##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 87 - Shiva Slays Andhaka
Itranslated by K SRamachandran, ramachandran_ksr @ yahoo.ca
December 21, 2008
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
अथ सप्तशीतितमोऽध्ययः
महादेवेनान्धकवधः

वैशम्पायन उवाच 
अन्धको नारदवचः श्रुत्वा तत्त्वेन भारत ।
मन्दरं पर्वतं गन्तुं मनो दध्रे महासुरः ॥2-87-1
सोऽसुरान्सुमहातेजाः समानीय महाबलः ।
जगाम मन्दरं क्रुद्धो महादेवालयं तदा ॥2-87-2
तं महाभ्रप्रतिच्छन्नं महौषधिसमाकुलम् ।
नानासिद्धसमाकीर्णं महर्षिगणसेवितम् ॥2-87-3
चन्दनागरुवृक्षाढ्यं सरलद्रुमसङ्कुलम् ।
किन्नरोद्गीतरम्यं च बहुनागकुलाकुलम् ॥2-87-4
वातोद्धूतैर्वनैः फुल्लैर्नृत्यन्तमिव च क्वचित् ।
प्रस्रुतैर्धातुभिश्चित्रैर्विलिप्तमिव च क्वचित् ॥2-87-5  
पक्षिस्वनैः सुमधुरैर्नदन्तमिव च क्वचित् । 
हंसैः शुचिपदैः कीर्णं संपतद्भिरितस्ततः ॥2-87-6
महाबलैश्च महिषैश्चरद्भिर्दैत्यनाशनैः ।   
चन्द्रांशुविमलैः सिंहैर्भूषितं हेमसञ्चयम् ॥2-87-7
मृगराजसमाकीर्णं मृगवृन्दनिषेवितम् ।
स मन्दरं गिरिं प्राह रूपिणं बलदर्पितः ॥2-87-8
वेत्सि त्वं हि यथवध्यो वरदानादहं पितुः ।
मम चैव वशे सर्वं त्रैलोक्यं सचराचरम् ॥2-87-9
प्रतियोद्धुं न मां कश्चिदिच्छत्यपि गिरे भयात् ।
पारिजातवनं चास्ति तव सानौ महागिरे ।
सर्वकामप्रदैः पुषपैर्भूषितं रत्नमुत्तमम् ॥2-87-10
तदाचक्ष्वोपभोक्ष्यामि तद्वनं तव सानुजम् ।
किं करिष्यसि क्रुद्धस्त्वं मनो हि त्वरते मम ॥2-87-11
त्रातारं नानुपश्यामि मया खल्वर्दितस्य ते ।
इत्युक्तो मन्दरस्तेन तत्रैवान्तरधीयत ॥2-87-12
ततोऽन्धकोऽतिरुषितो वरदानेन दर्पितः ।
मुमोच नादं सुमहदिदं वचनमब्रवीत् ॥2-87-13
मया त्वं वै याच्यमानो यस्मान्न बहु मन्यसे ।  
अहं चूर्णीकरोमि त्वां बलं पर्वत पश्य मे ॥2-87-14
एवमुक्त्वा गिरेः शृङ्गमुत्पाट्य बहुयोजनम् ।
निष्पिपेष गिरेस्तस्य शृङ्गेश्वन्यत्र वीर्यवान् ॥2-87-15
स हतैरसुरैः सर्वैर्वरदानेन दर्पितः ।
तं प्रच्छन्ननदीजालं मन्यमानं महागिरिम् ॥2-87-16
विदित्वा भगवान्रुद्रश्चकारानुग्रहं गिरेः ।
सविशेषतरं वीरं मत्तद्विपमृगायुतम् ॥2-87-17
नदीजालैर्बहुतरैराचितं चित्रकाननम् ।
नभश्च्युतैः पुरा यद्वत्तद्वदेव विराजते ॥2-87-18
अथ देवप्रभावेण शृङ्गाण्युत्पाटितानि तु ।
क्षिप्तानि चासुरानेव घ्नन्ति वीराणि भारत ॥2-87-19
क्षिप्त्वा ये प्रपलायन्ते शृङ्गाणि तु महासुराः ।
शृञ्गैस्तैस्तैः स्म वध्यन्ति पर्वतस्य जनाधिप ॥2-87-20
ये स्वस्थास्त्वसुरास्तत्र तिष्ठन्ति गिरिसानुषु ।
शृङ्गैस्तेन स्म वध्यन्ते मन्दरस्य महागिरेः ॥2-87-21
ततोऽन्धकस्तदा दृष्ट्वा सेनां तां मर्दितां तथा ।
रुषितः सुमहानादं नर्दित्वैवं तदाब्रवीत् ॥2-87-22
आह्वये तं वनं यस्य युद्धार्थमुपतिष्ठतु ।
किं त्वयाचल युद्धेन हताः स्म च्छद्मना रणे ॥2-87-23
एवमुक्ते त्वन्धकेन वृषभेण महेश्वरः ।
संप्राप्तः शूलमुद्यम्य देवोऽन्धकजिघांसया ॥2-87-24
प्रमथानां गणैर्धीमान्वृतो वै बहुलोचनः ।
तथा भूतगणैश्चैव धीमान्भूतगणेश्वरः ॥2-87-25
प्रचकम्पे ततः कृत्स्नं त्रैलोक्यं रुषिते हरे ।
सिन्धवश्च प्रतिस्रोतमूहुः प्रज्वलितोदकाः ॥2-87-26
जग्मुर्दिशोऽग्निदाहाश्च सर्वे ते हरतेजसा । 
युयुधुश्च ग्रहाः सर्वे विपरीता जनाधिप ॥2-87-27
चेलुश्च गिरयस्तत्र काले कुरुकुलोद्वह ।
प्रववर्षाथ पर्जन्यः सधूमाङ्गारवृष्टयः ॥2-87-28
उष्णभाश्चन्द्रमाश्चासीत्सूर्यः शीतप्रभस्तथा ।
न ब्रह्म विविदुस्तत्र मुनयो ब्रह्मवादिनः ॥2-87-29
वडवाः सुषुवुर्गाश्च गवोऽश्वानपि चानघ ।
पेतुर्वृक्षाश्च मेदिन्यामच्छिन्ना भस्मसात्कृताः ॥2-87-30
बाधन्ते वृषभा गाश्च गावश्चारुरुहुर्वृषान् ।
राक्षसा यातुधानाश्च पिशाचाश्चापि सर्वशः ॥2-87-31
विपरीतं जगद्दृष्ट्वा महादेवस्ताथागतम् ।
मुमोच भगवाञ्छूलं प्रदीप्ताग्निसमप्रभम् ॥2-87-32
तत्पपात रहोत्सृष्टमन्धकोरसि दुर्द्धरम् ।
भस्मसाच्चाकरोद्रौद्रमन्धकं साधुकण्टकम् ॥2-87-33
ततो देवगणाः सर्वे मुनयश्च तपोधनाः । वदवाः
शङ्करं तुष्टुवुश्चैव जगच्छत्रौ निबर्हिते ॥2-87-34
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
त्रैलोक्यं निर्वृतं चासीन्नरेन्द्र विगतज्वरम् ॥2-87-35
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः ।
जेपुश्च ब्राह्मणा वेदानीजुश्च क्रतुभिस्तदा ॥2-87-36
ग्रहाः प्रकृतिमापेदुरूहुर्नद्यो यथा पुरा ।
न जज्वाल जले वह्निराशाः सर्वाः प्रसेदिरे ॥2-87-37
मन्दरः पर्वतश्रेष्ठः पुनरेव रराज ह ।
श्रिया परमया जुष्टः सर्वतेजःसमुच्छ्रयात् ॥2-87-38
रेमे सोमश्च भगवान्पारिजातवने हरः  |
सुप्रचारान्सुरान्कृत्वा शक्रादीन्धर्मतः प्रभुः ॥2-87-39

    इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
            अन्धकवधे सप्ताशीतितमोऽध्यायः