##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 80 - Vratas for Improving Body Parts
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca,
November 20, 2008
Note 1 : verse 40, line 2 : saumye is correct
         2 :   "      46, line 2 : anaghe is correct
         3 :    "      47,   "  2 :  kR^ite is meaningful. 
                kR^itau seems wrong - to be discussed with others  ##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

                    अथाशीतितमोऽध्यायः
                अङ्गनिर्वेशहेतूनि व्रतानि

भगवत्युवाच
निर्वेष्टव्यं शरीरं यैर्व्रतकैः पुण्यकैरपि ।
अरुन्धति प्रवक्ष्यामि सहैताभिर्वरेण तु ॥2-80-1
कृष्णाष्टमीं या क्षिपति स्याद्वा मूलफलाशिनी ।
ब्राह्मनायैकमशनं स्वं दत्त्वा भर्तृदेवता ॥2-80-2
शुक्लवस्त्रा शुभाचारा गुरुदैवतपूजका ।
एवं संवत्सरं कृत्वा ततो दद्याद्द्विजातये ॥2-80-3
गोवालरज्जुसुकृतं चामरं च ध्वजं तथा ।
दक्षिणापूर्णमिष्टान्नं शक्त्या वापि शुचिव्रते ॥2-80-4
ऊर्मिमन्तः स्वरालाग्राः श्रोणिदेशावलम्बिनः ।
तस्या भवन्ति केशास्तु भक्तिमत्या हि भर्तरि ॥2-80-5
शिरो निर्वेष्टुकामा तु  गोमयेन शिरः सती ।
प्रक्षालयेन्मलं धात्र्या बिल्वेन श्रीफलेन च ॥2-80-6 
गोमूत्रं च सदा प्राश्येच्छिरःस्नानं च  मिश्रयेत् ।
कृष्णां चतुर्दशीं त्वेतत्कर्तव्यं वरवर्णिनि ॥2-80-7
भवत्यविधवा चैव सुभगा विज्वरा तथा ।
शिरोरोगैर्नैव चास्याः शरीरमभितप्यते ॥2-80-8
दर्शनीयं ललाटं या काङ्क्षति स्त्री शुचिस्मिते ।
तिथिं प्रतिपदं नित्यं सा क्षिपेदेकभोजना ॥2-80-9
पयसा च तथाश्नीयाद्यावत्संवत्सरो गतः ।
ब्राह्मणाय ततो दद्यात्पटं रूप्यमयं शुभम् ॥2-80-10
ललाटं रूपसम्पन्नमाप्नोति स्त्री सुमध्यमा ।
सततं स्त्री द्वितीयायां भ्रुवोरिच्छेत्सुरूपताम् ॥2-80-11
अनन्तरोपवासेन शाकभक्ताशना सती ।
ततः संवत्सरे पूर्णे ब्राह्मणं स्वस्ति वाचयेत् ॥2-80-12
फलैः परिणतैः सौम्यैर्माषाणां दक्षिणान्वितैः ।
लवणेन च भद्रम् ते घृतपात्रेण चानघे ॥2-80-13
आत्मनः शोभनौ कर्णाविच्छती स्त्री सुमध्यमा ।
नक्षत्रे श्रवणे प्राप्ते ध्रुवं भुञ्जीत यावकम् ॥2-80-14
ततः संवत्सरे  पूर्णे  कर्णौ दद्याद्धिरण्मयौ ।
घृते प्रक्षिप्य विप्राय पयसा सहिते शुभे ॥2-80-15
नासामिच्छेल्ललाटान्तामव्यङ्गां व्याधिवर्जिताम् ।
तिलगुल्मं सदा सिञ्चेद्यावत्पुष्पेद्धि रक्षितः ॥2-80-16
अनन्तरोपवासेन सेक्तव्यः सलिलैः सदा ।
तस्मादवाप्य पुष्पाणि घृते प्रक्षिप्य दापयेत् ॥2-80-17
स्वक्षीभवेयमिति या स्त्री काङ्क्षत्यमृतोद्भवे ।
अनन्तरं वै भुञ्जाना पयसाथ घृतेन वा ॥2-80-18
ततः संवत्सरे पूर्णे पद्मपत्राणि मण्डिता ।
तथैवोत्पलपत्राणि न्यसेत्क्षीरे शुचिस्मिते ॥2-80-19
प्लवमानानि विप्राय ततो दद्यात्सती सति ।
कृष्णसारसमानाक्षी तद्दत्त्वा भवति स्म वै ॥2-80-20
इच्छेदोष्ठौ चारुरूपौ या स्त्री धर्मगुणान्विता ।
सा मृन्मयेन तु पिबेदुदकं वत्सरं सती ॥2-80-21
अयाचितेन भुञ्जीत नवम्यां धर्मभागिनी ।
ततः संवत्सरे पूर्णे विद्रुमं दातुमर्हति ॥2-80-22
तेन बिम्बफलाभौष्ठी स्त्री भवेत्येव शोभने ।
सुभगाथ वपुःपुत्रधनाढ्या गोमती तथा ॥2-80-23
या चारुरूपानिच्छेत दन्तानमरवर्णिनि ।
शुक्लाष्टमीं न साश्नीयाद्भक्तद्वयमनिन्दिता ॥2-80-24
ततः संवत्सरे पूर्णे दद्याद्रौप्यमयान्सती ।
दन्ताण्प्रक्षिप्य धर्मज्ञे पयस्यतिगुणोदिते ॥2-80-25
तेन सा जातिपुष्पाभान्दन्तान्प्राप्नोति सा सती ।
सौभाग्यमपि चाप्नोति सपुत्रत्वं तथानघे ॥2-80-26
सर्वमेव मुखं कान्तमिच्छेद्या रुचिरानने ।
सा पूर्णमास्यां स्नात्वा तु प्राप्य चन्द्रोदये शुभे ॥2-80-27
यावकं पयसा सिद्धं दत्त्वा विप्राय भामिनी ।
ततः संवत्सरे पूर्णे चन्द्रं रूप्यमयं शुभम् ॥2-80-28
पद्मे फुल्ले तु विन्यस्य ब्राह्मणान्स्वस्ति वाचयेत् ।
पूर्णचन्द्रमुखी तेन दानेन स्त्री शुभा भवेत् ॥2-80-29
स्तनाविच्छति या नारी तृणराजफलोपमौ ।
अयाचितं दशम्यां सा नित्यमश्नीत वाग्यता ॥2-80-30
संवत्सरे ततः पूर्णे द्वे बिल्वे काञ्चने शुभे ।
सदक्षिणे ब्राह्मणाय प्रयच्छति धृतात्मने ॥2-80-31
सौभाग्यं परमाप्नोति बहुपुत्रांस्तथैव च ।
सदोन्नतौ स्तनौ सा स्त्री बिभर्त्यमरवर्णिनि ॥2-80-32
शातोदरत्वमिच्छन्ती क्षिपेदेकान्तभोजिनी ।
पञ्चम्यां तत्र भोक्तव्यमन्नं तोयेन नित्यदा ॥2-80-33
ततः संवत्सरे पूर्णे दद्याज्जातिलतां शुभे ।
फुल्लां सदक्षिणां धन्ये ब्राह्मणाय धृतात्मने ॥2-80-34
हस्ताविच्छति या नारी रूपयुक्तौ सुमध्यमे ।
द्वादशीं सा क्षिपत्वेवं शाकैः सर्वैरनिन्दितैः ॥2-80-35
संवत्सरे ततः प्राप्ते रौक्मे पद्मे ददातु सा ।
ब्राह्मणायाभिरूपाय तथा पद्मद्वयं शुभम् ॥2-80-36
श्रोणीम् विशालामन्विच्छेत्स्त्री क्षिपत्वेव सुव्रते ।
त्रयोदशीमेकभक्तमश्नात्वेवमयाचितम् ॥2-80-37
ततः संवत्सरे पूर्णे लवणं संप्रयच्छतु ।
प्रजापतिमुखाकारं कृत्वा तत्र वरानने ॥ 2-80-38
काञ्चनं चैव दातव्यं तदाकारस्य सर्वदा ।
अञ्जनेन च धर्मज्ञा शनकैरवचूर्णयेत् ॥2-80-39
रत्नानि चैव पूर्णानि वासो रक्तम् च दापयेत् ।
तेन श्रोणीमभिमतां स्त्री सौम्ये प्रतिपद्यते ॥2-80-40
मधुरां वाचमिच्छन्ती वर्जयेल्लवणं सती ।
संवत्सरं वा मासं वा प्रय्च्छेल्लवणं ततः ॥2-80-41
सदक्षिणं ब्राह्मणय परं माधुर्यमिच्छती ।
शुकवाक्याच्छतगुणं भवत्यमरवर्णिनि ॥2-80-42
गूढगुल्फशिरौ पादाविच्छन्त्या सोमनन्दिनि ।
षष्ठ्यां षष्ठ्यां वरारोहे  भोक्तव्यं सलिलौदनम् ॥2-80-43
अग्निर्वा ब्राह्मणो वापि  न स्प्रष्टव्यः पदा सदा ।
यदा पदा स्पृशेत्तं च वन्देत तपसान्विते ॥2-80-44
पादेन न च वै पादं प्रक्षालयितुमर्हति ।
एतैर्नित्यव्रतैर्युक्ता धमज्ञा पतिदेवता ॥2-80-45
कूर्मौ रूप्यमयौ दद्याद्ब्राह्मणाय पतिव्रते ।
तौ वराय ब्राह्मणाय स्थापयित्वा घृतेऽनघे ॥2-80-46
पद्मे चाधोमुखे कृत्वा दद्याद्विप्राय नन्दिनी ।
रक्तैर्द्रव्यैर्मिश्रयित्वा काञ्चनेनाभ्यलङ्कृते ॥2-80-47
सर्वमेव तु या गात्रमिच्छत्यतिमनोहरम् ।
त्रिरात्रं पुष्पकाले सा करोतु पतिदेवता ॥2-80-48
कौमुद्यामथवा षष्ठ्यां माध्यां चाश्वयुजे तथा ।
मातरं पितरं चैव मन्यते तिथिदैवतम् ॥2-80-49
घृतं च नित्यं विप्रेभ्यो ददातु लवणं तथा ।
संमार्जनं गृहे चैव करोतु पतिदेवता ॥2-80-50 
उपलेपनं च धर्मज्ञे बलिकर्म च मानिनि ।
वाग्दुष्टा चैव मा शुभ्रे भवत्वात्मार्थपण्डिता ॥2-80-51
पर्यश्नातु च सा कञ्चिदपि दासं यशस्विनि ।
बलिं सृजत्वतथ्यम् च परित्यजतु भामिनि ॥2-80-52
    
इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
   पारिजातहरणे व्रतकथनेऽशीतितमोऽध्यायः