## Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 84 - Aniruddha's valour, KIngs Tied up
Itranslated by K S Ramachandraan, ramachandran_ksr @ yahoo.ca
December 5, 2008 
Note : verse 39, line 1 : asurA is correct##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

               अथ चतुरशीतितमोऽध्यायः
          अनिरुद्धविक्रमः राज्ञां बन्धनं च 

वैशम्पायन उवाच
मुहूर्ताभ्युदिते सूर्ये जनचक्षुषि निर्मले ।
बलः कृष्णः सात्यकिश्च तार्क्ष्यमारुरुहुस्तदा ॥2-84-1
बद्धगोधाङ्गुलित्राणा दंशिता युद्धकाङ्क्षिणः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य सुरोत्तमम् ॥2-84-2
आवर्तया जले स्नात्वा रुद्रेण वरदत्तया ।
गङ्गायाः कुरुशार्दूल रुद्रवाक्येन पुण्यया ॥2-84-3
प्रद्युम्नमग्रे सैन्यस्य वियति स्थ्पाय मानदः ।
रक्षार्थं यज्ञवाटस्य पाण्डवान्विनियुज्य च ॥2-84-4
शेषां सेनां गुहाद्वारि भगवान्विनियुज्य च ।
जयन्तमथ सस्मार प्रवरं च सतां गतिः ॥2-84-5
तावापेततुरेवाथ स्वयं चापश्यतां तथा ।
वियत्येव नियुक्तौ तौ प्रद्युम्न इव भारत ॥2-84-6
ततः कृष्णस्य वचनादाहतो रणदुन्दुभिः ।
जलजा मुरजाश्चैव वाद्यान्येवापराणि च ॥2-84-7
मकरो रचितो व्यूहः साम्बेन च गदेन च ।
सारणश्चोद्धवश्चैव भोजो वैतरणस्तथा ॥2-84-8
अनाधृष्टिश्च  धर्मात्मा पृथुर्विपृथुरेव च ।
कृतवर्मा च दंष्ट्रश्च निचक्षुररिमर्दनः ॥2-84-9
सनत्कुमारो धर्मात्मा चारुदेष्णश्च भारत ।
अनिरुद्धसहायौ तौ पृष्ठानीकं ररक्षतुः ॥2-84-10
शेषा यादवसेना तु व्यूहमध्ये व्यवस्थिता ।
रथैरश्वैर्नरैर्नागैराकुला कुलवर्धन ॥2-84-11
षट्पुरादपि निष्क्रान्ता दानवा युद्धदुर्मदाः ।
आरुह्य मेघनादांश्च गर्दभानपि हस्तिनः ॥2-84-12
मकराञ्छिशुमारांश्च द्रुतानपि च भारत ।
महिषानपि खड्गांश्च उष्ट्रानपि च कच्छपान् ॥2-84-13Â?
एतैरेव रथैर्युक्ता विविधायुधपाणयः ।
किरीटापीडमुकुटैरङ्गदैरपि मण्डिताः ॥2-84-14
नानर्दमानैर्विविधैस्तूर्यैर्नेमिस्वनाकुलैः ।
प्रध्मायमानैः शङ्खैश्च महाम्बुदसमस्वनैः ॥2-84-15
तासामसुरसेनानामुद्यतानां जनेश्वर ।
निकुंभो निर्ययावग्रे देवानामिव वासवः ॥2-84-16
भूमिं द्यां च ववृधिरे दानवास्ते बलोत्कटाः ।
नदन्तो विविधान्नादान्क्ष्वेडन्तश्च पुनः पुनः ॥2-84-17
राजसेनापि संयत्ता चेदिराजपुरोगमा ।
असुराणां सहायार्थं निश्चिता जनमेजय ॥2-84-18
दुर्योधनं भ्रातृशतं चेदिराजानुजाग्रगम् ।
स्थितं रथैर्नरव्याघ्र गन्धर्वनगरोपमैः ॥2-84-19
कठिना नादिनो वीरा द्रुपदस्यन्दनास्तथा ।                      
रुक्मी चैवाह्वृतिश्चैव तस्थतुर्निश्चितौ रणे ।
तालवृक्षप्रतीकाशे धुन्वानौ धनुषी शुभे ॥ 2-84-20
शल्यश्च शकुनिश्चोभौ भगदत्तश्च पार्थिवः ।
जरासंधस्त्रिगर्तश्च विराटश्च सहोत्तरः ॥2-84-21
युद्धार्थमुद्यता वीरा निकुम्भाद्या जयैषिणः ।
युयुत्समाना यदुभिर्देवैरिव महासुराः ॥2-84-22
ततो निकुम्भः समरे शरैराशीविषोपमैः ।
ममर्द समरे सेनां भैमानां भीमदर्शनाम् ॥2-84-23
सेनापतिरनाधृष्टिर्ममृषे तत्र यादवः ।
ममर्द घोरैर्बाणौघैश्चित्रपुङ्खैः शिलाशितैः ॥2-84-24
न रथोऽसुरमुख्यस्य ददृशे न च वाजिनः ।
न ध्वजो न निकुम्भस्तु सर्वे बाणाभिसंवृताः ॥2-84-25
स परीत्य ततो वीरो निकुम्भो मायिनां वरः ।
अस्तम्भयदनाधृष्टिं मायया भैमसत्तमम् ॥2-84-26
स्तम्भयित्वानयद्वीरं गुहां षट्पुरसंज्ञिताम् ।
रुद्ध्वा चाभ्यगमद्वीरो  मायाबलमुपाश्रितः ॥2-84-27
पुनरेव निकुम्भस्तु कृतवर्माणमाहवे ।
अनयच्चारुदेष्नं च भोजं वैतरणं तथा ॥2-84-28
सनत्कुमारमृक्षं च तथैव निशठोल्कुलौ ।
बहूंश्चैवापरान्भोजान्मायाबलसमाश्रितः ॥2-84-29
न तस्य ददृशे देहो मायाच्छन्नो जनेश्वर ।
नयतो यादवान्घोरान्गुहां षट्पुरसंज्ञिताम् ॥2-84-30
तद्दृष्ट्वा कदनं घोरं  भैमानाम् भयवर्धनः ।
चुकोप भगवान्कृष्णो बलः सत्यक एव च ॥2-84-31
सविशेषं यथाकामः साम्बश्च परवीरहा ।
अनिरुद्धश्च दुर्धर्षो भैमाश्च बहवोऽपरे ॥2-84-32
ततः शार्ङ्गायुधः शार्ङ्गं कृत्वा सज्यं नरेश्वर ।  
दानवेषु प्रवृत्तेषु तृणेष्विव हुताशनः ॥2-84-33
तं दॄष्ट्वा दानवा देवमभिदुद्रुवुरीश्वरम् ।
शलभाः कालपाशार्ताः प्रदीप्तमिव पावकम् ॥2-84-34
समुत्सृज्य शतघ्नीश्च परिघांश्च सहस्रशः ।
शूलानि चाग्नितुल्यानि प्रदीप्तांश्च परश्वधान् ॥2-84-35   
पर्वताग्राणि वृक्षांश्च घोराश्च विपुलाः शिलाः ।
उत्क्षिप्य च गजान्मत्तान्रथानपि हयानपि ॥2-84-36
नारायणाग्निस्तान्सर्वान्ददाह प्रहसन्निव ।
बाणार्चिषा महातेजा जगद्धितकरो हरिः ॥2-84-37
शारदं वर्षणं यद्वत्सेहे धीरो गवां पतिः ।
तद्वद्यदुवृषः सेहे बाणवर्षमरिन्दमः ॥2-84-38
न सेहिरेऽसुरा बाणान्नारायणधनुश्च्युतान् ।
वर्षं पर्जन्यविहितं वालुकासेतवो यथा ॥2-84-39
न शेकुः प्रमुखे स्थातुं कृष्णस्यासुरसत्तमाः ।
व्यादितास्यस्य सिंहस्य वृषभा इव भारत ॥2-84-40
ते वध्यमानाः kR^iSNena दिवमाचक्रमुस्तदा ।
जीइविताशां वहन्तस्तु नारायणभयार्दिताः ॥2-84-41
तानाकाशगतानैन्द्रिर्जयन्तः प्रवरस्तथा ।
निजघ्नतुः शरैर्घोरैर्ज्वलितार्चिसमैः प्रभो ॥2-84-42
निपेतुरसुराणां तु शिरांसि धरणीतले ।
तृणराजफलानीव मुक्तानि शिखरात्तरोः ॥2-84-43
निपेतुर्बाहवश्छिन्नाः दैत्यानां वसुधातले ।
कालेनोपहता वीराः पञ्चवक्त्रा इवोरगाः ॥2-84-44
रौक्मिणेयस्ततः सृष्ट्वा  घोरां मायामयीं गुहाम् ।
अदृश्यनिष्क्रमं वीरः क्षत्रं प्रक्षेप्तुमुद्यतः ॥2-84-45
गदेना सह धर्मात्मा सारणेन सुतेन च ।
साम्बेन चपरैश्चापि पूर्वं येन प्रवेशितः ॥2-84-46
प्रमथ्य तरसा कर्णं यतन्तं रणमूर्धनि ।
जग्राह बलवान्कार्ष्णिः प्रस्फुरन्तं ततस्ततः ॥2-84-47
विनद्य च गुहां वीरो घोरां मायामयीं नृप ।
दुर्योधनं च राजानं विराटद्रुपदावपि ॥2-84-48
शकुनिं चैव शल्यं च नीलं चापि नदीसुतम् ।
विन्दानुविन्दौ राजानौ जरासंधं च भारत ॥2-84-49
त्रिगर्तान्मालवांश्चैव वासन्त्यांश्च महाबलान् ।
धृष्टद्युम्नादिकांश्चैव पाञ्चालानस्त्रकोविदान् ॥2-84-50
तथाऽऽभृतिमुवाचेदं मातुलं रुक्मिमेव च ।
शिशुपालम् च राजानं भगदत्तं च भारत ॥2-84-51
सम्बन्धं च गुरुत्वम् च मानयामि नराधिपाः ।   
गुहामिमां घोररूपां यत्र प्रक्षेपयामि वः ॥2-84-52
बिल्वोदकेश्वरेणाहमाज्ञप्तः शूलपाणिना ।
प्रक्षेप्तव्या नरेन्द्रास्ते  गुहायामिति धीमता ॥2-84-53
आश्रित्य शाम्बरीं मायां निकुम्भेन महात्मना ।
प्रक्षिप्तान्यादवांश्चैव मोक्षयिष्यामि सर्वथा ॥2-84-54
इत्युक्तो शिशुपालस्तु राजा सेनापतिस्तथा ।
शरैस्ततर्द तान्भैमान्प्रद्युम्नं च विशेषतः ॥2-84-55
बिल्वोदकेश्वरं देवं रौक्मिणेयो नमस्य च ।
आरभन्नृपतिं बद्धुं शिशुपालं महाबलम् ॥2-84-56
ततः पाशसहस्राणि गृहाय प्रवरोत्तमः ।
शैलादिरब्रवीद्धीरं रौक्मिणेयं महाबलम् ॥2-84-57
बिल्वोदकेश्वरो देवः प्राह त्वां यदुनन्दन ।
सर्वं कुरु तथा रात्र्यां चोक्तस्त्वं भो यथ मया ॥2-84-58
कन्यार्थं रत्नलुब्धांस्तु बद्ध्वा चेमान्नराधिपान् ।
पाशैस्त्वमेव मोक्तुं च प्रमाणं यदुनन्दन ॥2-84-59
असुरांस्तु महाबाहो निःशेषान्कर्तुमर्हसि ।
एवमेव च वक्तव्यस्त्वया वीर जनार्दनः ॥2-84-60
ततः स भगदत्तं च शिशुपालं च भूमिप ।
आभृतिं चैव रुक्मिं च शेषांश्चान्यान्नराधिपान् ॥2-84-61
बबन्ध हरदत्तैस्तैः पाशैरुत्तमवीर्यधृक् ।
मायामयीं गुहां चैवमानयत्कुरुनन्दन ॥2-84-62
बद्ध्वा च रौक्मिणेयोऽथ निःश्वसन्त इवोरगान् ।
अनिरुद्धं चकाराथ रक्षितारं स्वमात्मजम् ॥2-84-63
तेषां निरवशेषेण बबन्ध यदुनन्दनः ।
सेनापतीन्क्षत्रियाम्श्च कोशाध्यक्षांश्च भारत ॥2-84-64
हस्त्यश्वरथवृन्दांश्च चकार च तथाऽऽत्मसात् ।
अव्यग्रस्तु ततो हन्तुमसुरानुद्यतः प्रभो ॥2-84-65
सन्नद्ध एव चोवाच ब्रह्मदत्तं द्विजोत्तमम् ।
विस्रब्धं वर्ततां कर्म मा भैः पश्य धनञ्जयम् ॥2-84-66
न देवेभ्यो नासुरेभ्यो नागेभ्यो द्विजसत्तम ।
भयं हि विद्यते तस्य गोप्तारो यस्य पाण्डवाः ॥2-84-67
न चासुरैस्तव सुताः स्पृष्टाः खल्वपि चेतसा ।
यज्ञवाटे निरीक्ष्यन्तां मायया निहित मया ॥2-84-68
  
     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि 
              शट्पुरवधे चतुरशीतितमोऽध्यायः