##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 86 - Story of Andhakasura Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca December 13, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha षडशीतितमोऽध्यायः अन्धकवधः जनमेजय उवाच श्रुतोऽयं षट्पुरवधो रम्यो मुनिवरोत्तम । पुरोक्तमन्धकवधं वैशम्पायन कीर्तय ॥2-86-1 भानुमत्याश्च हरणं निकुम्भस्य वधम् तथा । प्रब्रूहि वदतां श्रेष्ट परं कौतूहलं हि मे ॥2-86-2 वैशम्पायन उवाच दितिर्हतेषु पुत्रेषु विष्णुना प्रभविष्णुना । तपसाऽऽराधयामास मारीचं कश्यपं पुरा ॥2-86-3 तपसा कालयुक्तेन तथा शुश्रूषया मुनेः । आनुकूल्येन च तथा माधुर्येण च भारत ॥2-86-4 परितुष्टः कश्यपस्तु तामुवाच तपोधनः । परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ॥2-86-5 दितिरुवाच हतपुत्रास्मि भगवन्देवैर्धर्मभृतां वर । अवध्यं पुत्रमिच्छामि देवैरमितविक्रमम् ॥2-86-6 कश्यप उवाच अवध्यस्ते सुतो देवि दाक्षायणि भवेदिति । देवानां संशयो नात्र कश्चित्कमललोचने ॥2-86-7 देवदेवमृते रुद्रं तस्य न प्रभवाम्यहम् । आत्मा ततस्ते पुत्रेण रक्षितव्यो हि सर्वथा ॥2-86-8 अन्वालभत तां देवीं कश्यपः सत्यवागथ । अङ्गुल्योदरदेशे तु सा पुत्रं सुषुवे ततः ॥2-86-9 सहस्रबाहुं कौरव्य सहस्रशिरसं तथा । द्विसहस्रेक्षणं चैव तावच्चरणमेव च ॥2-86-10 स व्रजत्यन्धवद्यस्मादनन्धोऽपि हि भारत । तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः ॥2-86-11 अवध्योऽस्मीति लोकान्स सर्वान्बाधति भारत । हरत्यपि च रत्नानि सर्वाण्यात्मबलाश्रयात् ॥2-86-12 वासयत्यात्मवीर्येण निगृह्याप्सरसां गणान् । स वेश्मन्यूर्जितोऽत्यर्थं सर्वलोकभयङ्करः ॥2-86-13 परदारापहरणं पररत्नविलोपनम् । चकार सततं मोहादन्धकः पापनिश्चयः ॥2-86-14 त्रैलोक्यविजयं कर्तुमुद्यतः स तु भारत । सहायैरसुरैः सार्धं बहुभिः सर्वधर्षिभिः ॥2-86-15 तच्छ्रुत्वा भगवाञ्छक्रः कश्यपं पितरं ब्रवीत् । अन्धकेनेदमारब्धमीदृशं मुनिसत्तम ॥2-86-16 आज्ञापय विभो कार्यमस्माकं समनन्तरम् । यवीयसः कथं नाम सोढव्यं स्यान्मुने मया ॥2-86-17 इष्टपुत्रे प्रहर्तव्यं कथं नाम मया विभो । इहात्रभवती कुर्यान्मन्युं मयि हते सुते ॥2-86-18 देवेन्द्रवचनं श्रुत्वा कश्यपोऽथाब्रवीन्मुनिः । वारयिष्यामि देवेन्द्र सर्वथा भद्रमस्तु ते ॥2-86-19 अन्धकं वारयामास दित्या सह तु कश्यपः । त्रैलोक्यविजयाद्वीरं कृच्छ्रकृच्छ्रेण भारत ॥2-86-20 वरितोऽपि स दुष्टात्मा बाधत्येव दिवौकसः । तैस्तैरुपायैर्दुष्टात्मा प्रमथ्य च तथामरान् ॥2-86-21 बभञ्ज कानने वृक्षानुद्यानानि च दुर्मतिः । उच्चैःश्रवःसुतानश्वान्बलादप्यानयद्दिवः ॥2-86-22 नागान्दिशागजसुतान्दिव्यानपि च भारत । बलाद्धरति देवानां पश्यतां वरदर्पितः ॥2-86-23 देवानाप्याययन्ते तु ये यज्ञैस्तपसा तथा । तेषां चकार विघ्नं स दुष्टात्मा देवकण्टकः ॥2-86-24 नेजुर्यज्ञैस्त्रयो वर्णास्तेपुश्च न तपांस्यपि । अन्धकस्य भयाद्राजन्यज्ञविघ्नानि कुर्वतः ॥2-86-25 तस्येच्छया वाति वायुरादित्यश्च तपत्युत । चन्द्रमा वा सनक्षत्रो दृश्यते नैव वा पुनः ॥2-86-26 न व्रजन्ति विमानानि विहायसि भयात्प्रभो । अन्धकस्यातिघोरस्य बलदृप्तस्य दुर्मतेः ॥2-86-27 निरोङ्कारवषट्कारं जगद्वीर तथाभवत् । अन्धकस्यातिघोरस्य भयात्कुरुकुलोद्वह ॥2-86-28 कुरूंस्तथोत्तरान्पापो द्रावयामास भारत । भद्राश्वान् केतुमालांश्च जम्बूद्वीपांस्तथैव च ॥2-86-29 मानयन्ति च तं देवा दानवाश्च दुरासदाः । भूतानि च तथान्यानि समर्थान्यपि सर्वथा ॥2-86-30 ऋषयो वध्यमानास्तु समेता ब्रह्मवादिनः । अचिन्तयन्नन्धकस्य वधम् धर्मभृतां वर ॥2-86-31 तेषां बृहस्पतिर्मध्ये धीमानिदमथाब्रवीत् । नास्य रुद्रादृते मृत्युर्विद्यते च कथञ्चन ॥2-86-32 तथा वरे दीयमाने कश्यपेनापि शब्दितः । नाहं रुद्रात्परित्रातुं शक्त इत्येव धीमतः ॥2-86-33 तमुपायं चिन्तयामः शर्वो येन सनातनः । जानीयात्सर्वभूतानि पीड्यमानानि शङ्करः ॥2-86-34 विदितार्थं हि भगवानवश्यं जगतः प्रभुः । अश्रुप्रमार्जनं देवः करिष्यति सतां गतिः ॥2-86-35 व्रतं हि देवदेवस्य भवस्य जगतो गुरोः । सन्तोऽसद्भ्यो रक्षितव्या ब्राह्मणास्तु विशेषतः ॥2-86-36 ते वयं नारदं सर्वे प्रयाम शरणं द्विजम् । उपायं वेत्स्यते तत्र वयस्यो हि भवस्य सः ॥2-86-37 बृहस्पतिवचः श्रुत्वा सर्वेऽप्यथ तपोधनाः । तावद्ददृशुराकाशे प्राप्तं देवर्षिसत्तमम् ॥2-86-38 पूजयित्वा यथान्यायं सत्कृत्य विधिवन्मुनिम् । देवा ऊचुः देवर्षे भगवन्साधो कैलासं व्रज सत्वरम् ॥2-86-39 विज्ञप्तुमर्हसे देवमन्धकस्य वधे हरम् । त्राणार्थं नारदं प्रोचुस्तांस्तथेति स चोक्तवान् ॥2-86-40 ऋषिष्वथ प्रयातेषु तत्कार्यं नारदो मुनिः । विचर्य मनसा विद्वानिति कार्यं स दृष्टवान् ॥2-86-41 स देवदेवं भगवान्द्रष्टुं मुनिरथाययौ । मन्दारवनमध्यस्थो यत्र नित्यो वृषध्वजः ॥2-86-42 स तत्र रजनीमेकामुषित्वा मुनिसत्तमः । मन्दाराणां वने रम्ये दयितः शूलपाणिनः ॥2-86-43 आजगाम पुनः स्वर्गं लब्ध्वानुज्ञां वृषध्वजात् । मन्दारपुष्पैः सुकृतां मालामाबध्य भारत ॥2-86-44 ग्रथितां सविशेषां तां सर्वगन्धोत्तमोत्तमाम् । सन्तानमाल्यदामं च तैरेव कुसुमैः कृतम् ॥2-86-45 तच्च कण्ठे समासज्य महागन्धं नराधिप । आययावन्धको यत्र दुरात्मा बलदर्पितः ॥2-86-46 अन्धकस्त्वथ तं दृष्ट्वा गन्धमाघ्राय चोत्तमम् । सन्तानकानां स्रङ्मालां महागन्धां महामुने ॥2-86-47 कुत्रायं पुष्पजातिर्वा कमनीया तपोधन । गन्धान्वर्णाञ्छुभांस्तान्हि भोः पुष्यति मुहुर्मुहुः । स्वर्गे सन्तानकुसुमान्यतिवर्तति सर्वथा ॥2-86-48 कः प्रभुस्तस्य वृक्षस्य शक्यं वाऽऽनयितुं मुने । आचक्ष्व यद्यनुग्राह्या वयं ते देवतातिथे ॥2-86-49 तमुवाच मुनिश्रेष्ठः प्रहसन्निव भारत । आदाय दक्षिणे हस्ते महतस्तपसो निधिः ॥2-86-50 मन्दरे पर्वतश्रेष्ठे वीर कामगमं वनम् । तत्र चैवंविधं पुष्पं भोः सृष्टिः शूलपाणिनः ॥2-86-51 न तु तत्र वनं कश्चिदच्छन्देन महात्मनः । प्रवेष्टुं लभते तद्धि रक्षन्ति प्रवरोत्तमाः ॥2-86-52 नानाप्रहरणा घोरा नानावेषा दुरासदाः । अवध्याः सर्वभूतानां महादेवाभिरक्षिताः ॥2-86-53 नित्यं प्रक्रीडते तत्र सोमः सप्रवरो हरः । मन्दारद्रुमखण्डेषु सर्वात्मा सर्वभावनः ॥2-86-54 तपोविशेषैराराध्य हरं त्रिभुवनेशवरम् । शक्यं मन्दारपुष्पाणि प्राप्तुं कश्यपवंशज ॥2-86-55 स्त्रीरत्नमणिरत्नानि यानि चान्यानि चाप्यथ । काङ्क्षितानि फलन्ति स्म ते द्रुमा हरवल्लभाः ॥2-86-56 न तत्र सूर्यः सोमोऽथ तपत्यतुलविक्रमः । स्वयंप्रभं तरुवनं तद्भ्यो दुःखविवर्जितम् ॥2-86-57 तत्र गन्धान्स्रवन्त्यन्ये नीराण्यन्ये महाद्रुमाः । वासांसि विविधान्यन्ये सुगन्धीनि महाबल ॥2-86-58 भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च । तरुभ्यः स्रवते तेभ्यो विविधं मनसेप्सितम् ॥2-86-59 पिपासा वा बुभुक्षा वा ग्लानिश्चिन्तापि वानघ । न मन्दारवने वीर भवतीत्युपधार्यताम् ॥2-86-60 न ते वर्णयितुं शक्या गुणा वर्षशतैरपि । गुणा ये तत्र वर्द्धन्ते स्वर्गाद्बहुगुणोत्तराः ॥2-86-61 अतीव हि जयेल्लोकान्समहेन्द्रान्न संशयः । एकाहमपि यस्तत्र वसेच्च दितिजोत्तम ॥2-86-62 स्वर्गस्यापि हि तत्स्वर्गं सुखानामपि तत्सुखम् । बभूव जगतः सर्वमिति मे धीयते मनः ॥2-86-63 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अन्धकवधे षडशीतितमोऽध्यायः