##Harivamsha Maha Puranam - Part 2 -Vishnu Parva Chapter 79 - Descripton of Punyaka Vrata - contd. Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca November 18, 2008 Note 1: Verse 30, line1 : deyaM is the correct word 2: " 67, " 1 : nakShatrANi " "## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथैकोनाशीतितमोऽध्यायः पुण्यकव्रतवर्णनम् उमोवाच विधिनैतेन कृत्स्नेन स्त्री सदा भर्तृदेवता । चरेत्संवत्सरं दान्ता षण्मासान्मासमेव च ॥2-79-1 स्त्रियो ह्यावाहयेत्साध्वीरेकादश समाधिना । स्वयं चैव विधिर्दृष्टो व्रतकानां मया शुभः ॥2-79-2 अद्भिर्दद्यात्सतीः सर्वा या मूलव्रतिनी भवेत् । तासां तु निष्क्रयो देयः कालदेशानुरूपतः ॥2-79-3 ततो मासान्तशुक्लस्य तिथौ च नवमी तथा । आराधयित्वा कर्तव्यं व्रतकस्यापवर्जनम् ॥2-79-4 उपवासमहोरात्रं व्रतकं चापि निश्चितम् । आदौ चान्ते च कुर्वीत व्रतकस्यापि सिद्धये ॥2-79-5 क्षुरकर्म ततो भर्तुरात्मनश्चैव कारयेत् । उत्सादनं च स्नानं च तस्मिन्नहनि संस्मृतम् ॥2-79-6 ततो विवाहवत्स्नानं विहितं पुण्यके शुभे । मण्डनं चैव विहितं माल्यधारणमेव च ॥2-79-7 कुंभैस्तु स्नाप्यमानेमं साध्वी मन्त्रमुदीरयेत् । भर्तुः पादौ नमस्कृत्य मनसा वाथ वा गिरा ॥2-79-8 आपो देव्य ऋषीणां हि विश्वधात्र्यो दिव्या मदन्त्यो याः शङ्करा धर्मधात्र्यः । हिरण्यवर्णाः पावकाः शिवतमेन रसेन श्रेयसो माम् जुषन्तु ॥2-79-9 अपामेष स्मृतो मन्त्रः सर्वत्रान्यत्र मे शृणु । मन्त्राः पुराणविहिताः स्त्रीणां सर्वाङ्गशोभने ॥2-79-10 शुभाव्यया गुणिनी युक्तधर्मा भर्त्रा साकं मम दास्या वरेण । मा कर्मना मनसा वापि वाचा भर्तुर्भवेयं रुषती स्यां वशङ्गा ॥2-79-11 सपत्नीनामधि नित्यं भवेयं सपुत्रा स्यां सुभगा चारुरूपा । संपन्नहस्ता गुणवादिनी च सर्वात्मना स्यां मा दरिद्रा भवेयम् ॥2-79-12 पतिश्च मे स्यात्सुमुखो मत्प्रतीक्षो नित्यं मद्भक्तः स्यान्मन्मतिर्मद्गतिश्च । प्रीतिश्च नौ स्याच्चक्रवाकानुरूपा मनोविरागो न भवेत्साधुवत्स्यात् ॥2-79-13 लोकान्साध्वीनामुत्तमानां व्रजेयं याभिः सर्वं धार्यते विश्वरूपम् । उभे कुले याः शुभाः पावयन्ति पितुर्भर्तुश्च पतिभक्त्योर्जिताश्च ॥2-79-14 भूमिर्वायुर्जलमाकाशमग्निः रन्तः क्षेत्रज्ञः प्रकृतिर्यो महांश्च । अहङ्कारश्च मम साक्ष्ये नियुक्ताः स्मरेयुर्मे निश्चयं च व्रतं च ॥2-79-15 यैरारब्धो देहिनां भौतिकोऽयं विधिः सत्त्वाद्यैर्भूतयुक्तैः सबीजैः । सन्त्वेते मे साक्षिणः सर्वसंस्था व्रते चास्मिन्निश्चये चापि नित्यम् ॥1-79-16 चन्द्रादित्यौ पुण्यसाक्षी यमश्च दिशः सर्वा दश चात्मा च मेयम् । सन्त्वेते वै साक्षिणः सर्वसंस्था व्रते चास्मिन्निश्चये चापि नित्ये ॥2-79-17 मन्त्रैरेतैः पुराणोक्तैः सर्वद्रव्याभिमन्त्रणम् । व्रतचर्यात्प्रभृति वै पुराणे समुदाहृतम् ॥2-79-18 स्नात्वाथ वाससी दद्याद्भर्तुः कर्त्य स्व्यं शुभे । अथात्मकर्तितं न स्याच्छुभे विघ्नेन केनचित् ॥2-79-19 वासोऽन्यदेव दद्याच्च श्वेतं मुख्यं नवं शुचि । स्वकर्तितं च सूत्रं तु वाससा तेन मिश्रयेत् ॥2-79-20 ततो द्विजं शुचिं दान्तं ज्ञानविज्ञानकोविदम् । भोजयेच्च यथाशक्त्या सह भर्त्रा सुमध्यमे ॥2-79-21 ब्राह्मणस्यापि दातव्यं वासोयुग्मं महातपे । शय्यासनं गृहं धान्यं दासं दासीं तथैव च ॥2-79-22 अलङ्कारः शक्तितश्च रत्नपर्वत एव च । सर्वधान्यसमुन्मिश्रस्तिलैश्च सविशेषतः ॥2-79-23 वासोभिश्च प्रतिच्छन्नो नानावर्णैररुन्धती । हस्त्यश्वावचयश्चैव देया गौरेव च ध्रुवम् ॥2-79-24 लवणप्रतिमां दद्यान्नवनीतस्य चापरां । गुडस्य मधुनश्चैव सुवर्णस्य च शोभनाम् ॥2-79-25 तथैव सर्वगन्धानां रसानां पृथगेव च । तथा सुमनसां दद्याद्रौप्यस्यौदुम्बरस्य च ॥2-79-26 फलानां चैव सर्वेषां वाससामपि नन्दिनि । चित्रप्रतिकृतं चैव काष्ठस्य प्रतिमां तथा ॥2-79-27 शिलां प्रतिकृतिं चैव दध्नोऽथ पयसस्तथा । सर्पिषा दूर्वया चैव या चान्याअमप्यभीप्सति ॥2-779-28 कालदेशानुरूपं च देयं विभवतः सति । अल्पं वा बहुलं वापि भर्तुश्छन्देन सर्वदा ॥2-79-29 तिलपात्रं प्रदातव्यं न देयं ननु शोभने । गौस्त्ववश्यं प्रदातव्या कपिला कांस्यमेव च ॥2-79-30 कृष्णाजिनं च सुभगे सतिलं वाससान्वितम् । आदर्शश्चैव कूर्चश्च तथाजिनमनिन्दिते ॥2-79-31 एतद्दत्वा सर्वकामानाप्नोति वरवर्णिनि । पुरोऽधिका पुत्रवती सुभगा रूपभागिनी ॥2-79-32 मृष्टहस्ता धनाढ्या च स्त्री भवत्यमलेक्षणा । इच्छया लभते चैव कन्या रूपगुणान्विताः ॥2-79-33 भवन्ति सुभगाश्चर्यास्तथैव च पुरोऽधिकाः । पुत्रवत्यो धनाढ्याश्च शीलवत्यश्च नित्यदा ॥2-79-34 अरुन्धति कृतं ह्येतन्मयैव प्रथमं यतः । उमाव्रतकमित्येव ख्यातमत्र महीतले ॥2-79-35 एतदेवोत्तमं स्त्रीणां व्रतं तस्मात्समाचरेत् । सर्वकामानवाप्नोति दत्वैवैतदनिन्दिते ॥2-79-36 एतद्व्रतकरो ह्येव देवदेवो वृषध्वजः । पुराभिषिक्तवान्सौम्ये प्रियार्थं मम सर्वकृत् ॥2-79-37 व्रतकस्यावसानेऽथ देयं भोज्यं च नित्यदा । स्त्रीणां कामाः प्रदेयाश्च सदृशाः कालदेशयोः ॥2-79-38 एकैकस्य प्रदातव्यं व्रतकं वरवर्णिनि । छन्दतो ब्राह्मणानां तु देयमन्नं सदक्षिणम् ॥2-79-39 पायसं तत्र दातव्यं व्रतके नान्यदिष्यते । नात्र प्राणिवधः कार्यः पुराणे नियता श्रुतिः ॥2-79-40 अथ द्वितीयं वक्ष्यामि व्रतं सोमसमुद्भवे । महादेवप्रसादेन दृष्टवत्यस्मि यच्छुभे ॥2-79-41 सर्वाः पुत्रफला नार्यः सद्भिरेतदुदाहृतम् । तस्मादन्विष्यतीं दद्यात्सपुत्रकरकाञ्छुभे ॥2-79-42 ज्येष्ठाषाढौ शुभौ मासौ पुरोक्तं विधिमाचरेत् । अथ वा ज्येष्ठमेवैकमाषाढं वा समाचरेत् ॥2-79-43 ततो मासद्वये पूर्णे मासे वा वरवर्णिनि । सपुत्रकरकान्दद्यात्फाणितप्रतिपूरितान् ॥2-79-44 सर्पिषः पयसश्चैव दध्नोऽथ मधुनोऽनघे । जलस्य च तथा दद्यात्पूरयित्वा शशिप्रभे ॥2-79-45 एतस्मै ज्ञानवृद्धाय सुव्रताय जितात्मने । सपुत्रकरकान्दद्याद्यावन्तो मनसः प्रियाः ॥2-79-46 इच्छेत स्त्री दुहितरं स्त्रीणां कामकरं ततः । किञ्चिद्द्रव्यं सुताकामात्सुतां प्राप्नोत्यसंशयः ॥2-79-47 गौर्वाथ काञ्चनं वापि दक्षिणा चैव शस्यते । विप्रस्याच्छादनं देयमवश्यं तु शुचिस्मिते ॥2-79-48 यज्ञोपवीतं व्रतके दद्यान्नारी शुचिव्रता । सपुत्रकरकाणां तु विधिरुक्तो विपश्चिता ॥2-79-49 अपत्याख्यानयोगेन ब्राह्मणेभ्यः शुचिव्रता । संवत्सरं सुसंपूर्णं व्रतधर्मानुपालिनी ॥2-9-50 करकानपि दद्याच्च पूर्णे संवत्सरे शुभे । अनुज्ञया सदा भर्तुः सत्यवादिन्यरुन्धति ॥2-79-51 सुवर्णसूत्रं विप्राय कौमुद्यां दातुमर्हति । यज्ञोपवीतं विप्रस्य व्रतं संस्थाप्य कामिकम् ॥2-79-52 यज्ञोपवीतं करकं दक्षिणां च स्वशक्तितः । प्रयच्छती सती स्त्रीभ्यः सर्वान्कामान्समश्नुते ॥2-79-53 नवं न भक्षयेत्किञ्चिन्नारी धान्यमथो फलम् । पुष्पाणि नोपयुञ्जीत यावदेवं समाचरेत् ॥2-79-54 एकभक्तेन धर्मज्ञे पुण्यकं कर्तुमर्हति । ब्राह्मनाय तथा देयम् भर्तुश्च तदनन्तरम् ॥2-79-55 एवं संवत्सरं कृत्वा सुभगा रूपशालिनी । भवत्यविधवा चैव स्त्री धनस्य तथेश्वरी ॥2-79-56 वार्ताकानि च खादेद्या स्त्री पूर्णं परिवत्सरम् । न सा पुत्रविनाशं हि पश्यतीत्यवगम्यताम् ॥2-79-57 शशकं mR^gamAMsaM वा नित्यमेव विवर्जयेत् । नाप्नोति मरणं नारी प्राप्नोति पतिदेवताम् ॥2-79-58 अलाबुं वर्जयेन्नारी तथैवोत्पादिकामपि । कलम्बीं काञ्चनं नाद्याद्या भर्तुः सुखमिच्छति ॥2-79-59 पूर्णे संवत्सरे दद्यादेकैकं शाकमादृता । सदक्षिणं पुत्रवती भवत्येका पुरोऽधिका ॥2-79-60 स्वयं प्रक्षालयाना स्त्री स्वपादावेवमादितः । प्रतिष्ठां लभते नित्यमुद्वेगं नाधिगच्छति ॥2-79-61 दिवा या सूर्यपूतेन वर्तयेत्स्त्री पतिव्रता । एकं संवत्सरं पूर्णं रात्रावन्नं विवर्जयेत् ॥2-79-62 सा जीवपुत्रा सुभगा भवत्यमरवर्णिनि । अधितिष्ठति सर्वाश्च सपत्न्यो नात्र संशयः ॥2-79-63 पूर्णे संवत्सरे दद्यात्सौवर्णं सूर्यमुत्तमम् । ब्राह्मणायाभिरूपाय दरिद्राय यशस्विने ॥2-79-64 फलानि वाथ पुष्पाणि भक्ष्याण्यपि च सुव्रता । दद्यादनस्तमितके चरितव्रतका तथा ॥ 2-79-65 या तथास्तमिते सूर्ये भुङ्क्ते स्त्री नियता सती । चन्द्रनक्षत्रपूतानि भोज्यानि वरवर्णिनि ॥2-79-66 सा दद्यात्काञ्चनं चन्द्रं नक्षत्राणि ग्रहानपि । अभिरूपाय विप्राय वासश्च लवणान्वितम् ॥2-79-67 चन्द्रशीतलगात्री सा भवत्यमरवर्णिनी । सुभगा दर्शनीया च पुत्रवत्यपि भाविनी ॥2-79-68 पौर्णमास्यां तु सततं प्राप्ते सोमोदयेऽङ्गना । अर्घं दद्यात्सुमनसां साक्षतं सकुशं तथा ॥2-79-69 यावकं च बलिं दद्याद्दध्ना च सह संयुतम् । एवं या कुरुते नित्यं सर्वान्कामानवाप्नुयात् ॥2-79-70 अदृष्ट्वा या तु नाश्नाति सूर्यं नारी पतिव्रता । दुर्दिने वाथ वा व्यभ्रे सेष्टान्कामानवाप्नुयात् ॥2-79-71 काञ्चनं शक्तितो दद्यात्सा विप्राय मनस्व्नी । सुभगा दर्शनीया च भवत्यमरवर्णिनी ॥2-79-72 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकथन एकोनाशीतितमोऽध्यायः