##Harivamsha Maha Puranam - ViShNu Parva - 
Chapter 7 - The snapping of Yamala-arjuna trees
Itranslated and proofread by K S Rmachandran
ramachandran_ksr@yahoo.ca, March 10, 2008## 

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
अथ सप्तमोऽध्यायः
यमलार्जुनभङ्गः

वैशंपायन उवाच 

काले गच्छति तौ सौम्यौ दारकौ कृतनामकौ ।
कृष्णसङ्कर्षणौ चोभौ रिङ्गिणौ समपद्यताम् ॥2-7-1
तावन्योन्यगतौ बालौ बाल्यादेवैकतां गतौ ।
एकमूर्तिधरौ कान्तौ बालचन्द्रार्कवर्चसौ ॥2-7-2
एकनिर्माणनिर्मुक्तावेकशय्यासनाशनौ ।
एकवेषहरावेकं पुष्यमानौ शिशुव्रतम् ॥2-7-3
एककार्यान्तरगतावेकदेहौ द्विधाकृतौ ।
एकचर्यौ महावीर्यावेकस्य शिशुतां गतौ ॥2-7-4
एकप्रमाणौ लोकानां देववृत्तान्तमानुषौ ।
कृत्स्नस्य जगतो गोपा संवृत्तौ गोपदारकौ ॥2-7-5
अन्योन्यव्यतिषक्ताभिः क्रीडाभिरभिशोभितौ ।
अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवांबरे ॥2-7-6
विसर्पन्तौ तु सर्वत्र सर्पभोगभुजावुभौ ।
रेजतुः पांसुदिग्धाङ्गौ दॄप्तौ कलभकाविव ॥2-7-7
क्वचिद्भस्मप्रदीप्ताङ्गौ करीषप्रोक्षितौ क्वचित् ।
तौ तत्र पर्यधावेतां कुमाराविव पावकी ॥2-7-8
क्वचिज्जानुभिरुद्घृष्टैः सर्पमानौ विरेजतुः ।
क्रीडन्तौ वत्सशालासु शकृद्दिग्धाङ्गमूर्धजौ ॥2-7-9
शुशुभाते श्रिया जुष्टावानन्दजननौ पितुः ।
जनं च विप्रकुर्वाणौ विहसन्तौ क्वचित्क्वचित् ॥2-7-10
तौ तत्र कौतूहलिनौ मूर्धजव्याकुलेक्षनौ ।
रेजतुश्चन्द्रवदनौ दारकौ सुकुमारकौ ॥2-7-11
अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ 
नाशकत्तौ वारयितुं नन्दगोपः सुदुर्मदौ ॥2-7-12
ततो यशोदा सङ्क्रुद्धा कृष्णं कमललोचनम् ।
आनाय्य शकटीमूले भर्त्सयन्ती पुनः पुनः ॥2-7-13
दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुलूखले ।
यदि शक्तोऽसि गच्छेति तमुक्त्वा कर्म साकरोत् ॥2-7-14   
व्यग्रायां तु यशोदायां निर्जगाम ततोऽङ्गणात् ।
शिशुलीलां ततः कुर्वन्कृष्णो विस्मापयन्व्रजम् ॥2-7-15
सोऽङ्गणान्निस्सृतः कृष्णः कर्षमाण उलूखलम् ।
यमलाभ्यां प्रवृद्धाभ्यामर्जुनाभ्यां चरन्वने ।
मध्यान्निश्चक्राम तयोः कर्षमाण उलूखलम् ॥2--7-16 
तत्तस्य  कर्षतो भद्धं तिर्यग्गतमुलूखलम् 
लग्नं ताभ्यां सुमूलाभ्यामर्जुनाभ्यां चकर्ष च ॥2-7-17
तावर्जुनौ कृष्यमाणौ तेन बालेन रंहसा ।
समूलविटपौ भग्नौ स तु मध्ये जहास वै ॥2-7-18
निदर्शनार्थं गोपाणां दिव्यं स्वबलमास्थितः ।
तद्दाम तस्य बालस्य प्रभावादभव्द्दृढम् ॥2-7-19
यमुनातीरमार्गस्था गोप्यस्तं ददृशुः शिशुम् ।
क्रन्दन्त्यो विस्मयन्त्यश्च यशोदां ययुरङ्गनाः ॥2-7-20
तास्तु संभ्रान्तवदना यशोदामूचुरङ्गनाः ।
एह्यागच्छ यशोदे त्वं संभ्रमात्किं विलम्बसे ॥2-7-21
यौ तावर्जुनवृक्षौ तु व्रजे सत्योपयाचनौ ।
पुत्रस्योपरि तावेतौ पतितौ ते महीरुहौ ॥2-7-22 
दृढेन दाम्ना तत्रैव बद्धो वत्स इवोदरे ।
जहास वृक्षयोर्मध्ये तव पुत्रः स बालकः ॥2-7-23
उत्तिष्ठ गच्छ दुर्मेधे मूढे पण्डितमानिनि ।
पुत्रमानय जीवन्तं मुक्तं मृत्युमुखादिव ॥ 2-7-24
सा भीता सहसोत्थाय हाहाकारं प्रकुर्वती ।
तं देशमगमद्यत्र पातितौ तावुभौ द्रुमौ ॥ 2-7-25
सा ददर्श तयोर्मध्ये द्रुमयोरात्मजं शिशुम् ।
दाम्ना निबद्धमुदरे कर्षमाणमुलूखलम् ॥2-7-26
सा गोपी गोपवृद्धश्च समुवाच व्रजस्तदा । 
पर्यागच्छन्त ते द्रष्तुं गोपेषु महदद्भुतम् ॥2-7-27
जजल्पुस्ते यथाकामं गोपा वनविचारिणः ।
केनेमौ पातितौ वृक्षौ घोषस्यायतनोपमौ ॥2-7-28
विना वातं विना वर्षम् विद्युत्प्रपतनं विना ।
विना हस्तिकृतं दोषम् केनेमौ पातितौ द्रुमौ ॥2-7-29
अहो बत न शोभेतां विमूलावर्जुनाविभौ ।
भूमौ निपतितौ वृक्षौ वितोयौ जलदाविव ।
यदीमौ घोषरचितौ घोषकल्याणकारिणौ ॥2-7-30
नन्दगोप प्रसन्नौ ते द्रुमावेवं गतावपि ।
यच्च ते दारको मुक्तो विपुलाभ्यामपि क्षितौ ॥2-7-31
औत्पातिकमिदं घोषे तृतीयं वर्तते त्विह ।
पूतनाया विनाशश्च द्रुमयोः शकटस्य च ॥2-7-32
अस्मिन्स्थाने च वासोऽयं घोषस्यास्य न युज्यते ।
उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ॥2-7-33
नन्दगोपस्तु सहसा मुक्त्वा कृष्णमुलूखलात् ।
निवेश्य चाञ्के सुचिरं मृतं पुनरिवागतम् ॥2-7-34 
नातृप्यत्प्रेक्षमाणो वै कृष्णं कमललोचनम् ।
ततो यशोदां गर्हन्वै नन्दगोपो विवेश ह ।
स च गोपजनः सर्वो व्रजमेव जगाम ह ॥2-7-35
स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् ।
gohSThe दामोदर इति गोपीभिः परिगीयते ॥2-7-36
एतदाश्चर्यभूतं हि बालस्यासीद्विचेष्टितम् ।
कृष्णस्य भरतश्रेष्ठ घोषे निवसतस्तदा ॥2-7-37  
    
    इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि शिशुचर्यायां
यमलार्जुनभङ्गे नाम सप्तमोऽध्याय