##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 82 - Elimination of Shatpura Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca November 24, 2008## Note : 1. verse 26, line 2 : svarga is correct 2. verse 28, line 2 : I am not able to defend tapodhana. tapodhanAH seems appropriate.## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha द्व्यशीतितमोऽध्यायः षट्पुरवधः जनमेजय उवाच वैशम्पायन धर्मज्ञ व्यासशिष्य तपोधन । पारिजातस्य हरणे षट्पुरं परिकीर्तितम् ॥2-82-1 निवासोऽसुरमुख्यानां दारुणानां तपोधन । तेषं वधं मुनिश्रेष्ठ कीर्तयस्वान्धकस्य च ॥2-82-2 वैशम्प्यन उवाच त्रिपुरे निहते वीरे रुद्रेणाक्लिष्टकर्मणा । तत्र प्रधाना बहवो बभूवुरसुरोत्तमाः ॥2-82-3 शराग्निना न दग्धास्ते रुद्रेण त्रिपुरालयाः । षष्ठिः शतसहस्राणि न न्यूनान्यधिकानि च ॥2-82-4 ते ज्ञातिवधसंतप्ताश्चक्रुर्वीराः पुरा तपः । जंबूमार्गे सतामिष्टे महर्षिगणसेविते ॥2-82-5 आदित्याभिमुखा वीराः सहस्राणां शतं समाः । वायुभक्षा नृपश्रेष्ठ स्तुवन्तः पद्मसम्भवम् ॥2-82-6 तेषामुदुम्बरं राजन्गण एकः समाश्रितः । वृक्षं तत्रावसन्वीरास्ते कुर्वन्तो महत्तपः ॥2-82-7 कपित्थवृक्षमाश्रित्य केचित्तत्रोषिताः पुरा । सृगालवाटीस्त्वपरे चेरुरुग्रं तथा तपः ॥2-82-8 वटमूले तथा चेरुस्तपः कौरवनन्दन । अधीयन्तो परं ब्रह्म वटं गत्वासुरात्मजाः ॥2-82-9 तेषां तुष्टः प्रजाकर्ता नरदेवपितामहः । वरं दातुं सुरश्रेष्ठः प्राप्तो धर्मभृतां वरः ॥2-82-10 वरं वरयतेत्युक्तास्ते राजन्पद्मयोनिना । नेषुस्तद्वरदानं तु द्विषन्तस्त्र्यम्बकं विभुम् ॥2-82-11 इच्छन्तोऽपचितिं गन्तुं ज्ञानिनां कुरुनन्दन । तानुवाच ततो ब्रह्मा सर्वज्ञः कुरुनन्दन ॥2-82-12 विश्वस्य जगतः कर्तुः संहर्तुश्च महात्मनः । कः शक्तोऽपचितिं गन्तुं मास्तु वोऽत्र वृथा श्रमः ॥2-82--13 अनादिमध्यनिधनः सोमो देवो महेश्वरः । तमासूय सुखं स्वर्गे वस्तुमिच्छन्ति येऽसुराः ॥2-82-14 ते नेषुस्तत्र केचित्तु दुरात्मानो महासुराः । अथेषुरपरे राजन्नसुरा भव्यभावनाः ॥2-82-15 नेषुर्ये सुदुरात्मानस्तानुवाच पितामहः । वरयध्वं वरं वीरा रुद्रक्रोधमृतेऽसुराः ॥2-82-16 ते ऊचुः सर्वदेवानामवध्याः स्याम हे विभो । पुराणि षट्च नो देव भवन्त्वन्तर्महीतले ॥2-82-17 सर्वकामसमृद्धार्थं षट्पुरं चास्तु नः प्रभो । वयं च षट्पुरं गत्वा वसेम च सुखं विभो ॥2-82-18 रुद्रादुग्रं भयम् न स्याद्येन नो ज्ञातयो हताः । निहतं त्रिपुरं दृष्ट्वा भीताः स्म तपसां निधे ॥2-82-19 पितामह उवाच असुरा भवतावध्या देवानाम् शङ्करस्य च । न बाधिष्यथ चेद्विप्रान्सत्पथस्थान्सतां प्रियान् ॥2-82-20 विप्रोपघातं मोहाच्चेत्करिष्यथ कथञ्चन । नाशं यास्यथ विप्रा हि जगतः परमा गतिः ॥2-82-21 नारायनाद्विभेतव्यं कुर्वद्भिर्ब्राह्मणाहितम् । सर्वभूतेषु भगवान्हितं धत्ते जनार्दनः ॥2-82-22 ते गता असुरा राजन्ब्रह्मणा ये विसर्जिताः । येऽपि भक्ता महादेवमसुरा धर्मचारिणः ॥2-82-23 स्वयं हि दर्शनं तेषां ददौ त्रिपुरनाशनः । श्वेतं वृषभमारुह्य सोमः सप्रवरः प्रभुः । उवाचेदं च भगवानसुरान्स सतां गतिः ॥2-82-24 वैरमुत्सृज्य दंभं च हिंसां चासुरसत्तमाः । मामेव चाश्रितास्तस्माद्वरं साधु ददामि वः ॥2-82-25 यैर्दीक्षिताः स्थ मुनिभिः सत्क्रियापरमैर्द्विजैः । सह तैर्गम्यतां स्वर्गः प्रीतोऽहम् वः सुकर्मणा ॥2-82-26 इह ये चैव वत्स्यन्ति तापसा ब्रह्मवादिनः । अपि कापित्थिका वृक्षे तेषां लोको यथा मम ॥2-82-27 इह मासान्तपक्षान्तौ यः करिष्यति मानवः । वानप्रस्थेन विधिना पूजयन्मां तपोधनः ॥2-82-28 वर्षाणां स सहस्रं तु तपसां प्राप्स्यते फलम् । कृत्वा विरात्रं विधिवल्लप्स्यते चेप्सितां गतिम् ॥2-82-29 अर्कद्वीपे निवसतो द्विगुणं तद्भविष्यति । न विदेशे च भद्रं वो वरमेतद्ददाम्यहम् ॥2-82-30 श्वेतवाहननामानं यश्च मां पूजयिष्यति । सर्वतो भयचित्तोऽपि गतिं स मम यास्यति ॥2-82-31 औदुम्बरान्वाटमूलान्द्विजान्कापित्थिकानपि । तथा सृगालवाटीयान्धर्मात्मानो दृढव्रतान् ॥2-82-32 मुनींश्च ब्रह्मवादीयान्सविशेषेण ये नराः । पूजयिष्यन्ति सततं ते यास्यन्तीप्सितां गतिम् ॥2-82-33 इत्युक्त्वाथ महादेवो भगवाञ्छ्वेतवाहनः । तैरेव सहितः सर्वे रुद्रलोकं जगाम वै ॥2-82-34 जम्बूमार्गम् गमिष्यामि जम्बूमार्गे वसाम्यहम् । एवं सङ्कल्पमानोऽपि रुद्रलोके महीयते ॥2-82-35 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि षट्पुरवधे द्व्यशीतितमोऽध्यायः