## Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 84 - Aniruddha's valour, KIngs Tied up Itranslated by K S Ramachandraan, ramachandran_ksr @ yahoo.ca December 5, 2008 Note : verse 39, line 1 : asurA is correct## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha चतुरशीतितमोऽध्यायः अनिरुद्धविक्रमः राज्ञां बन्धनं च वैशम्पायन उवाच मुहूर्ताभ्युदिते सूर्ये जनचक्षुषि निर्मले । बलः कृष्णः सात्यकिश्च तार्क्ष्यमारुरुहुस्तदा ॥2-84-1 बद्धगोधाङ्गुलित्राणा दंशिता युद्धकाङ्क्षिणः । बिल्वोदकेश्वरं देवं नमस्कृत्य सुरोत्तमम् ॥2-84-2 आवर्तया जले स्नात्वा रुद्रेण वरदत्तया । गङ्गायाः कुरुशार्दूल रुद्रवाक्येन पुण्यया ॥2-84-3 प्रद्युम्नमग्रे सैन्यस्य वियति स्थ्पाय मानदः । रक्षार्थं यज्ञवाटस्य पाण्डवान्विनियुज्य च ॥2-84-4 शेषां सेनां गुहाद्वारि भगवान्विनियुज्य च । जयन्तमथ सस्मार प्रवरं च सतां गतिः ॥2-84-5 तावापेततुरेवाथ स्वयं चापश्यतां तथा । वियत्येव नियुक्तौ तौ प्रद्युम्न इव भारत ॥2-84-6 ततः कृष्णस्य वचनादाहतो रणदुन्दुभिः । जलजा मुरजाश्चैव वाद्यान्येवापराणि च ॥2-84-7 मकरो रचितो व्यूहः साम्बेन च गदेन च । सारणश्चोद्धवश्चैव भोजो वैतरणस्तथा ॥2-84-8 अनाधृष्टिश्च धर्मात्मा पृथुर्विपृथुरेव च । कृतवर्मा च दंष्ट्रश्च निचक्षुररिमर्दनः ॥2-84-9 सनत्कुमारो धर्मात्मा चारुदेष्णश्च भारत । अनिरुद्धसहायौ तौ पृष्ठानीकं ररक्षतुः ॥2-84-10 शेषा यादवसेना तु व्यूहमध्ये व्यवस्थिता । रथैरश्वैर्नरैर्नागैराकुला कुलवर्धन ॥2-84-11 षट्पुरादपि निष्क्रान्ता दानवा युद्धदुर्मदाः । आरुह्य मेघनादांश्च गर्दभानपि हस्तिनः ॥2-84-12 मकराञ्छिशुमारांश्च द्रुतानपि च भारत । महिषानपि खड्गांश्च उष्ट्रानपि च कच्छपान् ॥2-84-13Â? एतैरेव रथैर्युक्ता विविधायुधपाणयः । किरीटापीडमुकुटैरङ्गदैरपि मण्डिताः ॥2-84-14 नानर्दमानैर्विविधैस्तूर्यैर्नेमिस्वनाकुलैः । प्रध्मायमानैः शङ्खैश्च महाम्बुदसमस्वनैः ॥2-84-15 तासामसुरसेनानामुद्यतानां जनेश्वर । निकुंभो निर्ययावग्रे देवानामिव वासवः ॥2-84-16 भूमिं द्यां च ववृधिरे दानवास्ते बलोत्कटाः । नदन्तो विविधान्नादान्क्ष्वेडन्तश्च पुनः पुनः ॥2-84-17 राजसेनापि संयत्ता चेदिराजपुरोगमा । असुराणां सहायार्थं निश्चिता जनमेजय ॥2-84-18 दुर्योधनं भ्रातृशतं चेदिराजानुजाग्रगम् । स्थितं रथैर्नरव्याघ्र गन्धर्वनगरोपमैः ॥2-84-19 कठिना नादिनो वीरा द्रुपदस्यन्दनास्तथा । रुक्मी चैवाह्वृतिश्चैव तस्थतुर्निश्चितौ रणे । तालवृक्षप्रतीकाशे धुन्वानौ धनुषी शुभे ॥ 2-84-20 शल्यश्च शकुनिश्चोभौ भगदत्तश्च पार्थिवः । जरासंधस्त्रिगर्तश्च विराटश्च सहोत्तरः ॥2-84-21 युद्धार्थमुद्यता वीरा निकुम्भाद्या जयैषिणः । युयुत्समाना यदुभिर्देवैरिव महासुराः ॥2-84-22 ततो निकुम्भः समरे शरैराशीविषोपमैः । ममर्द समरे सेनां भैमानां भीमदर्शनाम् ॥2-84-23 सेनापतिरनाधृष्टिर्ममृषे तत्र यादवः । ममर्द घोरैर्बाणौघैश्चित्रपुङ्खैः शिलाशितैः ॥2-84-24 न रथोऽसुरमुख्यस्य ददृशे न च वाजिनः । न ध्वजो न निकुम्भस्तु सर्वे बाणाभिसंवृताः ॥2-84-25 स परीत्य ततो वीरो निकुम्भो मायिनां वरः । अस्तम्भयदनाधृष्टिं मायया भैमसत्तमम् ॥2-84-26 स्तम्भयित्वानयद्वीरं गुहां षट्पुरसंज्ञिताम् । रुद्ध्वा चाभ्यगमद्वीरो मायाबलमुपाश्रितः ॥2-84-27 पुनरेव निकुम्भस्तु कृतवर्माणमाहवे । अनयच्चारुदेष्नं च भोजं वैतरणं तथा ॥2-84-28 सनत्कुमारमृक्षं च तथैव निशठोल्कुलौ । बहूंश्चैवापरान्भोजान्मायाबलसमाश्रितः ॥2-84-29 न तस्य ददृशे देहो मायाच्छन्नो जनेश्वर । नयतो यादवान्घोरान्गुहां षट्पुरसंज्ञिताम् ॥2-84-30 तद्दृष्ट्वा कदनं घोरं भैमानाम् भयवर्धनः । चुकोप भगवान्कृष्णो बलः सत्यक एव च ॥2-84-31 सविशेषं यथाकामः साम्बश्च परवीरहा । अनिरुद्धश्च दुर्धर्षो भैमाश्च बहवोऽपरे ॥2-84-32 ततः शार्ङ्गायुधः शार्ङ्गं कृत्वा सज्यं नरेश्वर । दानवेषु प्रवृत्तेषु तृणेष्विव हुताशनः ॥2-84-33 तं दॄष्ट्वा दानवा देवमभिदुद्रुवुरीश्वरम् । शलभाः कालपाशार्ताः प्रदीप्तमिव पावकम् ॥2-84-34 समुत्सृज्य शतघ्नीश्च परिघांश्च सहस्रशः । शूलानि चाग्नितुल्यानि प्रदीप्तांश्च परश्वधान् ॥2-84-35 पर्वताग्राणि वृक्षांश्च घोराश्च विपुलाः शिलाः । उत्क्षिप्य च गजान्मत्तान्रथानपि हयानपि ॥2-84-36 नारायणाग्निस्तान्सर्वान्ददाह प्रहसन्निव । बाणार्चिषा महातेजा जगद्धितकरो हरिः ॥2-84-37 शारदं वर्षणं यद्वत्सेहे धीरो गवां पतिः । तद्वद्यदुवृषः सेहे बाणवर्षमरिन्दमः ॥2-84-38 न सेहिरेऽसुरा बाणान्नारायणधनुश्च्युतान् । वर्षं पर्जन्यविहितं वालुकासेतवो यथा ॥2-84-39 न शेकुः प्रमुखे स्थातुं कृष्णस्यासुरसत्तमाः । व्यादितास्यस्य सिंहस्य वृषभा इव भारत ॥2-84-40 ते वध्यमानाः kR^iSNena दिवमाचक्रमुस्तदा । जीइविताशां वहन्तस्तु नारायणभयार्दिताः ॥2-84-41 तानाकाशगतानैन्द्रिर्जयन्तः प्रवरस्तथा । निजघ्नतुः शरैर्घोरैर्ज्वलितार्चिसमैः प्रभो ॥2-84-42 निपेतुरसुराणां तु शिरांसि धरणीतले । तृणराजफलानीव मुक्तानि शिखरात्तरोः ॥2-84-43 निपेतुर्बाहवश्छिन्नाः दैत्यानां वसुधातले । कालेनोपहता वीराः पञ्चवक्त्रा इवोरगाः ॥2-84-44 रौक्मिणेयस्ततः सृष्ट्वा घोरां मायामयीं गुहाम् । अदृश्यनिष्क्रमं वीरः क्षत्रं प्रक्षेप्तुमुद्यतः ॥2-84-45 गदेना सह धर्मात्मा सारणेन सुतेन च । साम्बेन चपरैश्चापि पूर्वं येन प्रवेशितः ॥2-84-46 प्रमथ्य तरसा कर्णं यतन्तं रणमूर्धनि । जग्राह बलवान्कार्ष्णिः प्रस्फुरन्तं ततस्ततः ॥2-84-47 विनद्य च गुहां वीरो घोरां मायामयीं नृप । दुर्योधनं च राजानं विराटद्रुपदावपि ॥2-84-48 शकुनिं चैव शल्यं च नीलं चापि नदीसुतम् । विन्दानुविन्दौ राजानौ जरासंधं च भारत ॥2-84-49 त्रिगर्तान्मालवांश्चैव वासन्त्यांश्च महाबलान् । धृष्टद्युम्नादिकांश्चैव पाञ्चालानस्त्रकोविदान् ॥2-84-50 तथाऽऽभृतिमुवाचेदं मातुलं रुक्मिमेव च । शिशुपालम् च राजानं भगदत्तं च भारत ॥2-84-51 सम्बन्धं च गुरुत्वम् च मानयामि नराधिपाः । गुहामिमां घोररूपां यत्र प्रक्षेपयामि वः ॥2-84-52 बिल्वोदकेश्वरेणाहमाज्ञप्तः शूलपाणिना । प्रक्षेप्तव्या नरेन्द्रास्ते गुहायामिति धीमता ॥2-84-53 आश्रित्य शाम्बरीं मायां निकुम्भेन महात्मना । प्रक्षिप्तान्यादवांश्चैव मोक्षयिष्यामि सर्वथा ॥2-84-54 इत्युक्तो शिशुपालस्तु राजा सेनापतिस्तथा । शरैस्ततर्द तान्भैमान्प्रद्युम्नं च विशेषतः ॥2-84-55 बिल्वोदकेश्वरं देवं रौक्मिणेयो नमस्य च । आरभन्नृपतिं बद्धुं शिशुपालं महाबलम् ॥2-84-56 ततः पाशसहस्राणि गृहाय प्रवरोत्तमः । शैलादिरब्रवीद्धीरं रौक्मिणेयं महाबलम् ॥2-84-57 बिल्वोदकेश्वरो देवः प्राह त्वां यदुनन्दन । सर्वं कुरु तथा रात्र्यां चोक्तस्त्वं भो यथ मया ॥2-84-58 कन्यार्थं रत्नलुब्धांस्तु बद्ध्वा चेमान्नराधिपान् । पाशैस्त्वमेव मोक्तुं च प्रमाणं यदुनन्दन ॥2-84-59 असुरांस्तु महाबाहो निःशेषान्कर्तुमर्हसि । एवमेव च वक्तव्यस्त्वया वीर जनार्दनः ॥2-84-60 ततः स भगदत्तं च शिशुपालं च भूमिप । आभृतिं चैव रुक्मिं च शेषांश्चान्यान्नराधिपान् ॥2-84-61 बबन्ध हरदत्तैस्तैः पाशैरुत्तमवीर्यधृक् । मायामयीं गुहां चैवमानयत्कुरुनन्दन ॥2-84-62 बद्ध्वा च रौक्मिणेयोऽथ निःश्वसन्त इवोरगान् । अनिरुद्धं चकाराथ रक्षितारं स्वमात्मजम् ॥2-84-63 तेषां निरवशेषेण बबन्ध यदुनन्दनः । सेनापतीन्क्षत्रियाम्श्च कोशाध्यक्षांश्च भारत ॥2-84-64 हस्त्यश्वरथवृन्दांश्च चकार च तथाऽऽत्मसात् । अव्यग्रस्तु ततो हन्तुमसुरानुद्यतः प्रभो ॥2-84-65 सन्नद्ध एव चोवाच ब्रह्मदत्तं द्विजोत्तमम् । विस्रब्धं वर्ततां कर्म मा भैः पश्य धनञ्जयम् ॥2-84-66 न देवेभ्यो नासुरेभ्यो नागेभ्यो द्विजसत्तम । भयं हि विद्यते तस्य गोप्तारो यस्य पाण्डवाः ॥2-84-67 न चासुरैस्तव सुताः स्पृष्टाः खल्वपि चेतसा । यज्ञवाटे निरीक्ष्यन्तां मायया निहित मया ॥2-84-68 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शट्पुरवधे चतुरशीतितमोऽध्यायः