##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 82 - Elimination of Shatpura
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca
November 24, 2008##
Note :
1. verse 26, line 2 : svarga is correct
2. verse 28, line 2 : I am not able to defend tapodhana. 
                                        tapodhanAH seems appropriate.##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
                अथ द्व्यशीतितमोऽध्यायः 
                        षट्पुरवधः


जनमेजय उवाच
वैशम्पायन धर्मज्ञ व्यासशिष्य तपोधन ।
पारिजातस्य हरणे षट्पुरं परिकीर्तितम् ॥2-82-1
निवासोऽसुरमुख्यानां दारुणानां तपोधन ।
तेषं वधं मुनिश्रेष्ठ कीर्तयस्वान्धकस्य च ॥2-82-2

वैशम्प्यन उवाच 
त्रिपुरे निहते वीरे रुद्रेणाक्लिष्टकर्मणा ।
तत्र प्रधाना बहवो बभूवुरसुरोत्तमाः ॥2-82-3
शराग्निना न दग्धास्ते रुद्रेण त्रिपुरालयाः ।
षष्ठिः शतसहस्राणि न न्यूनान्यधिकानि च ॥2-82-4
ते ज्ञातिवधसंतप्ताश्चक्रुर्वीराः पुरा तपः ।
जंबूमार्गे सतामिष्टे महर्षिगणसेविते ॥2-82-5
आदित्याभिमुखा वीराः सहस्राणां शतं समाः ।
वायुभक्षा नृपश्रेष्ठ स्तुवन्तः पद्मसम्भवम् ॥2-82-6
तेषामुदुम्बरं राजन्गण एकः समाश्रितः ।
वृक्षं तत्रावसन्वीरास्ते कुर्वन्तो महत्तपः ॥2-82-7
कपित्थवृक्षमाश्रित्य केचित्तत्रोषिताः पुरा ।
सृगालवाटीस्त्वपरे चेरुरुग्रं तथा तपः ॥2-82-8
वटमूले तथा चेरुस्तपः कौरवनन्दन ।
अधीयन्तो परं ब्रह्म वटं गत्वासुरात्मजाः ॥2-82-9
तेषां तुष्टः प्रजाकर्ता नरदेवपितामहः ।
वरं दातुं सुरश्रेष्ठः प्राप्तो धर्मभृतां वरः ॥2-82-10
वरं वरयतेत्युक्तास्ते राजन्पद्मयोनिना ।
नेषुस्तद्वरदानं तु द्विषन्तस्त्र्यम्बकं विभुम् ॥2-82-11
इच्छन्तोऽपचितिं गन्तुं ज्ञानिनां कुरुनन्दन ।
तानुवाच ततो ब्रह्मा सर्वज्ञः कुरुनन्दन ॥2-82-12     
विश्वस्य जगतः कर्तुः संहर्तुश्च महात्मनः ।
कः शक्तोऽपचितिं गन्तुं मास्तु वोऽत्र वृथा श्रमः ॥2-82--13
अनादिमध्यनिधनः सोमो देवो महेश्वरः ।
तमासूय सुखं स्वर्गे वस्तुमिच्छन्ति येऽसुराः ॥2-82-14
ते नेषुस्तत्र केचित्तु दुरात्मानो महासुराः ।
अथेषुरपरे राजन्नसुरा भव्यभावनाः ॥2-82-15
नेषुर्ये सुदुरात्मानस्तानुवाच पितामहः ।
वरयध्वं वरं वीरा रुद्रक्रोधमृतेऽसुराः ॥2-82-16
ते ऊचुः सर्वदेवानामवध्याः स्याम हे विभो ।
पुराणि षट्च नो देव भवन्त्वन्तर्महीतले ॥2-82-17
सर्वकामसमृद्धार्थं षट्पुरं चास्तु नः प्रभो ।
वयं च षट्पुरं गत्वा वसेम च सुखं विभो ॥2-82-18
रुद्रादुग्रं भयम् न स्याद्येन नो ज्ञातयो हताः ।
निहतं त्रिपुरं दृष्ट्वा भीताः स्म तपसां निधे ॥2-82-19

पितामह उवाच 
असुरा भवतावध्या देवानाम् शङ्करस्य च ।
न बाधिष्यथ चेद्विप्रान्सत्पथस्थान्सतां प्रियान् ॥2-82-20
विप्रोपघातं मोहाच्चेत्करिष्यथ कथञ्चन ।
नाशं यास्यथ विप्रा हि जगतः परमा गतिः ॥2-82-21
नारायनाद्विभेतव्यं कुर्वद्भिर्ब्राह्मणाहितम् ।
सर्वभूतेषु भगवान्हितं धत्ते जनार्दनः ॥2-82-22
ते गता असुरा राजन्ब्रह्मणा ये विसर्जिताः ।
येऽपि भक्ता महादेवमसुरा धर्मचारिणः ॥2-82-23
स्वयं हि दर्शनं तेषां ददौ त्रिपुरनाशनः ।
श्वेतं वृषभमारुह्य सोमः सप्रवरः प्रभुः ।
उवाचेदं च भगवानसुरान्स सतां गतिः ॥2-82-24   
वैरमुत्सृज्य दंभं च हिंसां चासुरसत्तमाः ।
मामेव चाश्रितास्तस्माद्वरं साधु ददामि वः ॥2-82-25
यैर्दीक्षिताः स्थ मुनिभिः सत्क्रियापरमैर्द्विजैः ।
सह तैर्गम्यतां स्वर्गः प्रीतोऽहम् वः सुकर्मणा ॥2-82-26
इह ये चैव वत्स्यन्ति तापसा ब्रह्मवादिनः ।
अपि कापित्थिका वृक्षे तेषां लोको यथा मम ॥2-82-27
इह मासान्तपक्षान्तौ यः करिष्यति मानवः ।
वानप्रस्थेन विधिना पूजयन्मां तपोधनः ॥2-82-28
वर्षाणां स सहस्रं तु तपसां प्राप्स्यते फलम् ।
कृत्वा विरात्रं विधिवल्लप्स्यते चेप्सितां गतिम् ॥2-82-29
अर्कद्वीपे निवसतो द्विगुणं तद्भविष्यति ।
न विदेशे च भद्रं वो वरमेतद्ददाम्यहम् ॥2-82-30
श्वेतवाहननामानं यश्च मां पूजयिष्यति ।
सर्वतो भयचित्तोऽपि गतिं स मम यास्यति ॥2-82-31
औदुम्बरान्वाटमूलान्द्विजान्कापित्थिकानपि ।
तथा सृगालवाटीयान्धर्मात्मानो दृढव्रतान् ॥2-82-32
मुनींश्च ब्रह्मवादीयान्सविशेषेण ये नराः ।
पूजयिष्यन्ति सततं ते यास्यन्तीप्सितां गतिम् ॥2-82-33
इत्युक्त्वाथ महादेवो भगवाञ्छ्वेतवाहनः ।
तैरेव सहितः सर्वे रुद्रलोकं जगाम वै ॥2-82-34
जम्बूमार्गम् गमिष्यामि जम्बूमार्गे वसाम्यहम् ।
एवं सङ्कल्पमानोऽपि रुद्रलोके महीयते ॥2-82-35

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
           षट्पुरवधे द्व्यशीतितमोऽध्यायः