचरन्ति याः ।
तासां पुण्यफलं सौम्ये पुण्यकैः समुदाहृतम् ॥2-78-17
पुण्यकानां विधिं कृत्स्नं स्वर्लोकप्रतिशोभने ।
निबोध सह सर्वाभिर्दृष्टो यस्तपसा मया ॥2-78-18
स्नात्वा स्त्री प्रातरुत्थाय पतिं विज्ञापयेत्सती ।
उपवासार्थमथ वा व्रतकार्थं दृतव्रते ॥2-78-19
श्वशुराभ्यां च चरणौ सततं सत्तमस्य च ।
ग्रहायौदुम्बरं पात्रं  सकुशं साक्ष्तं तथा ॥2-78-20
गोशृङ्गं दक्षिणं सिच्य प्रतिगृह्णीत तज्जलम् ।
ततो भर्तुः सती दद्यात्स्नातस्य प्रयतस्य च ॥2-78-21
आत्मनोऽपि निषेक्तव्यं ततः शिरसि तज्जलम् । 
त्रैलोक्यसर्वतीर्थेषु स्नानमेतदुदाहृतम् ॥2-78-22
उपवासेषु कर्तव्यमेतद्धि व्रतकेषु च  |
स्नानमेतद्धि सामान्यं स्त्रीणां पुंसां च भामिनि ॥2-78-23
अरुन्धति मया दृष्टं तपसा हरतेजसा ।     
अशल्यविद्धं शयनमासनं च तथाविधम् ॥2-78-24
स्वयं प्रक्षालनं चापि पादयोरनुशब्दितम् ।
अश्रुप्रपातो रोषश्च कलहश्च कृतः सति ।
उपवासाद्व्रताद्वापि सद्यो भ्रंशयति स्त्रियः ॥2-78-25
शुक्लमेव सदा वासः प्रशस्तं चन्द्रसंभवे ।
अन्तर्वासोऽपरं चैव उपवासे व्रते तथा ॥2-78-26
पादुकार्थं तृणैः कार्यम् सर्वदा व्रतके सति ।
उपवासेऽपि च विधिरेष एव प्रवर्तितः ॥2-78-27
अञ्जनं रोचनं चापि गन्धान्सुमनसस्तथा ।
व्रतके चोपवासे च नित्यमेव विवर्जयेत् ॥2-78-28
दन्तकाष्ठं शिरःस्नानमुद्वर्तनमथापि वा ।
विवर्जितं मृदा सर्वं शौचार्थं तु विधीयते ॥2-78-29
बिल्वामृतफलैर्नित्यम् श्रीफलैश्च समाचरेत् ।
प्रक्षालनं वै शिरसः सदा मृण्मिश्रितैर्जलैः ॥ 2-78-30 
शिरसोऽभ्यञ्जनं सौम्ये नैव तावत्प्रशस्यते ।
न पादयोर्न गात्रस्य स्नेहेनेति स्थितिः स्मृता ॥2-78-31
गोयानमुष्ट्रयानं च खरयानं च वर्जितम् ।
नग्नस्नानं च सततं व्रते चाप्युपवासके ॥2-78-32
नदीजलं प्रस्रवजं प्रशस्तं सोमनन्दिनि ।
शुभे तडागे वाप्यादौ विस्तीर्णे जलजायुते ॥2-78-33
गत्वा स्नानं प्रश्स्तं तु सदैव खलु सर्वथा ।
अलाभे त्ववरुद्धा स्त्री घटस्नानं समाचरेत् ॥ 2-78-34
नवैश्च कुम्भैः स्नातव्यं विधिरेष पुरातनः ।
स्नानं च कार्यं शिरसा तपःफलमवाप्नुयात्   ॥2-78-35

      इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
             पारिजातहरणेऽष्टसप्ततितमोऽध्यायः