##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 83 - Expanding Glory, Annihilation of Demons Itanslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca November 26, 2008 Note 1 : verse 22, line 2 : devakIM is correct 2 : " 24, line 2 : visarga for pANdavaH is to be concealed in sandhi 3 : verse ending with dhImatA has to be numbered 25 ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha त्र्यशीतितमोऽध्यायः यशविस्तरो दुष्टनिग्रहश्च वैशम्पायन उवाच एतस्मिन्नेव काले तु चतुर्वेदषडङ्गवित् । ब्राह्मणो याज्ञवल्क्यस्य शिष्यो धर्मगुणान्वितः ॥2-83-1 ब्रह्मदत्तेति विख्यातो विप्रो वाजसनेयिवान् । अश्वमेधः कृतस्तेन वसुदेवस्य धीमतः ॥2-83-2 स संवत्सरदीक्षायां दीक्षितः षट्पुरालयः । आवर्तायाः शुभे तीरे सुनद्या मुनिजुष्टया ॥2-83-3 सखा च वसुदेवस्य सहाध्यायी द्विजोत्तमः । उपाध्यायश्च कौरव्य क्षीरहोता महात्मनः ॥2-83-4 वसुदेवस्तत्र यातो देवक्या सहितः प्रभो । याजमान्ये षट्पुरस्थं यथा शक्रो बृहस्पतिम् ॥2-83-5 तत्सत्रं ब्रह्मदत्तस्य बह्वन्नं बहुदक्षिणम् । उपासन्ति मुनिश्रेष्ठा महात्मानो दृढव्रताः ॥2-83-6 व्यासोऽहं याज्ञवल्क्यश्च सुमन्तुर्जैमिनिस्तथा । dhR^timA~njAbalishchaiva देवलाद्याश्च भारत ॥2-83-7 ऋद्ध्यानुरूपया युक्तं वसुदेवस्य धीमतः । यत्रेप्सितान्ददौ कामान्देवकी धर्मचारिणी ॥2-83-8 वासुदेवप्रभावेण जगत्स्रष्टुर्महीतले । तस्मिन्सत्रे वर्तमाने दैत्याः षट्पुरवासिनः ॥2-83-9 निकुम्भाद्याः समागम्य तमूचुर्वरदर्पिताः । कार्यतां यज्ञभागो नः सोमं पास्यामहे वयम् । कन्याश्च ब्रह्मदत्तो नो यजमानः प्रयच्छतु ॥2-83-10 बह्व्यः सन्त्यस्य कन्याश्च रूपवत्यो महातमनः । आहूय ताः प्रदातव्याः सर्वथैव हि नः श्रुतम् ॥2-83-11 रत्नानि च ब्रह्मदत्तो विशिष्टानि ददातु नः । अन्यथा तु न यष्टव्यं वयमाज्ञापयामहे ॥2-83-12 एतच्छ्रुत्वा ब्रह्मदत्तस्तानुवाच महासुरान् । यज्ञभागो न विहितः पुराणेऽसुरसत्तमाः ॥2-83-13 कथं सत्रे सोमपानं शक्यं दातुं मया हि वः । पृच्छतेह मुनिश्रेष्ठान्वेदभाष्यार्थकोविदान् ॥2-83-14 कन्या हि मम या देयास्ताश्च सङ्कल्पिता मया । अन्तर्वेद्यां प्रदातव्याः सदृशानामसंशयम् ॥2-83-15 रत्नानि तु प्रयच्छामि सान्त्वेनाहं विचिन्त्यताम् । बलान्नैव प्रदास्यामि देवकीपुत्रमाश्रितः ॥2-83-16 निकुम्भाद्यास्तु रुषिताः पापाः षट्पुरवासिनः । यज्ञवाटं विलुलुठुर्जह्रुः कन्याश्च तास्तथा ॥2-83-17 तद्दृष्ट्वा संप्रवृत्तं तु दध्यावानकदुन्दुभिः । वासुदेवं महात्मानं बलभद्रं गदं तथा ॥2-83-18 विदितार्थस्ततः कृष्णः प्रद्युम्नमिदमब्रवीत् । गच्छ कन्यापरित्राणं कुरु पुत्राशु मायया ॥2-83-19 यावद्यादवसैन्येन षट्पुरं याम्यहं प्रभो । स ययौ षट्पुरं वीरः पितुराज्ञाकरस्तदा ॥2--83-20 निमेषान्तरमात्रेण गत्वा कामो महाबलः । कन्यास्ता मायया धीमानुपजह्रे महाबलः ॥2-83-21 मायामयीश्च कृत्वाऽन्या न्यस्तवान्रुक्मिणीसुतः । मा भैरिति च धर्मात्मा देवकीमुक्तवांस्तदा ॥2-83-22 मायामयीस्ततो हृत्वा सुता ह्यस्य दुरासदाः । षट्पुरं विविशुर्दैत्याः परितुष्टा नराधिप ॥2-83-23 कर्म चासार्यते तत्र विधिदृष्टेण कर्मणा । यद्विशिष्टं बहुगुणं तदभूच्च नराधिप ॥2-83-24 एतस्मिन्नन्तरे प्राप्ता राजानस्तत्र भारत । सत्रे निमन्त्रिताः पूर्वं ब्रह्मदत्तेन धीमता ॥2-83-25 जरासंधो दन्तवक्त्रः शिशुपालस्तथैव च । पाण्डवा धार्तराष्ट्राश्च मालवाः सगणास्तथा ॥2-83-26 रुक्मी चैवाह्वृतिश्चैव नीलो वा धर्म एव च । विन्दानुविन्दावावन्त्यौ शल्यः शकुनिरेव च ॥2-83-27 राजानश्चापरे वीरा महात्मानो दृढायुधाः । आवासिता नातिदूरे षट्पुरस्य च भारत ॥2-83-28 तान्दॄष्ट्वा नारदः श्रीमानचिन्तयदनिन्दितः । क्षत्त्रस्य यादवानां च भविष्यति समागमः ॥2-83-29 अत्र हेतुरहं युद्धे तस्मात्तत्प्रयताम्यहम् । एवं सन्चिन्तयित्वाथ निकुम्भभवनं गतः ॥2-83-30 पूजितः स निकुम्भेन दानवैश्च तथापरैः । उपविष्टः स धर्मात्मा निकुम्भमिदमब्रवीत् ॥2-83-31 कथं विरोधं यदुभिः कृत्वा स्वस्थैरिहास्यते । यो ब्रह्मदत्तः स हरिः स हि तस्य विभुः सखा ॥2-83-32 शतानि पाञ्च भार्याणां ब्रह्मदत्तस्य धीमतः । आनीता वसुदेवस्य सुतस्य प्रियकाम्यया ॥ 2-83-33 शतद्वयं ब्राह्मणीनां राजन्यानां शतं तथा । वैश्यानाम् शतमेकं च शूद्राणां शतमेव च ॥2-83-34 ताभिः शुश्रूषितो धीमान्दुर्वास धर्मवित्तमः । तेन तासां वरो दत्तो मुनिना पुण्यकर्मणा ॥2-83-35 एकैकस्तनयो राजन्नेकैका दुहिता तथा । रूपेणानुपमाः सर्वा वरदानेन धीमतः ॥2-83-36 कन्या भवन्ति तनयास्तस्यासुर पुनः पुनः । सङ्गमे सङ्गमे विईर भर्तृभिः शयने सह ॥2-83-37 सर्वपुष्पमयम् गन्धं प्रस्रवन्ति वराङ्गनाः । सर्वदा यौवने न्यस्ताः सर्वाश्चैव पतिव्रताः ॥2-83-38 सर्वा गुणैरप्सरसां गीतनृत्यगुणोदयम् । जानन्ति सर्वा दैतेय वरदानेन धीमतः ॥2-83-39 पुत्राश्च रूपसंपन्नाः शास्त्रार्थकुशलास्तथा । स्वे स्वे स्थिता वर्णधर्मे यथावदनुपूर्वशः ॥2-83-40 ताः कन्या भैममुख्यानां दत्ताः प्राणेन धिमता । अवशेषं शतं त्वेकं यदानीतं किल त्वया ॥2-83-41 तदर्थे यादवान्वीर योधयिष्यसि सर्वथा । सहायार्थं तु राजानो ध्रियन्तां हेतुपूर्वकम् ॥2-83-42 ब्रह्मदत्तसुतार्थं च रत्नानि विविधानि च । दीयन्तां भूमिपालानां सहायार्थम् महात्मनाम् ॥2-83-43 आतिथ्यं क्रियतां चैव ये समेष्यन्ति वै नृपाः । एवमुक्ते तथा chakrurasurAste.atihR^ShTavat ||2-83-44 लब्ध्वा पञ्चशतं कन्या रत्नानि विविधानि च । यथार्हेण नरेन्द्रैस्ता विभक्ता भक्तवत्सलाः ॥2-83-45 ऋते पाण्डुसुताण्वीरान्वारिता नारदेन ते । निमेषान्तरमात्रेण तत्र गत्वा महात्मना ॥2-83-46 तुष्टैस्तैरसुरा ह्युक्ता राजन्भूमिपसत्तमैः । सर्वकामसमृद्धार्थैर्भवद्भीः खगमैः स्वयम् ॥2-83-47 अर्चिताः स्म यथान्यायं क्षत्रं किं वः प्रयच्छतु । क्षत्रं चार्चितपूर्वं हि दिव्यैर्वीरैर्भवद्विधैः ॥2-83-48 निकुम्भोऽथाब्रवीद्धृष्टः क्षत्रं सुररिपुस्तदा । अनुवर्णयित्वा क्षत्रस्य माहात्म्यं सत्यमेव च ॥2-83-49 युद्धं नो रिपुभिः सार्धं भविष्यति नृपोत्तमाः । साहाय्यं दातुमिच्छामो भवद्भिस्तत्र सर्वथा ॥2-83-50 एवमस्त्विति तानूचुः क्षत्रियाः क्षीणकिल्बिषाः । पाण्डवेयानृते वीराञ्छ्रुतार्थान्नारदाद्विभो ॥2-83-51 क्षत्रियाः सन्निविष्टास्ते युद्धार्थं कुरुनन्दन । पत्न्यस्तु ब्रह्मदत्तस्य यज्ञवाटं गता अपि ॥2-83-52 कृष्णोऽपि सेनया सार्धं प्रययौ षट्पुरं विभुः । महादेवस्य वचनमुद्वहन्मनसा नृप ॥2-83-53 स्थापयित्वा द्वारवत्यामाहुकं पार्थिवं तदा । स तया सेनया सार्धं पौराणां हितकाम्यया ॥2-83-54 यज्ञवाटस्याविदूरे देवो निविविशे विभुः । देशे प्रवरकल्याणे वसुदेवप्रचोदितः ॥2-83-55 दत्तगुल्माप्रतिसरं कृत्वा तं विधिवत्प्रभुः । प्रद्युम्नमटने श्रीमान्रक्षार्थं विनियुज्य च ॥2-83-56 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि षट्पुरवधे कृष्णस्य षट्पुरगमने त्र्यशीतितमोऽध्यायः