##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 85: Nikumbha and Others Slain Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca December 9, 2008 Note 1: verse 40, line 1 : shAstrANAM is wrong 2: " 45, line 2 : durdarpAM seems wrong 3: " 64, line 2 : trAsakare is right; karo seems wrong.## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha पञ्चाशीतितमोऽध्यायः निकुम्भप्रभृतीनां वधः वैशम्पायन उवाच रुद्धेषु भूमिपालेषु सानुगेषु विशाम्पते । आविवेशासुरांश्चाथ कश्मलं जनमेजय ॥2-85-1 दिशः प्रतस्थुस्ते वीरा वध्यमानाः समन्ततः । कृष्णानन्तप्रभृतिभिर्यदुभिर्युद्धदुर्मदैः ॥2-85-2 निकुम्भस्तानथोवाच रुषितो दानवोत्तमः । भित्त्वा प्रतिज्ञां किं मोहाद्भयार्ता यात विह्वलाः ॥2-85-3 हीनप्रतिज्ञाः काँल्लोकान्प्रयास्यत पलायिताः । अगत्वापचितिं युद्धे ज्ञातीनां कृतनिश्चयाः ॥2-85-4 फलं जित्वेह भोक्तव्यं रिपून्समरकर्कशान् । हतेन चापि शूरेण वस्तव्यं त्रिदिवे सुखम् ॥2-85-5 पलायित्वा गॄहं गत्वा कस्य द्रक्ष्यथ हे मुखम् । दारान्वक्ष्यथ किं चापि धिग्धिक्किं किं न लज्जथ ॥2-85-6 एवमुक्ता निवृत्तास्ते लज्जमाना नृपासुराः । द्विगुणेन च वेगेन युयुधुर्यदुभिः सह ॥2-85-7 उत्सवे युद्धशौण्डानां नानाप्रहरणैर्नृप । ये यान्ति यज्ञवाटं तं तान्निहन्ति धनञ्जयः ॥2-85-8 यमौ भीमश्च राजा च धर्मपुत्रो युधिष्ठिरः । द्याम् प्रयाताञ्जघानैन्द्रिः प्रवरश्च द्विजोत्तमः ॥2-85-9 अथासुरासृक्तोयाढ्या केशशैवलशाड्वला । चक्रकूर्मरथावर्ता गजशैलानुशोभिनी ॥2-85-10 ध्वजकुन्ततरुच्छन्ना स्तनितोत्क्रुष्टनादिनी । गोविन्दशैलप्रभवा भीरुचित्तप्रमाथिनी ॥2-85-11 असृग्बुद्बुदफेनाढ्या असिमत्स्यतरङ्गिणी । सुस्राव शोणितनदी नदीव जलदागमे ॥2-85-12 तान्दृष्ट्वैव निकुम्भस्तु वर्द्धमानंश्च शात्रवान् । हतान्सर्वान्सहायांश्च वीर्यादेवोत्पपात ह ॥2-85-13 स वारितो जयन्तेन प्रवरेण च भारत । शरैः कुलिशसङ्काशैर्निकुम्भो रणकर्कशः ॥2-85-14 सन्निवृत्याथ दष्टोष्ठः परिघेण दुरासदः । प्रवरं ताडयामास स पपात महीतले ॥2-85-15 ऐन्द्रिस्तं पतितं भूमौ बाहुभ्यां परिषस्वजे । विदित्वा चैव सप्राणं हित्वासुरमभिद्रुतः ॥2-85-16 अभिद्रुत्य निकुंभं च निस्त्रिंशेन जघान ह । परिघेणापि दैतेयो जयन्तं समताडयत् ॥2-85-17 ततक्ष बहुलं गात्रं निकुम्भस्यैन्द्रिराहवे । स चिन्तयामास तदा वध्यमानो महासुरः ॥2-85-18 कृष्णेन सह योद्धव्यं वैरिणा ज्ञातिघातिना । श्रावयामि किमात्मानमाहवे शक्रसूनुना ॥2-85-19 एवं स निश्चयं कृत्वा तत्रैवान्तरधीयत । जगाम चैव युद्धार्थं यत्र कृष्णो महाबलः ॥2-85-20 तं दृष्ट्वैरावतस्कन्धमास्थितो बलनाशनः । द्रष्टुमभ्यागतो युद्धं जहृषे सह दैवतैः ॥2-85-21 साधु साध्विति पुत्रं च परितुष्टः स सस्वजे । प्रवरं चापि धर्मात्मा सस्वजे मोहवर्जितम् ॥2-85-22 देवदुन्दुभयश्चापि प्रणेदुर्वासवाज्ञया । जयमानं रणे दृष्ट्वा जयन्तं रणदुर्जयम् ॥2-85-23 ददर्शाथ निकुम्भस्तु केशवं रणदुर्जयम् । अर्जुनेन स्थितं सार्धं यज्ञवाटाविदूरतः ॥2-85-24 स नादं सुमहान्कृत्वा पक्षिराजमताडयत् । परिघेण सुघोरेण बलं सत्यकमेव च ॥2-85-25 नारायणं चार्जुनं च भीमं चाथ युधिष्ठिरम् । यमौ च वासुदेवं च साम्बं कामं च विर्यवान् ॥2-85-26 युयुधे मायया दैत्यः शीघ्रकारी च भारत । न चैनं ददृशुः सर्वे सर्वशस्त्रविशारदाः ॥2-85-27 यदा तु नैवापश्यंस्तं तदा बिल्वोदकेश्वरम् । दध्यौ देवं हृषीकेशः प्रमथानां गणेश्वरम् ॥2-85-28 ततस्ते ददृशुः सर्वे प्रभावादतितेजसः । बिल्वोदकेश्वरस्याशु निकुम्भं मायिनां वरम् ॥2-85-29 कैलासशिखराकारं ग्रसन्तमिव धिष्ठितम् । आह्वयन्तं रणे कृष्णं वैरिणं ज्ञातिनाशनम् ॥2-85-30 सज्जगाण्डीवमेवाथ पार्थस्तस्य रथेषुभिः । परिघं चैव गात्रेषु विव्याधैनमथासकृत् ॥2-85-31 ते बानास्तस्य गात्रेषु परिघे च जनाधिप । भग्नाः शिलाशिताः सर्वे निपेतुः कुञ्चिता क्षितौ ॥2-85-32 विफलानस्त्रयुक्तांस्तान्दॄष्ट्वा बाणान्धनंजयः । पप्रच्छ केशवं वीरः किमेतदिति भारत ॥2-85-33 पर्वतानपि भिन्दन्ति मम वज्रोपमाः शराः । किमिदं देवकीपुत्र विस्मयोऽत्र महान्मम ॥2-85-34 तमुवाच ततः कृष्णः प्रहसन्निव भारत । महद्भूतं निकुम्भोऽयं कौन्तेय शृणु विस्तरात् ॥2-85-35 पुरा गत्वोत्तरकुरूंस्तपश्चक्रे महासुरः । शतं वर्षसहस्राणां देवशत्रुर्दुरासदः ॥2-85-36 अथैनं छन्दयामास वरेण भगवान्हरः । स वव्रे त्रीणि रूपाणि न वध्यानि सुरासुरैः ॥2-85-37 तमुवाच महादेवो भगवान्वृषभध्वजः । मम वा ब्राह्मणानां वा विष्णोर्वा प्रियमाचरन् ॥2-85-38 भविष्यसि हरेर्वध्यो न त्वन्यस्य महासुर । ब्रह्मण्योऽहं च विष्णुश्च विप्राणां परमा गतिः ॥2-85-39 स एव सर्वशस्त्राणामवध्यः पाण्डुनन्दन । त्रिदेहोऽतिप्रमाथी च वरमत्तश्च दानवः ॥2-85-40 भानुमत्यापहरणे देहोऽस्यैको हतो मया । अवध्यं षट्पुरं देहमिदमस्य दुरात्मनः ॥2-85-41 दितिं शुश्रूषति त्वेको देहोऽस्य तपसान्वितः । अन्यस्तु देहो घोरोऽस्य येनावसति षट्पुरम् ॥2-85-42 एतत्तु सर्वमाख्यातं निकुम्भचरितं मया । त्वरयास्य वधे वीर कथा पश्चाद्भविष्यति ॥2-85-43 तयोः कथयतोरेवं कृष्णयोरसुरस्तदा । गुहां शट्पुरसंज्ञां तां विवेश रणदुर्जयः ॥2-85-44 अन्विष्य तस्य भगवान्विवेश मधुसूदनः । ताम् षट्पुरगुहां घोरां दुर्धर्षां कुरुनन्दन ॥2-85-45 चन्द्रसूर्यप्रभाहीनां ज्वलन्तीं स्वेन तेजसा । सुखदुःखोष्णशीतानि प्रयच्छन्तीं यथेप्सितम् ॥2-85-46 तत्र प्रविश्य भगवानपश्यत जनाधिपान् । युयुधे सह घोरेण निकुम्भेन जनाधिप ॥2-85-47 कृष्णस्यानुप्रविष्टास्तु बलाद्या यादवास्तदा । प्रविष्टाश्च तथा सर्वे पाण्दवास्ते महात्मनः ॥2-85-48 समेतास्तु प्रविष्टास्ते कॄष्णस्यानुमतेन वै । युयुधे स तु कृष्णेन रौक्मिणेयः प्रचोदितः । अनयद्यादवान्सर्वान्यानयं बद्धवान्पुरा ॥ 2-85-49 ते मुक्ता रौक्मिणेयेन प्राप्ता यत्र जनार्दनः । प्रहृष्टमनसः सर्वे निकुम्भवधकाङ्क्षिणः ॥2-85-50 राजानो वीर मुन्चेति पुनः कामं यथाब्रुवन् । मुमोच चाथ तान्वीरो रौक्मिणेयः प्रतापवान् ॥2-85-51 अधोमुखमुखाः सर्वे बद्धमौना नराधिपाः । लज्जयाभिप्लुता विरास्तस्थुर्नष्टश्रियस्तत्दा ॥2-85-52 निकुम्भमपि गोविन्दः प्रयतन्तं जयं प्रति । योधयामास भगवान्घोरमात्मरिपुं हरिः ॥2-85-53 परिघेणाहतः कृष्णो निकुम्भेन भृशं विभो । गदया चापि कृष्णेन निकुम्भस्ताडितो भृशम् ॥2-85-54 तावुभौ प्रोहमापन्नौ सुप्रहारहतौ तदा । ततः प्रव्यथितान्दृष्ट्वा पाण्डवांश्चाथ यादवान् ॥2-85-55 जेपुर्मुनिगणास्तत्र कृष्णस्य हितकाम्यया । तुष्टुवुश्च महात्मानं वेदप्रोक्तैस्तथा स्तवैः ॥2-85-56 ततः प्रत्यागतप्राणो भगवान्केशवस्तदा । दानवश्च पुनर्वीरावुद्यतौ समरं प्रति ॥2-85-57 वृषभाविव नर्दन्तौ गजाविव च भारत । शालावृकाविव क्रुद्धौ प्रहरन्तौ रणोत्कटौ ॥2-85-58 अथ कृष्णं तदोवाच नृपं वागशरीरिणी । चक्रेण शमयस्वैनं देवब्राह्मणकण्टकम् ॥2-85-59 इति होवाच भगवान्देवो बिल्वोदकेश्वरः । धर्मं यशश्च विपुलं प्राप्नुहि त्वं महाबल ॥2-85-60 तथेत्युक्त्वा नमस्कृत्वा लोकनाथः सतां गतिः । सुदर्शनं मुमोचाथ चक्रं दैत्यकुलान्तकम् ॥2-85-61 तन्निकुम्भस्य चिच्छेद शिरः प्रवरकुण्डलम् । नारायणभुजोत्सृष्टं सूर्यमण्डलवर्चसम् ॥2-85-62 उत्पपात शिरस्तस्य भूमौ ज्वलितकुण्डलम् । मेघमत्तो गिरेः शृङ्गान्मयूर इव भूतले ॥2-85-63 निकुम्भे निहते तस्मिन्देवो बिल्वोदकेश्वरः । तुतोष च नरव्याघ्र जगत्त्रासकरो विभुः ॥2-85-64 पपात पुष्पवृष्टिश्च शक्रसृष्टा नभस्तलात् । देवदुन्दुभयश्चैव प्रणेदुररिनाशने ॥2-85-65 ननन्द च जगत्कृत्स्नं मुनयश्च विशेषतः । दैत्यकन्याश्च भगवान्यदुभ्यः शतशो ददौ ॥2-85-66 क्षत्रियाणां च भगवान्सान्त्वयित्वा पुनः पुनः । रत्नानि च विचित्राणि वासांसि प्रवराणि च ॥2-85-67 रथानां वाजियुक्तानां शट्सहस्राणि केशवः । अददात्पाण्डवेभ्यश्च प्रीतात्मा गदपूर्वजः ॥2-85-68 तदेव चाथ प्रवरं षट्पुरं पुरवर्धनः । द्विजाय ब्रह्मदत्ताय ददौ तार्क्ष्यवरध्वजः ॥2-85-69 सत्रे संअप्ते च तदा शङ्खचक्रगदाधरः । विसर्जयित्वा तत्क्षत्रं पाण्डवांश्च महाबलः ॥2-85-70 बिल्वोदकेश्वरस्याथ समाजमकरोत्प्रभुः । मांसरूपसमाकीर्णं बह्वन्नं व्यञ्जनाकुलम् ॥2-85-71 नियुद्धकुशलान्मल्लान्देवो मल्लप्रियस्तदा । योधयित्वा ददौ भूरि वित्तं वस्त्राणि चात्मवान् ॥2-85-72 मातापितृभ्यां सहितो यदुभिश्च महाबलः । अभिवाद्य ब्रह्मदत्तं ययौ द्वारवतीं पुरीम् ॥2-85-73 स विवेश पुरीं रम्यां हृष्टपुष्टजनाकुलाम् । पुष्पचित्रपथाम् वीरो वन्द्यमानो नरैः पथि ॥2-85-74 इमं यः षट्पुरवधं विजयं चक्रपाणिनः । शृणुयाद्वा पठेद्वापि युद्धे जयमवाप्नुयात् ॥2-85-75 अपुत्रो लभते पुत्रमधनो लभते धनम् । व्याधितो मुच्यते रोगी बद्धश्चाप्यथ बन्धनात् ॥2-85-76 इदं पुंसवनम् प्रोक्तं गर्भादानं च भारत । श्राद्धेषु पठितं सम्यगक्षय्यकरणं स्मृतम् ॥2-85-77 इदममरवरस्य भारते प्रथितबलस्य जयं महात्मनः । सततमिदं हि यः पठेन्नरः सुगतिमितो व्रजते गतज्वरः ॥2 85-78 मणिकनकविचित्रपाणिपादो निरतिशयार्कगुणोरिहादिनाथः । चतुरुदधिशयश्चतुर्विधात्मा जयति जगत्पुरुषः सहस्रनामा ॥2-85-79 इति श्रीमहाभ्रते खिलेषु हरिवंशे विष्णुपर्वणि षट्पुरवधो नाम पञ्चाशीतितमोऽध्यायः