##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 83 - Expanding Glory, Annihilation of Demons
Itanslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
November 26, 2008
Note 1 : verse 22, line 2 : devakIM is correct
         2 :    "      24, line 2 : visarga for pANdavaH is to be concealed in sandhi
         3 :  verse ending with dhImatA has to be numbered  25  ##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

                   अथ त्र्यशीतितमोऽध्यायः
               यशविस्तरो दुष्टनिग्रहश्च 

वैशम्पायन उवाच 
एतस्मिन्नेव काले तु चतुर्वेदषडङ्गवित् ।
ब्राह्मणो याज्ञवल्क्यस्य शिष्यो धर्मगुणान्वितः ॥2-83-1 
ब्रह्मदत्तेति विख्यातो विप्रो वाजसनेयिवान् ।
अश्वमेधः कृतस्तेन वसुदेवस्य धीमतः ॥2-83-2
स संवत्सरदीक्षायां दीक्षितः षट्पुरालयः ।
आवर्तायाः शुभे तीरे सुनद्या मुनिजुष्टया ॥2-83-3
सखा च वसुदेवस्य सहाध्यायी द्विजोत्तमः ।
उपाध्यायश्च कौरव्य क्षीरहोता महात्मनः ॥2-83-4
वसुदेवस्तत्र यातो देवक्या सहितः प्रभो ।
याजमान्ये षट्पुरस्थं यथा शक्रो बृहस्पतिम् ॥2-83-5
तत्सत्रं ब्रह्मदत्तस्य बह्वन्नं बहुदक्षिणम् ।
उपासन्ति मुनिश्रेष्ठा महात्मानो दृढव्रताः ॥2-83-6  
व्यासोऽहं याज्ञवल्क्यश्च सुमन्तुर्जैमिनिस्तथा ।
dhR^timA~njAbalishchaiva देवलाद्याश्च भारत ||2-83-7
ऋद्ध्यानुरूपया युक्तं वसुदेवस्य धीमतः ।
यत्रेप्सितान्ददौ कामान्देवकी धर्मचारिणी ॥2-83-8
वासुदेवप्रभावेण जगत्स्रष्टुर्महीतले ।
तस्मिन्सत्रे वर्तमाने दैत्याः षट्पुरवासिनः ॥2-83-9
निकुम्भाद्याः समागम्य तमूचुर्वरदर्पिताः ।
कार्यतां यज्ञभागो नः सोमं पास्यामहे वयम् ।
कन्याश्च ब्रह्मदत्तो नो यजमानः प्रयच्छतु ॥2-83-10  
बह्व्यः सन्त्यस्य कन्याश्च रूपवत्यो महातमनः ।
आहूय ताः प्रदातव्याः सर्वथैव हि नः श्रुतम् ॥2-83-11
रत्नानि च ब्रह्मदत्तो विशिष्टानि ददातु नः ।
अन्यथा तु न यष्टव्यं वयमाज्ञापयामहे ॥2-83-12 
एतच्छ्रुत्वा ब्रह्मदत्तस्तानुवाच महासुरान् ।
यज्ञभागो न विहितः पुराणेऽसुरसत्तमाः ॥2-83-13
कथं सत्रे सोमपानं शक्यं दातुं मया हि वः ।
पृच्छतेह मुनिश्रेष्ठान्वेदभाष्यार्थकोविदान् ॥2-83-14
कन्या हि मम या देयास्ताश्च सङ्कल्पिता मया ।
अन्तर्वेद्यां प्रदातव्याः सदृशानामसंशयम् ॥2-83-15
रत्नानि तु प्रयच्छामि सान्त्वेनाहं विचिन्त्यताम् ।
बलान्नैव प्रदास्यामि देवकीपुत्रमाश्रितः ॥2-83-16
निकुम्भाद्यास्तु रुषिताः पापाः षट्पुरवासिनः ।
यज्ञवाटं विलुलुठुर्जह्रुः कन्याश्च तास्तथा ॥2-83-17
तद्दृष्ट्वा संप्रवृत्तं तु दध्यावानकदुन्दुभिः ।
वासुदेवं महात्मानं बलभद्रं गदं तथा ॥2-83-18
विदितार्थस्ततः कृष्णः प्रद्युम्नमिदमब्रवीत् ।
गच्छ कन्यापरित्राणं कुरु पुत्राशु मायया ॥2-83-19
यावद्यादवसैन्येन षट्पुरं याम्यहं प्रभो ।
स ययौ षट्पुरं वीरः पितुराज्ञाकरस्तदा ॥2--83-20
निमेषान्तरमात्रेण गत्वा कामो महाबलः ।
कन्यास्ता मायया धीमानुपजह्रे महाबलः ॥2-83-21
मायामयीश्च कृत्वाऽन्या न्यस्तवान्रुक्मिणीसुतः ।
मा भैरिति च धर्मात्मा देवकीमुक्तवांस्तदा ॥2-83-22
मायामयीस्ततो हृत्वा सुता ह्यस्य दुरासदाः ।
षट्पुरं विविशुर्दैत्याः परितुष्टा नराधिप ॥2-83-23
कर्म चासार्यते तत्र विधिदृष्टेण कर्मणा ।
यद्विशिष्टं बहुगुणं तदभूच्च नराधिप ॥2-83-24
एतस्मिन्नन्तरे प्राप्ता राजानस्तत्र भारत ।
सत्रे निमन्त्रिताः पूर्वं ब्रह्मदत्तेन धीमता ॥2-83-25
जरासंधो दन्तवक्त्रः शिशुपालस्तथैव च ।
पाण्डवा धार्तराष्ट्राश्च मालवाः सगणास्तथा ॥2-83-26
रुक्मी चैवाह्वृतिश्चैव नीलो वा धर्म एव च ।
विन्दानुविन्दावावन्त्यौ शल्यः शकुनिरेव च ॥2-83-27
राजानश्चापरे वीरा महात्मानो दृढायुधाः ।       
आवासिता नातिदूरे षट्पुरस्य च भारत ॥2-83-28
तान्दॄष्ट्वा नारदः श्रीमानचिन्तयदनिन्दितः ।  
क्षत्त्रस्य यादवानां च भविष्यति समागमः ॥2-83-29 
अत्र हेतुरहं युद्धे तस्मात्तत्प्रयताम्यहम् ।
एवं सन्चिन्तयित्वाथ निकुम्भभवनं गतः ॥2-83-30
पूजितः स निकुम्भेन दानवैश्च तथापरैः ।
उपविष्टः स धर्मात्मा  निकुम्भमिदमब्रवीत् ॥2-83-31
कथं विरोधं यदुभिः कृत्वा स्वस्थैरिहास्यते ।
यो ब्रह्मदत्तः स हरिः स हि तस्य विभुः सखा ॥2-83-32
शतानि पाञ्च भार्याणां ब्रह्मदत्तस्य धीमतः ।
आनीता वसुदेवस्य सुतस्य प्रियकाम्यया ॥ 2-83-33
शतद्वयं ब्राह्मणीनां राजन्यानां शतं तथा ।
वैश्यानाम् शतमेकं च शूद्राणां शतमेव च ॥2-83-34
ताभिः शुश्रूषितो धीमान्दुर्वास धर्मवित्तमः ।
तेन तासां वरो दत्तो मुनिना पुण्यकर्मणा ॥2-83-35
एकैकस्तनयो राजन्नेकैका दुहिता तथा ।
रूपेणानुपमाः सर्वा वरदानेन धीमतः ॥2-83-36
कन्या भवन्ति तनयास्तस्यासुर पुनः पुनः ।
सङ्गमे सङ्गमे विईर भर्तृभिः शयने सह ॥2-83-37 
सर्वपुष्पमयम् गन्धं प्रस्रवन्ति वराङ्गनाः ।
सर्वदा यौवने न्यस्ताः सर्वाश्चैव पतिव्रताः ॥2-83-38
सर्वा गुणैरप्सरसां गीतनृत्यगुणोदयम् ।
जानन्ति सर्वा दैतेय वरदानेन धीमतः ॥2-83-39
पुत्राश्च रूपसंपन्नाः शास्त्रार्थकुशलास्तथा ।
स्वे स्वे स्थिता वर्णधर्मे यथावदनुपूर्वशः ॥2-83-40
ताः कन्या भैममुख्यानां दत्ताः प्राणेन धिमता ।
अवशेषं शतं त्वेकं यदानीतं किल त्वया ॥2-83-41
तदर्थे यादवान्वीर योधयिष्यसि सर्वथा ।
सहायार्थं तु राजानो ध्रियन्तां हेतुपूर्वकम् ॥2-83-42
ब्रह्मदत्तसुतार्थं च रत्नानि विविधानि च ।
दीयन्तां भूमिपालानां सहायार्थम् महात्मनाम् ॥2-83-43
आतिथ्यं क्रियतां चैव ये समेष्यन्ति वै नृपाः ।
एवमुक्ते तथा chakrurasurAste.atihR^ShTavat ||2-83-44
लब्ध्वा पञ्चशतं कन्या रत्नानि विविधानि च ।
यथार्हेण नरेन्द्रैस्ता विभक्ता भक्तवत्सलाः ॥2-83-45
ऋते पाण्डुसुताण्वीरान्वारिता नारदेन ते ।
निमेषान्तरमात्रेण तत्र गत्वा महात्मना ॥2-83-46
तुष्टैस्तैरसुरा ह्युक्ता राजन्भूमिपसत्तमैः ।
सर्वकामसमृद्धार्थैर्भवद्भीः खगमैः स्वयम् ॥2-83-47
अर्चिताः स्म यथान्यायं क्षत्रं किं वः प्रयच्छतु ।
क्षत्रं चार्चितपूर्वं हि दिव्यैर्वीरैर्भवद्विधैः ॥2-83-48 
निकुम्भोऽथाब्रवीद्धृष्टः क्षत्रं सुररिपुस्तदा । 
अनुवर्णयित्वा क्षत्रस्य माहात्म्यं सत्यमेव च ॥2-83-49 
युद्धं नो रिपुभिः सार्धं भविष्यति नृपोत्तमाः ।
साहाय्यं दातुमिच्छामो भवद्भिस्तत्र सर्वथा ॥2-83-50
एवमस्त्विति तानूचुः क्षत्रियाः क्षीणकिल्बिषाः ।
पाण्डवेयानृते वीराञ्छ्रुतार्थान्नारदाद्विभो ॥2-83-51
क्षत्रियाः सन्निविष्टास्ते युद्धार्थं कुरुनन्दन ।
पत्न्यस्तु ब्रह्मदत्तस्य यज्ञवाटं गता अपि ॥2-83-52
कृष्णोऽपि सेनया सार्धं प्रययौ षट्पुरं विभुः ।
महादेवस्य वचनमुद्वहन्मनसा नृप ॥2-83-53
स्थापयित्वा द्वारवत्यामाहुकं पार्थिवं तदा ।
स तया सेनया सार्धं पौराणां हितकाम्यया ॥2-83-54
यज्ञवाटस्याविदूरे देवो निविविशे विभुः ।
देशे प्रवरकल्याणे वसुदेवप्रचोदितः ॥2-83-55
दत्तगुल्माप्रतिसरं कृत्वा तं विधिवत्प्रभुः ।
प्रद्युम्नमटने श्रीमान्रक्षार्थं विनियुज्य च ॥2-83-56

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      षट्पुरवधे कृष्णस्य षट्पुरगमने
                      त्र्यशीतितमोऽध्यायः