##Harivamsha MahA Puranam - Part 2 - Vishnu Parva
Chapter 81 - Narration of Umavrata Concluded
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca
November 22,  2008
Note : Verse 33, line 1 : tiShTheyaM is correct##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

           अथैकाशीतितमोऽध्यायः 
           उमाव्रतकथनसमाप्तिः

उमोवाच 
बान्धवान्सगुणानिच्छेदेकभक्तेन नित्यदा ।
सप्तमीं सप्तमीं नित्यं क्षपेत्स्त्री पतिदेवता ॥2-81-1
ततः सम्वत्सरे पूर्णे वृक्षं दद्याद्धिरण्मयम् ।
सदक्षिणं ब्राह्मणाय शुभबन्धुमती भवेत् ॥2-81-2
करञ्जे दीपकं दद्यात्सदा या प्रमदा वरे ।
पूर्णे संवत्सरे दद्यात्सौवर्णं दीपकं ततः ॥2-81-3 
रुच्या सा स्त्री भवेद्भर्तुरिष्टा पुत्रव्ती तथा ।
सपत्नीनामधि तथा दीपवज्ज्वलते शुभे ॥2-81-4
या शेषभोजिनी नित्यं नैव च स्यादरुन्तुदा ।
न च स्याद्व्यशना सौम्ये नित्यं च पतिदेवता ॥2-81-5
शौचान्विता च सततं न च रूक्षाभिभाषिणी ।
श्वश्रूश्वशुरयोर्नित्यं शुश्रूषाभिरता सती ॥2-81-6
किं तस्या व्रतकैः कार्यं किं वा स्यादुपवासकैः ।
या भर्तृदेवता नित्यं सत्यधर्मगुणान्विता ॥2-81-7
विधवा स्त्री तु या हि स्याद्दैवयोगात्सती सति ।
तस्या वक्ष्यामि यो धर्मः पुराणोक्तः सुमध्यमे ॥2-81-8
पतिं सङ्कल्पयित्वा  सा चित्रस्थं वाथ  मृन्मयम् ।
तस्य पूजां सदा कुर्यात्सताम् धर्ममनुस्मरेत् ॥2-81-9
तत एवाभ्यनुज्ञां सा नित्यं याचेत सुव्रता ।
व्रतके चोपवासे च भोजने च विशेषतः ॥2-81-10
भर्तृलोकान्व्रजत्येव न चेद्व्युच्चरते पतिम् ।
शाण्डिली सूर्यवद्भाति सततं पतिदेवता ॥2-81-11
अद्यप्रभृति सर्वेषां देवानां चैव योषितः ।
द्रक्ष्यन्ति पुण्यकविधिं पौराणो यः सनातनः ॥2-81-12
मुनिश्च नारदः कृत्स्नं पौराणं ज्ञास्यते विधिम् ।
उपवासस्य धर्मात्मा व्रतकानां तथैव च ॥2-81-13
अदितिस्तपसेन्द्राणी त्वं च सोमसुते वरे ।
प्रवर्तने पुण्यकानां व्रतकानां च सर्वदा ॥2-81-14
कीर्तनीयाः सतीनां हि भविष्यथ गुणान्विताः ।
उपवासव्रतविधिं यथावदिह कृत्स्नशः ॥2-81-15
प्रादुर्भावेषु सर्वेषु भार्या विष्णोर्महात्मनः ।
ज्ञास्यन्ति पुण्यकविधिं नित्यमेव सनातनम् ॥2-81-16
सविशेषं च धर्माणां स्त्रीधर्मेषु प्रशस्यते ।
पतिभक्तिरदुष्टत्वमवाग्दुष्टत्वमेव च ॥2-81-17

नारद उवाच 
एवमुक्तास्तु ताः साध्व्यो महादेव्या तपोधनाः ।
जग्मुर्हृष्टा महादेवीं प्रणिपत्य हरप्रियाम् ॥2-81-18
अदितिर्व्रतकं चक्रे शृणुयाद्धर्मचारिणी ।
उमाव्रतविधिः सर्वः पूर्वोद्दिष्टस्तया कृतः ॥2-81-19
पारिजाते निबध्याथ मम दत्तस्तु कश्यपः ।
अदितिव्रतकं नाम तद्दत्तं सत्यभामया ॥2-81-20
तदेव व्रतकं दत्तं सावित्र्या धर्मनित्यया ।
तैरेव युक्तैः संयुक्तमिदं त्वभ्यधिकं कृतम् ॥2-81-21
संध्याकाले तु संप्राप्ते स्थाने स्थाने तथैव च ।
पूजनं वा नमस्कारो जपश्च द्विगुणः स्मृतः ॥2-81-22
सावित्रीव्रतकं कृत्वा तथादित्या व्रतं सती ।
भर्तुः कुलं पितॄकुलमात्मानं चैव तारयेत् ॥2-81-23 
इन्द्राणी व्रतकं चक्रे तदेवउमं यथाविधि ।
रक्तमभ्यधिकं वासो भोजनं चैव  सामिषम् ॥2-81-24 
चतुर्थे दिवसे वापि पुण्यकार्थं विधिः पुनः ।
अहोरात्रोपवासश्च देयं कुम्भशतं तथा ॥2-81-25   
गङ्गया व्रतकं दत्तं तदेवउमं यशस्करि ।
स्नानमभ्यधिकम् त्वत्र प्रत्यूषस्यात्मनो जले ॥2-81-26
अन्यस्मिन्वा जले माघशुक्लपक्षे हरिप्रिये ।
एतद्गङ्गाव्रतं नाम सर्वकामप्रदं स्मृतम् ॥2-81-27
सप्त सप्त च सप्ताथ कुलानि हरिवल्लभे ।
स्त्री तारयति धर्मज्ञा गङ्गाव्रतकचारिणी ॥2-81-28
देयं कुम्भसहस्रं तु गङ्गाया व्रतके शुभे ।
तारणं पारणं चैव तद्व्रतं सार्वकामिकम् ॥2-81-29
यमभार्या चकाराथ व्रतं यामरथं शुभम् ।
हेमन्ते तत्तु कर्तव्यमाकाशे हरिवल्लभे ॥2-81-30
इमानि चैव वाक्यानि ब्रूयादाकाशमास्थिता ।
स्नात्वा शुचिसमाचारा नमस्कृत्य पतिं शुभे ॥2-81-31
चराम्यहं यामरथं हिमं पृष्ठेन धारये ।
पतिव्रता जीवपुत्रा भवेयं च पुरोऽधिका  ॥2-81-32
सपत्नीरधितिष्ठेयं  पश्येयं चैव मा यमम् ।
सभर्तृपुत्रा जीवेयं चिरं च सुखमेव च ॥2-81-33
पतिलोकं च गच्छेयं भवेयं नन्दिनी तथा ।
सुचैला मृष्टहस्ता च स्वजनेष्टा गुणान्विता ॥2-81-34
एवं कृत्वा ततो विप्रं मधुना स्वस्ति वाचयेत् ।
तिलैरपि तथा कृष्णैः पायसेन तु भोजयेत् ॥2-81-35
एवं व्रतानि देवीभिः कृतान्यमरवर्णिनि ।
महादेव्या पुरोक्तानि रुद्रपत्न्या हरिप्रिये ॥2-81-36
अहं ब्रवीमि तपसा मदीयेन समन्विता । 
सर्वा द्रक्ष्यथ गुण्यानि व्रतकानि तथैव च ॥2-81-37
पौराणान्युमया देव्या यानि दृष्टानि वै पुरा ।
कल्याणगुणयुक्तानि पावनानि शुभानि च ॥2-81-38 

वैशम्पायन उवाच
रुक्मिणी व्रतकं चक्रे दृष्ट्वा व्रतकविस्तरम् ।
उमाया वरदानेन दृष्ट्वा दिव्येन चक्षुषा ॥2-81-39
उमाव्रतेषु सर्वेषु वृषदानं तथाधिकम् ।
रत्नमालाप्रदानं च  यथान्नं सार्वकामिकम् ॥2-81-40
तथा जाम्बवती चक्रे पुरोमाव्रतकं यथा ।
ददावभ्यधिकं सा तु रत्नवृक्षं मनोहरम् |2-81-41
सत्या ददौ तथैवाथ पुरोमाव्रतकं तथा ।
पीतमभ्यधिकं वासस्तया दत्तमुमाव्रते ॥2-81-42
रोहिण्याथ च फाल्गुन्या मघया च पुरातने ।
व्रतानि खलु दत्तनि बहूनि कुलवर्धने ॥2-81-43
ददौ शतभिषा चैव व्रतकं पुण्यलक्षणम् ।
येन नक्षत्रमुख्यत्वं जगाम कुरुनन्दन ॥2-81-44
 
   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
           पारिजातहरणे उमाव्रतकथनसमाप्तौ
पारिजातहरणकथनसमाप्तौ चैकाशीतितमोऽध्यायः ॥

      समाप्तं चेदं हरिवंशस्य पूर्वार्धम्