##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 80 - Vratas for Improving Body Parts Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, November 20, 2008 Note 1 : verse 40, line 2 : saumye is correct 2 : " 46, line 2 : anaghe is correct 3 : " 47, " 2 : kR^ite is meaningful. kR^itau seems wrong - to be discussed with others ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथाशीतितमोऽध्यायः अङ्गनिर्वेशहेतूनि व्रतानि भगवत्युवाच निर्वेष्टव्यं शरीरं यैर्व्रतकैः पुण्यकैरपि । अरुन्धति प्रवक्ष्यामि सहैताभिर्वरेण तु ॥2-80-1 कृष्णाष्टमीं या क्षिपति स्याद्वा मूलफलाशिनी । ब्राह्मनायैकमशनं स्वं दत्त्वा भर्तृदेवता ॥2-80-2 शुक्लवस्त्रा शुभाचारा गुरुदैवतपूजका । एवं संवत्सरं कृत्वा ततो दद्याद्द्विजातये ॥2-80-3 गोवालरज्जुसुकृतं चामरं च ध्वजं तथा । दक्षिणापूर्णमिष्टान्नं शक्त्या वापि शुचिव्रते ॥2-80-4 ऊर्मिमन्तः स्वरालाग्राः श्रोणिदेशावलम्बिनः । तस्या भवन्ति केशास्तु भक्तिमत्या हि भर्तरि ॥2-80-5 शिरो निर्वेष्टुकामा तु गोमयेन शिरः सती । प्रक्षालयेन्मलं धात्र्या बिल्वेन श्रीफलेन च ॥2-80-6 गोमूत्रं च सदा प्राश्येच्छिरःस्नानं च मिश्रयेत् । कृष्णां चतुर्दशीं त्वेतत्कर्तव्यं वरवर्णिनि ॥2-80-7 भवत्यविधवा चैव सुभगा विज्वरा तथा । शिरोरोगैर्नैव चास्याः शरीरमभितप्यते ॥2-80-8 दर्शनीयं ललाटं या काङ्क्षति स्त्री शुचिस्मिते । तिथिं प्रतिपदं नित्यं सा क्षिपेदेकभोजना ॥2-80-9 पयसा च तथाश्नीयाद्यावत्संवत्सरो गतः । ब्राह्मणाय ततो दद्यात्पटं रूप्यमयं शुभम् ॥2-80-10 ललाटं रूपसम्पन्नमाप्नोति स्त्री सुमध्यमा । सततं स्त्री द्वितीयायां भ्रुवोरिच्छेत्सुरूपताम् ॥2-80-11 अनन्तरोपवासेन शाकभक्ताशना सती । ततः संवत्सरे पूर्णे ब्राह्मणं स्वस्ति वाचयेत् ॥2-80-12 फलैः परिणतैः सौम्यैर्माषाणां दक्षिणान्वितैः । लवणेन च भद्रम् ते घृतपात्रेण चानघे ॥2-80-13 आत्मनः शोभनौ कर्णाविच्छती स्त्री सुमध्यमा । नक्षत्रे श्रवणे प्राप्ते ध्रुवं भुञ्जीत यावकम् ॥2-80-14 ततः संवत्सरे पूर्णे कर्णौ दद्याद्धिरण्मयौ । घृते प्रक्षिप्य विप्राय पयसा सहिते शुभे ॥2-80-15 नासामिच्छेल्ललाटान्तामव्यङ्गां व्याधिवर्जिताम् । तिलगुल्मं सदा सिञ्चेद्यावत्पुष्पेद्धि रक्षितः ॥2-80-16 अनन्तरोपवासेन सेक्तव्यः सलिलैः सदा । तस्मादवाप्य पुष्पाणि घृते प्रक्षिप्य दापयेत् ॥2-80-17 स्वक्षीभवेयमिति या स्त्री काङ्क्षत्यमृतोद्भवे । अनन्तरं वै भुञ्जाना पयसाथ घृतेन वा ॥2-80-18 ततः संवत्सरे पूर्णे पद्मपत्राणि मण्डिता । तथैवोत्पलपत्राणि न्यसेत्क्षीरे शुचिस्मिते ॥2-80-19 प्लवमानानि विप्राय ततो दद्यात्सती सति । कृष्णसारसमानाक्षी तद्दत्त्वा भवति स्म वै ॥2-80-20 इच्छेदोष्ठौ चारुरूपौ या स्त्री धर्मगुणान्विता । सा मृन्मयेन तु पिबेदुदकं वत्सरं सती ॥2-80-21 अयाचितेन भुञ्जीत नवम्यां धर्मभागिनी । ततः संवत्सरे पूर्णे विद्रुमं दातुमर्हति ॥2-80-22 तेन बिम्बफलाभौष्ठी स्त्री भवेत्येव शोभने । सुभगाथ वपुःपुत्रधनाढ्या गोमती तथा ॥2-80-23 या चारुरूपानिच्छेत दन्तानमरवर्णिनि । शुक्लाष्टमीं न साश्नीयाद्भक्तद्वयमनिन्दिता ॥2-80-24 ततः संवत्सरे पूर्णे दद्याद्रौप्यमयान्सती । दन्ताण्प्रक्षिप्य धर्मज्ञे पयस्यतिगुणोदिते ॥2-80-25 तेन सा जातिपुष्पाभान्दन्तान्प्राप्नोति सा सती । सौभाग्यमपि चाप्नोति सपुत्रत्वं तथानघे ॥2-80-26 सर्वमेव मुखं कान्तमिच्छेद्या रुचिरानने । सा पूर्णमास्यां स्नात्वा तु प्राप्य चन्द्रोदये शुभे ॥2-80-27 यावकं पयसा सिद्धं दत्त्वा विप्राय भामिनी । ततः संवत्सरे पूर्णे चन्द्रं रूप्यमयं शुभम् ॥2-80-28 पद्मे फुल्ले तु विन्यस्य ब्राह्मणान्स्वस्ति वाचयेत् । पूर्णचन्द्रमुखी तेन दानेन स्त्री शुभा भवेत् ॥2-80-29 स्तनाविच्छति या नारी तृणराजफलोपमौ । अयाचितं दशम्यां सा नित्यमश्नीत वाग्यता ॥2-80-30 संवत्सरे ततः पूर्णे द्वे बिल्वे काञ्चने शुभे । सदक्षिणे ब्राह्मणाय प्रयच्छति धृतात्मने ॥2-80-31 सौभाग्यं परमाप्नोति बहुपुत्रांस्तथैव च । सदोन्नतौ स्तनौ सा स्त्री बिभर्त्यमरवर्णिनि ॥2-80-32 शातोदरत्वमिच्छन्ती क्षिपेदेकान्तभोजिनी । पञ्चम्यां तत्र भोक्तव्यमन्नं तोयेन नित्यदा ॥2-80-33 ततः संवत्सरे पूर्णे दद्याज्जातिलतां शुभे । फुल्लां सदक्षिणां धन्ये ब्राह्मणाय धृतात्मने ॥2-80-34 हस्ताविच्छति या नारी रूपयुक्तौ सुमध्यमे । द्वादशीं सा क्षिपत्वेवं शाकैः सर्वैरनिन्दितैः ॥2-80-35 संवत्सरे ततः प्राप्ते रौक्मे पद्मे ददातु सा । ब्राह्मणायाभिरूपाय तथा पद्मद्वयं शुभम् ॥2-80-36 श्रोणीम् विशालामन्विच्छेत्स्त्री क्षिपत्वेव सुव्रते । त्रयोदशीमेकभक्तमश्नात्वेवमयाचितम् ॥2-80-37 ततः संवत्सरे पूर्णे लवणं संप्रयच्छतु । प्रजापतिमुखाकारं कृत्वा तत्र वरानने ॥ 2-80-38 काञ्चनं चैव दातव्यं तदाकारस्य सर्वदा । अञ्जनेन च धर्मज्ञा शनकैरवचूर्णयेत् ॥2-80-39 रत्नानि चैव पूर्णानि वासो रक्तम् च दापयेत् । तेन श्रोणीमभिमतां स्त्री सौम्ये प्रतिपद्यते ॥2-80-40 मधुरां वाचमिच्छन्ती वर्जयेल्लवणं सती । संवत्सरं वा मासं वा प्रय्च्छेल्लवणं ततः ॥2-80-41 सदक्षिणं ब्राह्मणय परं माधुर्यमिच्छती । शुकवाक्याच्छतगुणं भवत्यमरवर्णिनि ॥2-80-42 गूढगुल्फशिरौ पादाविच्छन्त्या सोमनन्दिनि । षष्ठ्यां षष्ठ्यां वरारोहे भोक्तव्यं सलिलौदनम् ॥2-80-43 अग्निर्वा ब्राह्मणो वापि न स्प्रष्टव्यः पदा सदा । यदा पदा स्पृशेत्तं च वन्देत तपसान्विते ॥2-80-44 पादेन न च वै पादं प्रक्षालयितुमर्हति । एतैर्नित्यव्रतैर्युक्ता धमज्ञा पतिदेवता ॥2-80-45 कूर्मौ रूप्यमयौ दद्याद्ब्राह्मणाय पतिव्रते । तौ वराय ब्राह्मणाय स्थापयित्वा घृतेऽनघे ॥2-80-46 पद्मे चाधोमुखे कृत्वा दद्याद्विप्राय नन्दिनी । रक्तैर्द्रव्यैर्मिश्रयित्वा काञ्चनेनाभ्यलङ्कृते ॥2-80-47 सर्वमेव तु या गात्रमिच्छत्यतिमनोहरम् । त्रिरात्रं पुष्पकाले सा करोतु पतिदेवता ॥2-80-48 कौमुद्यामथवा षष्ठ्यां माध्यां चाश्वयुजे तथा । मातरं पितरं चैव मन्यते तिथिदैवतम् ॥2-80-49 घृतं च नित्यं विप्रेभ्यो ददातु लवणं तथा । संमार्जनं गृहे चैव करोतु पतिदेवता ॥2-80-50 उपलेपनं च धर्मज्ञे बलिकर्म च मानिनि । वाग्दुष्टा चैव मा शुभ्रे भवत्वात्मार्थपण्डिता ॥2-80-51 पर्यश्नातु च सा कञ्चिदपि दासं यशस्विनि । बलिं सृजत्वतथ्यम् च परित्यजतु भामिनि ॥2-80-52 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकथनेऽशीतितमोऽध्यायः