##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 87 - Shiva Slays Andhaka Itranslated by K SRamachandran, ramachandran_ksr @ yahoo.ca December 21, 2008 Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha सप्तशीतितमोऽध्ययः महादेवेनान्धकवधः वैशम्पायन उवाच अन्धको नारदवचः श्रुत्वा तत्त्वेन भारत । मन्दरं पर्वतं गन्तुं मनो दध्रे महासुरः ॥2-87-1 सोऽसुरान्सुमहातेजाः समानीय महाबलः । जगाम मन्दरं क्रुद्धो महादेवालयं तदा ॥2-87-2 तं महाभ्रप्रतिच्छन्नं महौषधिसमाकुलम् । नानासिद्धसमाकीर्णं महर्षिगणसेवितम् ॥2-87-3 चन्दनागरुवृक्षाढ्यं सरलद्रुमसङ्कुलम् । किन्नरोद्गीतरम्यं च बहुनागकुलाकुलम् ॥2-87-4 वातोद्धूतैर्वनैः फुल्लैर्नृत्यन्तमिव च क्वचित् । प्रस्रुतैर्धातुभिश्चित्रैर्विलिप्तमिव च क्वचित् ॥2-87-5 पक्षिस्वनैः सुमधुरैर्नदन्तमिव च क्वचित् । हंसैः शुचिपदैः कीर्णं संपतद्भिरितस्ततः ॥2-87-6 महाबलैश्च महिषैश्चरद्भिर्दैत्यनाशनैः । चन्द्रांशुविमलैः सिंहैर्भूषितं हेमसञ्चयम् ॥2-87-7 मृगराजसमाकीर्णं मृगवृन्दनिषेवितम् । स मन्दरं गिरिं प्राह रूपिणं बलदर्पितः ॥2-87-8 वेत्सि त्वं हि यथवध्यो वरदानादहं पितुः । मम चैव वशे सर्वं त्रैलोक्यं सचराचरम् ॥2-87-9 प्रतियोद्धुं न मां कश्चिदिच्छत्यपि गिरे भयात् । पारिजातवनं चास्ति तव सानौ महागिरे । सर्वकामप्रदैः पुषपैर्भूषितं रत्नमुत्तमम् ॥2-87-10 तदाचक्ष्वोपभोक्ष्यामि तद्वनं तव सानुजम् । किं करिष्यसि क्रुद्धस्त्वं मनो हि त्वरते मम ॥2-87-11 त्रातारं नानुपश्यामि मया खल्वर्दितस्य ते । इत्युक्तो मन्दरस्तेन तत्रैवान्तरधीयत ॥2-87-12 ततोऽन्धकोऽतिरुषितो वरदानेन दर्पितः । मुमोच नादं सुमहदिदं वचनमब्रवीत् ॥2-87-13 मया त्वं वै याच्यमानो यस्मान्न बहु मन्यसे । अहं चूर्णीकरोमि त्वां बलं पर्वत पश्य मे ॥2-87-14 एवमुक्त्वा गिरेः शृङ्गमुत्पाट्य बहुयोजनम् । निष्पिपेष गिरेस्तस्य शृङ्गेश्वन्यत्र वीर्यवान् ॥2-87-15 स हतैरसुरैः सर्वैर्वरदानेन दर्पितः । तं प्रच्छन्ननदीजालं मन्यमानं महागिरिम् ॥2-87-16 विदित्वा भगवान्रुद्रश्चकारानुग्रहं गिरेः । सविशेषतरं वीरं मत्तद्विपमृगायुतम् ॥2-87-17 नदीजालैर्बहुतरैराचितं चित्रकाननम् । नभश्च्युतैः पुरा यद्वत्तद्वदेव विराजते ॥2-87-18 अथ देवप्रभावेण शृङ्गाण्युत्पाटितानि तु । क्षिप्तानि चासुरानेव घ्नन्ति वीराणि भारत ॥2-87-19 क्षिप्त्वा ये प्रपलायन्ते शृङ्गाणि तु महासुराः । शृञ्गैस्तैस्तैः स्म वध्यन्ति पर्वतस्य जनाधिप ॥2-87-20 ये स्वस्थास्त्वसुरास्तत्र तिष्ठन्ति गिरिसानुषु । शृङ्गैस्तेन स्म वध्यन्ते मन्दरस्य महागिरेः ॥2-87-21 ततोऽन्धकस्तदा दृष्ट्वा सेनां तां मर्दितां तथा । रुषितः सुमहानादं नर्दित्वैवं तदाब्रवीत् ॥2-87-22 आह्वये तं वनं यस्य युद्धार्थमुपतिष्ठतु । किं त्वयाचल युद्धेन हताः स्म च्छद्मना रणे ॥2-87-23 एवमुक्ते त्वन्धकेन वृषभेण महेश्वरः । संप्राप्तः शूलमुद्यम्य देवोऽन्धकजिघांसया ॥2-87-24 प्रमथानां गणैर्धीमान्वृतो वै बहुलोचनः । तथा भूतगणैश्चैव धीमान्भूतगणेश्वरः ॥2-87-25 प्रचकम्पे ततः कृत्स्नं त्रैलोक्यं रुषिते हरे । सिन्धवश्च प्रतिस्रोतमूहुः प्रज्वलितोदकाः ॥2-87-26 जग्मुर्दिशोऽग्निदाहाश्च सर्वे ते हरतेजसा । युयुधुश्च ग्रहाः सर्वे विपरीता जनाधिप ॥2-87-27 चेलुश्च गिरयस्तत्र काले कुरुकुलोद्वह । प्रववर्षाथ पर्जन्यः सधूमाङ्गारवृष्टयः ॥2-87-28 उष्णभाश्चन्द्रमाश्चासीत्सूर्यः शीतप्रभस्तथा । न ब्रह्म विविदुस्तत्र मुनयो ब्रह्मवादिनः ॥2-87-29 वडवाः सुषुवुर्गाश्च गवोऽश्वानपि चानघ । पेतुर्वृक्षाश्च मेदिन्यामच्छिन्ना भस्मसात्कृताः ॥2-87-30 बाधन्ते वृषभा गाश्च गावश्चारुरुहुर्वृषान् । राक्षसा यातुधानाश्च पिशाचाश्चापि सर्वशः ॥2-87-31 विपरीतं जगद्दृष्ट्वा महादेवस्ताथागतम् । मुमोच भगवाञ्छूलं प्रदीप्ताग्निसमप्रभम् ॥2-87-32 तत्पपात रहोत्सृष्टमन्धकोरसि दुर्द्धरम् । भस्मसाच्चाकरोद्रौद्रमन्धकं साधुकण्टकम् ॥2-87-33 ततो देवगणाः सर्वे मुनयश्च तपोधनाः । वदवाः शङ्करं तुष्टुवुश्चैव जगच्छत्रौ निबर्हिते ॥2-87-34 देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह । त्रैलोक्यं निर्वृतं चासीन्नरेन्द्र विगतज्वरम् ॥2-87-35 प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः । जेपुश्च ब्राह्मणा वेदानीजुश्च क्रतुभिस्तदा ॥2-87-36 ग्रहाः प्रकृतिमापेदुरूहुर्नद्यो यथा पुरा । न जज्वाल जले वह्निराशाः सर्वाः प्रसेदिरे ॥2-87-37 मन्दरः पर्वतश्रेष्ठः पुनरेव रराज ह । श्रिया परमया जुष्टः सर्वतेजःसमुच्छ्रयात् ॥2-87-38 रेमे सोमश्च भगवान्पारिजातवने हरः । सुप्रचारान्सुरान्कृत्वा शक्रादीन्धर्मतः प्रभुः ॥2-87-39 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अन्धकवधे सप्ताशीतितमोऽध्यायः