##Harivamsha MahA Puranam - Part 2 - Vishnu Parva Chapter 81 - Narration of Umavrata Concluded Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca November 22, 2008 Note : Verse 33, line 1 : tiShTheyaM is correct## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- अथैकाशीतितमोऽध्यायः उमाव्रतकथनसमाप्तिः उमोवाच बान्धवान्सगुणानिच्छेदेकभक्तेन नित्यदा । सप्तमीं सप्तमीं नित्यं क्षपेत्स्त्री पतिदेवता ॥2-81-1 ततः सम्वत्सरे पूर्णे वृक्षं दद्याद्धिरण्मयम् । सदक्षिणं ब्राह्मणाय शुभबन्धुमती भवेत् ॥2-81-2 करञ्जे दीपकं दद्यात्सदा या प्रमदा वरे । पूर्णे संवत्सरे दद्यात्सौवर्णं दीपकं ततः ॥2-81-3 रुच्या सा स्त्री भवेद्भर्तुरिष्टा पुत्रव्ती तथा । सपत्नीनामधि तथा दीपवज्ज्वलते शुभे ॥2-81-4 या शेषभोजिनी नित्यं नैव च स्यादरुन्तुदा । न च स्याद्व्यशना सौम्ये नित्यं च पतिदेवता ॥2-81-5 शौचान्विता च सततं न च रूक्षाभिभाषिणी । श्वश्रूश्वशुरयोर्नित्यं शुश्रूषाभिरता सती ॥2-81-6 किं तस्या व्रतकैः कार्यं किं वा स्यादुपवासकैः । या भर्तृदेवता नित्यं सत्यधर्मगुणान्विता ॥2-81-7 विधवा स्त्री तु या हि स्याद्दैवयोगात्सती सति । तस्या वक्ष्यामि यो धर्मः पुराणोक्तः सुमध्यमे ॥2-81-8 पतिं सङ्कल्पयित्वा सा चित्रस्थं वाथ मृन्मयम् । तस्य पूजां सदा कुर्यात्सताम् धर्ममनुस्मरेत् ॥2-81-9 तत एवाभ्यनुज्ञां सा नित्यं याचेत सुव्रता । व्रतके चोपवासे च भोजने च विशेषतः ॥2-81-10 भर्तृलोकान्व्रजत्येव न चेद्व्युच्चरते पतिम् । शाण्डिली सूर्यवद्भाति सततं पतिदेवता ॥2-81-11 अद्यप्रभृति सर्वेषां देवानां चैव योषितः । द्रक्ष्यन्ति पुण्यकविधिं पौराणो यः सनातनः ॥2-81-12 मुनिश्च नारदः कृत्स्नं पौराणं ज्ञास्यते विधिम् । उपवासस्य धर्मात्मा व्रतकानां तथैव च ॥2-81-13 अदितिस्तपसेन्द्राणी त्वं च सोमसुते वरे । प्रवर्तने पुण्यकानां व्रतकानां च सर्वदा ॥2-81-14 कीर्तनीयाः सतीनां हि भविष्यथ गुणान्विताः । उपवासव्रतविधिं यथावदिह कृत्स्नशः ॥2-81-15 प्रादुर्भावेषु सर्वेषु भार्या विष्णोर्महात्मनः । ज्ञास्यन्ति पुण्यकविधिं नित्यमेव सनातनम् ॥2-81-16 सविशेषं च धर्माणां स्त्रीधर्मेषु प्रशस्यते । पतिभक्तिरदुष्टत्वमवाग्दुष्टत्वमेव च ॥2-81-17 नारद उवाच एवमुक्तास्तु ताः साध्व्यो महादेव्या तपोधनाः । जग्मुर्हृष्टा महादेवीं प्रणिपत्य हरप्रियाम् ॥2-81-18 अदितिर्व्रतकं चक्रे शृणुयाद्धर्मचारिणी । उमाव्रतविधिः सर्वः पूर्वोद्दिष्टस्तया कृतः ॥2-81-19 पारिजाते निबध्याथ मम दत्तस्तु कश्यपः । अदितिव्रतकं नाम तद्दत्तं सत्यभामया ॥2-81-20 तदेव व्रतकं दत्तं सावित्र्या धर्मनित्यया । तैरेव युक्तैः संयुक्तमिदं त्वभ्यधिकं कृतम् ॥2-81-21 संध्याकाले तु संप्राप्ते स्थाने स्थाने तथैव च । पूजनं वा नमस्कारो जपश्च द्विगुणः स्मृतः ॥2-81-22 सावित्रीव्रतकं कृत्वा तथादित्या व्रतं सती । भर्तुः कुलं पितॄकुलमात्मानं चैव तारयेत् ॥2-81-23 इन्द्राणी व्रतकं चक्रे तदेवउमं यथाविधि । रक्तमभ्यधिकं वासो भोजनं चैव सामिषम् ॥2-81-24 चतुर्थे दिवसे वापि पुण्यकार्थं विधिः पुनः । अहोरात्रोपवासश्च देयं कुम्भशतं तथा ॥2-81-25 गङ्गया व्रतकं दत्तं तदेवउमं यशस्करि । स्नानमभ्यधिकम् त्वत्र प्रत्यूषस्यात्मनो जले ॥2-81-26 अन्यस्मिन्वा जले माघशुक्लपक्षे हरिप्रिये । एतद्गङ्गाव्रतं नाम सर्वकामप्रदं स्मृतम् ॥2-81-27 सप्त सप्त च सप्ताथ कुलानि हरिवल्लभे । स्त्री तारयति धर्मज्ञा गङ्गाव्रतकचारिणी ॥2-81-28 देयं कुम्भसहस्रं तु गङ्गाया व्रतके शुभे । तारणं पारणं चैव तद्व्रतं सार्वकामिकम् ॥2-81-29 यमभार्या चकाराथ व्रतं यामरथं शुभम् । हेमन्ते तत्तु कर्तव्यमाकाशे हरिवल्लभे ॥2-81-30 इमानि चैव वाक्यानि ब्रूयादाकाशमास्थिता । स्नात्वा शुचिसमाचारा नमस्कृत्य पतिं शुभे ॥2-81-31 चराम्यहं यामरथं हिमं पृष्ठेन धारये । पतिव्रता जीवपुत्रा भवेयं च पुरोऽधिका ॥2-81-32 सपत्नीरधितिष्ठेयं पश्येयं चैव मा यमम् । सभर्तृपुत्रा जीवेयं चिरं च सुखमेव च ॥2-81-33 पतिलोकं च गच्छेयं भवेयं नन्दिनी तथा । सुचैला मृष्टहस्ता च स्वजनेष्टा गुणान्विता ॥2-81-34 एवं कृत्वा ततो विप्रं मधुना स्वस्ति वाचयेत् । तिलैरपि तथा कृष्णैः पायसेन तु भोजयेत् ॥2-81-35 एवं व्रतानि देवीभिः कृतान्यमरवर्णिनि । महादेव्या पुरोक्तानि रुद्रपत्न्या हरिप्रिये ॥2-81-36 अहं ब्रवीमि तपसा मदीयेन समन्विता । सर्वा द्रक्ष्यथ गुण्यानि व्रतकानि तथैव च ॥2-81-37 पौराणान्युमया देव्या यानि दृष्टानि वै पुरा । कल्याणगुणयुक्तानि पावनानि शुभानि च ॥2-81-38 वैशम्पायन उवाच रुक्मिणी व्रतकं चक्रे दृष्ट्वा व्रतकविस्तरम् । उमाया वरदानेन दृष्ट्वा दिव्येन चक्षुषा ॥2-81-39 उमाव्रतेषु सर्वेषु वृषदानं तथाधिकम् । रत्नमालाप्रदानं च यथान्नं सार्वकामिकम् ॥2-81-40 तथा जाम्बवती चक्रे पुरोमाव्रतकं यथा । ददावभ्यधिकं सा तु रत्नवृक्षं मनोहरम् |2-81-41 सत्या ददौ तथैवाथ पुरोमाव्रतकं तथा । पीतमभ्यधिकं वासस्तया दत्तमुमाव्रते ॥2-81-42 रोहिण्याथ च फाल्गुन्या मघया च पुरातने । व्रतानि खलु दत्तनि बहूनि कुलवर्धने ॥2-81-43 ददौ शतभिषा चैव व्रतकं पुण्यलक्षणम् । येन नक्षत्रमुख्यत्वं जगाम कुरुनन्दन ॥2-81-44 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे उमाव्रतकथनसमाप्तौ पारिजातहरणकथनसमाप्तौ चैकाशीतितमोऽध्यायः ॥ समाप्तं चेदं हरिवंशस्य पूर्वार्धम्