##Harivamsha Maha Puranam - ViShNu Parva - Chapter 7 - The snapping of Yamala-arjuna trees Itranslated and proofread by K S Rmachandran ramachandran_ksr@yahoo.ca, March 10, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha सप्तमोऽध्यायः यमलार्जुनभङ्गः वैशंपायन उवाच काले गच्छति तौ सौम्यौ दारकौ कृतनामकौ । कृष्णसङ्कर्षणौ चोभौ रिङ्गिणौ समपद्यताम् ॥2-7-1 तावन्योन्यगतौ बालौ बाल्यादेवैकतां गतौ । एकमूर्तिधरौ कान्तौ बालचन्द्रार्कवर्चसौ ॥2-7-2 एकनिर्माणनिर्मुक्तावेकशय्यासनाशनौ । एकवेषहरावेकं पुष्यमानौ शिशुव्रतम् ॥2-7-3 एककार्यान्तरगतावेकदेहौ द्विधाकृतौ । एकचर्यौ महावीर्यावेकस्य शिशुतां गतौ ॥2-7-4 एकप्रमाणौ लोकानां देववृत्तान्तमानुषौ । कृत्स्नस्य जगतो गोपा संवृत्तौ गोपदारकौ ॥2-7-5 अन्योन्यव्यतिषक्ताभिः क्रीडाभिरभिशोभितौ । अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवांबरे ॥2-7-6 विसर्पन्तौ तु सर्वत्र सर्पभोगभुजावुभौ । रेजतुः पांसुदिग्धाङ्गौ दॄप्तौ कलभकाविव ॥2-7-7 क्वचिद्भस्मप्रदीप्ताङ्गौ करीषप्रोक्षितौ क्वचित् । तौ तत्र पर्यधावेतां कुमाराविव पावकी ॥2-7-8 क्वचिज्जानुभिरुद्घृष्टैः सर्पमानौ विरेजतुः । क्रीडन्तौ वत्सशालासु शकृद्दिग्धाङ्गमूर्धजौ ॥2-7-9 शुशुभाते श्रिया जुष्टावानन्दजननौ पितुः । जनं च विप्रकुर्वाणौ विहसन्तौ क्वचित्क्वचित् ॥2-7-10 तौ तत्र कौतूहलिनौ मूर्धजव्याकुलेक्षनौ । रेजतुश्चन्द्रवदनौ दारकौ सुकुमारकौ ॥2-7-11 अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ नाशकत्तौ वारयितुं नन्दगोपः सुदुर्मदौ ॥2-7-12 ततो यशोदा सङ्क्रुद्धा कृष्णं कमललोचनम् । आनाय्य शकटीमूले भर्त्सयन्ती पुनः पुनः ॥2-7-13 दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुलूखले । यदि शक्तोऽसि गच्छेति तमुक्त्वा कर्म साकरोत् ॥2-7-14 व्यग्रायां तु यशोदायां निर्जगाम ततोऽङ्गणात् । शिशुलीलां ततः कुर्वन्कृष्णो विस्मापयन्व्रजम् ॥2-7-15 सोऽङ्गणान्निस्सृतः कृष्णः कर्षमाण उलूखलम् । यमलाभ्यां प्रवृद्धाभ्यामर्जुनाभ्यां चरन्वने । मध्यान्निश्चक्राम तयोः कर्षमाण उलूखलम् ॥2--7-16 तत्तस्य कर्षतो भद्धं तिर्यग्गतमुलूखलम् लग्नं ताभ्यां सुमूलाभ्यामर्जुनाभ्यां चकर्ष च ॥2-7-17 तावर्जुनौ कृष्यमाणौ तेन बालेन रंहसा । समूलविटपौ भग्नौ स तु मध्ये जहास वै ॥2-7-18 निदर्शनार्थं गोपाणां दिव्यं स्वबलमास्थितः । तद्दाम तस्य बालस्य प्रभावादभव्द्दृढम् ॥2-7-19 यमुनातीरमार्गस्था गोप्यस्तं ददृशुः शिशुम् । क्रन्दन्त्यो विस्मयन्त्यश्च यशोदां ययुरङ्गनाः ॥2-7-20 तास्तु संभ्रान्तवदना यशोदामूचुरङ्गनाः । एह्यागच्छ यशोदे त्वं संभ्रमात्किं विलम्बसे ॥2-7-21 यौ तावर्जुनवृक्षौ तु व्रजे सत्योपयाचनौ । पुत्रस्योपरि तावेतौ पतितौ ते महीरुहौ ॥2-7-22 दृढेन दाम्ना तत्रैव बद्धो वत्स इवोदरे । जहास वृक्षयोर्मध्ये तव पुत्रः स बालकः ॥2-7-23 उत्तिष्ठ गच्छ दुर्मेधे मूढे पण्डितमानिनि । पुत्रमानय जीवन्तं मुक्तं मृत्युमुखादिव ॥ 2-7-24 सा भीता सहसोत्थाय हाहाकारं प्रकुर्वती । तं देशमगमद्यत्र पातितौ तावुभौ द्रुमौ ॥ 2-7-25 सा ददर्श तयोर्मध्ये द्रुमयोरात्मजं शिशुम् । दाम्ना निबद्धमुदरे कर्षमाणमुलूखलम् ॥2-7-26 सा गोपी गोपवृद्धश्च समुवाच व्रजस्तदा । पर्यागच्छन्त ते द्रष्तुं गोपेषु महदद्भुतम् ॥2-7-27 जजल्पुस्ते यथाकामं गोपा वनविचारिणः । केनेमौ पातितौ वृक्षौ घोषस्यायतनोपमौ ॥2-7-28 विना वातं विना वर्षम् विद्युत्प्रपतनं विना । विना हस्तिकृतं दोषम् केनेमौ पातितौ द्रुमौ ॥2-7-29 अहो बत न शोभेतां विमूलावर्जुनाविभौ । भूमौ निपतितौ वृक्षौ वितोयौ जलदाविव । यदीमौ घोषरचितौ घोषकल्याणकारिणौ ॥2-7-30 नन्दगोप प्रसन्नौ ते द्रुमावेवं गतावपि । यच्च ते दारको मुक्तो विपुलाभ्यामपि क्षितौ ॥2-7-31 औत्पातिकमिदं घोषे तृतीयं वर्तते त्विह । पूतनाया विनाशश्च द्रुमयोः शकटस्य च ॥2-7-32 अस्मिन्स्थाने च वासोऽयं घोषस्यास्य न युज्यते । उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ॥2-7-33 नन्दगोपस्तु सहसा मुक्त्वा कृष्णमुलूखलात् । निवेश्य चाञ्के सुचिरं मृतं पुनरिवागतम् ॥2-7-34 नातृप्यत्प्रेक्षमाणो वै कृष्णं कमललोचनम् । ततो यशोदां गर्हन्वै नन्दगोपो विवेश ह । स च गोपजनः सर्वो व्रजमेव जगाम ह ॥2-7-35 स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् । gohSThe दामोदर इति गोपीभिः परिगीयते ॥2-7-36 एतदाश्चर्यभूतं हि बालस्यासीद्विचेष्टितम् । कृष्णस्य भरतश्रेष्ठ घोषे निवसतस्तदा ॥2-7-37 इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि शिशुचर्यायां यमलार्जुनभङ्गे नाम सप्तमोऽध्याय