##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 85: Nikumbha and Others Slain
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
December 9, 2008 
       Note 1:  verse  40, line 1 : shAstrANAM is wrong
                2:     "       45, line 2 : durdarpAM seems wrong
                3:     "       64, line 2 : trAsakare is right; karo seems wrong.##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

               अथ पञ्चाशीतितमोऽध्यायः
                निकुम्भप्रभृतीनां वधः 

वैशम्पायन उवाच
रुद्धेषु भूमिपालेषु सानुगेषु विशाम्पते ।
आविवेशासुरांश्चाथ कश्मलं जनमेजय ॥2-85-1
दिशः प्रतस्थुस्ते वीरा वध्यमानाः समन्ततः ।
कृष्णानन्तप्रभृतिभिर्यदुभिर्युद्धदुर्मदैः ॥2-85-2
निकुम्भस्तानथोवाच रुषितो दानवोत्तमः ।
भित्त्वा प्रतिज्ञां किं मोहाद्भयार्ता यात विह्वलाः ॥2-85-3
हीनप्रतिज्ञाः काँल्लोकान्प्रयास्यत पलायिताः ।
अगत्वापचितिं युद्धे ज्ञातीनां कृतनिश्चयाः ॥2-85-4
फलं जित्वेह भोक्तव्यं रिपून्समरकर्कशान् ।
हतेन चापि शूरेण वस्तव्यं त्रिदिवे सुखम् ॥2-85-5
पलायित्वा गॄहं गत्वा कस्य द्रक्ष्यथ हे मुखम् ।
दारान्वक्ष्यथ किं चापि धिग्धिक्किं किं न लज्जथ ॥2-85-6
एवमुक्ता निवृत्तास्ते लज्जमाना नृपासुराः ।
द्विगुणेन च वेगेन युयुधुर्यदुभिः सह ॥2-85-7
उत्सवे युद्धशौण्डानां नानाप्रहरणैर्नृप ।
ये यान्ति यज्ञवाटं तं तान्निहन्ति धनञ्जयः ॥2-85-8
यमौ भीमश्च राजा च धर्मपुत्रो युधिष्ठिरः  |
द्याम् प्रयाताञ्जघानैन्द्रिः प्रवरश्च द्विजोत्तमः ॥2-85-9
अथासुरासृक्तोयाढ्या केशशैवलशाड्वला ।
चक्रकूर्मरथावर्ता गजशैलानुशोभिनी ॥2-85-10
ध्वजकुन्ततरुच्छन्ना स्तनितोत्क्रुष्टनादिनी ।
गोविन्दशैलप्रभवा भीरुचित्तप्रमाथिनी ॥2-85-11
असृग्बुद्बुदफेनाढ्या असिमत्स्यतरङ्गिणी ।
सुस्राव शोणितनदी नदीव जलदागमे ॥2-85-12
तान्दृष्ट्वैव निकुम्भस्तु वर्द्धमानंश्च शात्रवान् ।
हतान्सर्वान्सहायांश्च वीर्यादेवोत्पपात ह ॥2-85-13
स वारितो जयन्तेन प्रवरेण च भारत ।
शरैः कुलिशसङ्काशैर्निकुम्भो रणकर्कशः ॥2-85-14
सन्निवृत्याथ दष्टोष्ठः परिघेण दुरासदः ।
प्रवरं ताडयामास स पपात महीतले ॥2-85-15
ऐन्द्रिस्तं पतितं भूमौ बाहुभ्यां परिषस्वजे ।
विदित्वा चैव सप्राणं हित्वासुरमभिद्रुतः ॥2-85-16
अभिद्रुत्य निकुंभं च निस्त्रिंशेन जघान ह ।
परिघेणापि दैतेयो जयन्तं समताडयत् ॥2-85-17
ततक्ष बहुलं गात्रं निकुम्भस्यैन्द्रिराहवे ।
स चिन्तयामास तदा वध्यमानो महासुरः ॥2-85-18
कृष्णेन सह योद्धव्यं वैरिणा ज्ञातिघातिना ।
श्रावयामि किमात्मानमाहवे शक्रसूनुना ॥2-85-19
एवं स निश्चयं कृत्वा तत्रैवान्तरधीयत । 
जगाम चैव युद्धार्थं यत्र कृष्णो महाबलः ॥2-85-20
तं दृष्ट्वैरावतस्कन्धमास्थितो बलनाशनः ।
द्रष्टुमभ्यागतो युद्धं जहृषे सह दैवतैः ॥2-85-21
साधु साध्विति पुत्रं च परितुष्टः स सस्वजे ।
प्रवरं चापि धर्मात्मा सस्वजे मोहवर्जितम् ॥2-85-22
देवदुन्दुभयश्चापि प्रणेदुर्वासवाज्ञया ।
जयमानं रणे दृष्ट्वा जयन्तं रणदुर्जयम् ॥2-85-23
ददर्शाथ निकुम्भस्तु केशवं रणदुर्जयम् ।
अर्जुनेन स्थितं सार्धं यज्ञवाटाविदूरतः ॥2-85-24
स नादं सुमहान्कृत्वा पक्षिराजमताडयत् ।
परिघेण सुघोरेण बलं सत्यकमेव च ॥2-85-25
नारायणं चार्जुनं च भीमं चाथ युधिष्ठिरम् ।
यमौ च वासुदेवं च साम्बं कामं च विर्यवान् ॥2-85-26
युयुधे मायया  दैत्यः शीघ्रकारी च भारत ।
न चैनं ददृशुः सर्वे सर्वशस्त्रविशारदाः ॥2-85-27
यदा तु नैवापश्यंस्तं तदा बिल्वोदकेश्वरम् ।
दध्यौ देवं हृषीकेशः प्रमथानां गणेश्वरम् ॥2-85-28
ततस्ते ददृशुः सर्वे प्रभावादतितेजसः ।
बिल्वोदकेश्वरस्याशु निकुम्भं मायिनां वरम् ॥2-85-29
कैलासशिखराकारं ग्रसन्तमिव धिष्ठितम् ।
आह्वयन्तं रणे कृष्णं वैरिणं ज्ञातिनाशनम् ॥2-85-30
सज्जगाण्डीवमेवाथ पार्थस्तस्य रथेषुभिः ।
परिघं चैव गात्रेषु विव्याधैनमथासकृत् ॥2-85-31
ते बानास्तस्य गात्रेषु परिघे च जनाधिप ।
भग्नाः शिलाशिताः सर्वे निपेतुः कुञ्चिता क्षितौ ॥2-85-32
विफलानस्त्रयुक्तांस्तान्दॄष्ट्वा बाणान्धनंजयः ।
पप्रच्छ केशवं वीरः किमेतदिति भारत ॥2-85-33
पर्वतानपि भिन्दन्ति मम वज्रोपमाः शराः ।
किमिदं देवकीपुत्र विस्मयोऽत्र महान्मम ॥2-85-34
तमुवाच ततः कृष्णः प्रहसन्निव भारत ।
महद्भूतं निकुम्भोऽयं कौन्तेय शृणु विस्तरात् ॥2-85-35
पुरा गत्वोत्तरकुरूंस्तपश्चक्रे महासुरः ।
शतं वर्षसहस्राणां देवशत्रुर्दुरासदः ॥2-85-36
अथैनं छन्दयामास वरेण भगवान्हरः ।
स वव्रे त्रीणि रूपाणि न वध्यानि सुरासुरैः ॥2-85-37
तमुवाच महादेवो भगवान्वृषभध्वजः ।
मम वा ब्राह्मणानां वा विष्णोर्वा प्रियमाचरन् ॥2-85-38
भविष्यसि हरेर्वध्यो न त्वन्यस्य महासुर ।
ब्रह्मण्योऽहं च विष्णुश्च विप्राणां परमा गतिः ॥2-85-39
स एव सर्वशस्त्राणामवध्यः पाण्डुनन्दन ।
त्रिदेहोऽतिप्रमाथी च वरमत्तश्च दानवः ॥2-85-40
भानुमत्यापहरणे देहोऽस्यैको हतो मया ।
अवध्यं षट्पुरं देहमिदमस्य दुरात्मनः ॥2-85-41
दितिं शुश्रूषति त्वेको देहोऽस्य तपसान्वितः ।
अन्यस्तु देहो घोरोऽस्य येनावसति षट्पुरम् ॥2-85-42 
एतत्तु सर्वमाख्यातं निकुम्भचरितं मया ।
त्वरयास्य वधे वीर कथा पश्चाद्भविष्यति ॥2-85-43
तयोः कथयतोरेवं कृष्णयोरसुरस्तदा ।
गुहां शट्पुरसंज्ञां तां विवेश रणदुर्जयः ॥2-85-44
अन्विष्य तस्य भगवान्विवेश मधुसूदनः ।
ताम् षट्पुरगुहां घोरां दुर्धर्षां कुरुनन्दन ॥2-85-45
चन्द्रसूर्यप्रभाहीनां ज्वलन्तीं स्वेन तेजसा ।
सुखदुःखोष्णशीतानि प्रयच्छन्तीं यथेप्सितम् ॥2-85-46
तत्र प्रविश्य भगवानपश्यत जनाधिपान् ।
युयुधे सह घोरेण निकुम्भेन जनाधिप ॥2-85-47
कृष्णस्यानुप्रविष्टास्तु बलाद्या यादवास्तदा ।
प्रविष्टाश्च  तथा सर्वे पाण्दवास्ते महात्मनः ॥2-85-48
समेतास्तु प्रविष्टास्ते कॄष्णस्यानुमतेन वै ।
युयुधे स तु कृष्णेन रौक्मिणेयः प्रचोदितः ।
अनयद्यादवान्सर्वान्यानयं बद्धवान्पुरा ॥ 2-85-49
ते मुक्ता रौक्मिणेयेन प्राप्ता यत्र जनार्दनः ।
प्रहृष्टमनसः सर्वे निकुम्भवधकाङ्क्षिणः ॥2-85-50 
राजानो वीर मुन्चेति पुनः कामं यथाब्रुवन् ।
मुमोच चाथ तान्वीरो रौक्मिणेयः प्रतापवान् ॥2-85-51
अधोमुखमुखाः सर्वे बद्धमौना नराधिपाः ।
लज्जयाभिप्लुता विरास्तस्थुर्नष्टश्रियस्तत्दा  ॥2-85-52
निकुम्भमपि गोविन्दः प्रयतन्तं जयं प्रति ।
योधयामास भगवान्घोरमात्मरिपुं हरिः ॥2-85-53
परिघेणाहतः कृष्णो निकुम्भेन भृशं विभो ।
गदया चापि कृष्णेन निकुम्भस्ताडितो भृशम् ॥2-85-54
तावुभौ प्रोहमापन्नौ सुप्रहारहतौ तदा ।
ततः प्रव्यथितान्दृष्ट्वा पाण्डवांश्चाथ यादवान् ॥2-85-55
जेपुर्मुनिगणास्तत्र कृष्णस्य हितकाम्यया । 
तुष्टुवुश्च महात्मानं वेदप्रोक्तैस्तथा स्तवैः ॥2-85-56
ततः प्रत्यागतप्राणो  भगवान्केशवस्तदा ।
दानवश्च पुनर्वीरावुद्यतौ समरं प्रति ॥2-85-57
वृषभाविव नर्दन्तौ गजाविव च भारत ।
शालावृकाविव क्रुद्धौ प्रहरन्तौ रणोत्कटौ ॥2-85-58
अथ  कृष्णं तदोवाच नृपं वागशरीरिणी ।
चक्रेण शमयस्वैनं देवब्राह्मणकण्टकम् ॥2-85-59
इति होवाच भगवान्देवो बिल्वोदकेश्वरः ।
धर्मं यशश्च विपुलं प्राप्नुहि त्वं महाबल ॥2-85-60
तथेत्युक्त्वा नमस्कृत्वा लोकनाथः सतां गतिः ।
सुदर्शनं मुमोचाथ चक्रं दैत्यकुलान्तकम् ॥2-85-61
तन्निकुम्भस्य चिच्छेद शिरः प्रवरकुण्डलम् ।
नारायणभुजोत्सृष्टं सूर्यमण्डलवर्चसम् ॥2-85-62
उत्पपात शिरस्तस्य भूमौ ज्वलितकुण्डलम् ।
मेघमत्तो गिरेः शृङ्गान्मयूर इव भूतले ॥2-85-63    
निकुम्भे निहते तस्मिन्देवो बिल्वोदकेश्वरः ।
तुतोष च नरव्याघ्र जगत्त्रासकरो विभुः ॥2-85-64
पपात पुष्पवृष्टिश्च शक्रसृष्टा नभस्तलात् ।
देवदुन्दुभयश्चैव प्रणेदुररिनाशने  ॥2-85-65
ननन्द च जगत्कृत्स्नं मुनयश्च विशेषतः ।
दैत्यकन्याश्च भगवान्यदुभ्यः शतशो ददौ ॥2-85-66 
क्षत्रियाणां च भगवान्सान्त्वयित्वा पुनः पुनः ।
रत्नानि च विचित्राणि वासांसि प्रवराणि च ॥2-85-67
रथानां वाजियुक्तानां शट्सहस्राणि केशवः ।
अददात्पाण्डवेभ्यश्च प्रीतात्मा गदपूर्वजः ॥2-85-68
तदेव चाथ प्रवरं षट्पुरं पुरवर्धनः ।
द्विजाय ब्रह्मदत्ताय ददौ तार्क्ष्यवरध्वजः ॥2-85-69
सत्रे संअप्ते च तदा शङ्खचक्रगदाधरः ।
विसर्जयित्वा तत्क्षत्रं पाण्डवांश्च महाबलः ॥2-85-70
बिल्वोदकेश्वरस्याथ समाजमकरोत्प्रभुः ।
मांसरूपसमाकीर्णं बह्वन्नं व्यञ्जनाकुलम् ॥2-85-71
नियुद्धकुशलान्मल्लान्देवो मल्लप्रियस्तदा ।  
योधयित्वा ददौ भूरि वित्तं वस्त्राणि चात्मवान् ॥2-85-72
मातापितृभ्यां सहितो यदुभिश्च महाबलः ।
अभिवाद्य ब्रह्मदत्तं ययौ द्वारवतीं पुरीम् ॥2-85-73
स विवेश पुरीं रम्यां हृष्टपुष्टजनाकुलाम् ।
पुष्पचित्रपथाम् वीरो वन्द्यमानो नरैः पथि ॥2-85-74
इमं यः षट्पुरवधं विजयं चक्रपाणिनः ।
शृणुयाद्वा पठेद्वापि युद्धे जयमवाप्नुयात् ॥2-85-75
aputro labhate putramadhano labhate dhanam |
व्याधितो मुच्यते रोगी बद्धश्चाप्यथ बन्धनात् ॥2-85-76
इदं पुंसवनम् प्रोक्तं गर्भादानं च भारत ।
श्राद्धेषु पठितं सम्यगक्षय्यकरणं स्मृतम् ॥2-85-77
   इदममरवरस्य भारते 
        प्रथितबलस्य जयं महात्मनः ।
   सततमिदं हि यः पठेन्नरः
        सुगतिमितो व्रजते गतज्वरः ॥2 85-78
   मणिकनकविचित्रपाणिपादो
        निरतिशयार्कगुणोरिहादिनाथः ।
   चतुरुदधिशयश्चतुर्विधात्मा 
        जयति जगत्पुरुषः सहस्रनामा ॥2-85-79

    इति श्रीमहाभ्रते खिलेषु हरिवंशे विष्णुपर्वणि
     षट्पुरवधो नाम पञ्चाशीतितमोऽध्यायः