##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 88 - Watersport Described Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, December 25, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- अथाष्टाशीतितमोऽध्यायः जलक्रीडावर्णनम् जनमेजय उवाच मुनेऽन्धकवधः श्राव्यः श्रुतोऽयम् खलु भो मया । शान्तिस्त्रयाणां लोकानां कृत्वा देवेन धीमता ॥2-88-1 निकुम्भस्य हतं देहं द्वितीयं चक्रपाणिना । यदर्थं च यथा चैव तद्भवान्वक्तुमर्हति ॥2-88-2 वैशम्पायन उवाच श्रद्दधानस्य राजेन्द्र वक्तव्यं भवतोऽनघ । चरितं लोकनाथस्य हरेरमिततेजसः ॥2-88-3 द्वारवत्यां निवसतो विष्णोरतुलतेजसः । समुद्रयात्रा संप्राप्ता तीर्थे पिण्डारके नृप ॥2-88-4 उग्रसेनो नरपतिर्वसुदेवश्च भारत । निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः ॥2-88-5 पृथग्बलः पृथग्धीमाँल्लोकनाथो जनार्दनः । गोष्ठ्याः पृथक्कुमाराणां नृदेवामिततेजसाम् ॥2-88-6 गणिकानां सहस्राणि निःसृतानि नराधिप । कुमारैः सह वार्ष्णेयै रूपवद्भिः स्वलङ्कृतैः ॥2-88-7 दैत्याधिवासं निर्जित्य यदुभिर्दृढविक्रमैः । वेश्या निवेशिता वीर द्वारवत्यां सहस्रशः ॥2-88-8 सामान्यास्ताः कुमाराणां क्रीडानार्यो महात्मनाम् । इच्छाभोग्या गुणैरेव राजन्या वेषयोषितः ॥2-88-9 स्थितिरेषा हि भैमानां कृता कृष्णेन धीमता । स्त्रीनिमित्तं भवेद्वैरं मा यदूनामिति प्रभो ॥2-88-10 रेवत्या चैकया सार्धं बलो रेमेऽनुकूलया । चक्रवाकानुरागेण यदुश्रेष्ठः प्रतापवान् ॥2-88-11 कादम्बरीपानकलो भूषितो वनमालया । चिक्रीड सागरजले रेवत्या सहितो बलः ॥2-88-12 षोडश स्त्रीसहस्राणि जले जलजलोचनः । रमयामास गोविन्दो विश्वरूपेण सर्वदृक् ॥2-88-13 अहमिष्टा मया सार्धं जले वसति केशवः । इति ता मेनिरे सर्वा रात्रौ नारायणस्त्रियः ॥2-88-14 सर्वाः सुरतचिह्नाङ्ग्यः सर्वाः सुरततर्पिताः । मानमूहुश्च ताः सर्वा गोविन्दे बहुमानजम् ॥2-88-15 अहमिष्टाहमिष्टेति स्निग्धे परिजने तदा । नारायणस्त्रियः सर्वा मुदा शश्लाघिरे शुभाः ॥2-88-16 करजद्विजचिह्नानि कुचाधरगतानि ताः । दृष्ट्वा दृष्ट्वा जहृषिरे दर्पणे कमलेक्षणाः ॥2-88-17 गोत्रमुद्दिश्य कृष्णस्य जगिरे कृष्णयोषितः । पिबन्त्य इव कृष्णस्य नयनैर्वदनाम्बुजम् ॥2-88-18 कृष्णार्पितमनोदृष्ट्यः कान्ता नारायणस्त्रियः । मनोहरतरा राजन्नभवन्नेकनिश्चयाः ॥2-88-19 एकार्पितमनोदृष्ट्यो नेर्ष्यां ताश्चक्रिरेऽङ्गनाः । नारायणेन देवेन तर्प्यमाणमनोरथाः ॥2-88-20 शिरांसि गर्वितान्यूहुः सर्वा निरवशेषतः । वाल्लभ्यं केशवमयं वहन्त्यश्चारुदर्शनाः ॥2-88-21 ताभिस्तु सह चिक्रीड सर्वाभिर्हरिरात्मवान् । विश्वरूपेण विधिना समुद्रे विमले जले ॥2-88-22 उवाह सर्वगन्धाढ्यं स्वच्छं वारि महोदधिः । तोयं विलवणं मृष्टं वासुदेवस्य शासनात् ॥2-88-23 गुल्फदघ्नं जानुदघ्नमूरुदघ्नमथापि वा । नार्यस्ताः स्तनदघ्नं वा जलं समभिकाङ्क्षितम् ॥2-88-24 सिषिचुः केशवं पत्न्यो धारा इव महोदधिम् । सिषेच ताश्च गोविन्दो मेघः फुल्ललता इव ॥2-88-25 अवलम्ब्य पराः कण्ठे हरिं हरिणलोचनाः । उपगूहस्व मां वीर पतामीत्यब्रुवन्स्त्रियः ॥2-88-26 काश्चित्काष्ठमयैस्तेरुः प्लवैः सर्वाङ्गशोभनाः । क्रौञ्चबर्हिणनागानामाकारसदृशैः स्त्रियः ॥2-88-27 मकराकृतिभिश्चान्या मीनाभैरपि चापराः । बहुरूपाकृतिधरैः पुप्लुवुश्चापराः स्त्रियः ॥2-88-28 स्तनकुम्भैस्तथा तेरुः कुम्भैरिव तथापराः । समुद्रसलिले रम्ये हर्षयन्त्यो जनार्दनम् ॥2-88-29 रराम सह रुक्मिण्या जले तस्मिन्मुदा युतः । येनैव कार्ययोगेन रमतेऽमरसत्तमः ॥2-88-30 तत्तदेव हि ताश्चक्रुर्मुदा नारायणस्त्रियः । तनुवस्त्रावृतास्तन्व्यो लीलयन्त्यस्तथापराः । चिक्रीडुर्वासुदेवस्य जले जलजलोचनाः ॥2-88-31 यस्या यस्यास्तु यो भावस्तां तां तेनैव केशवः । अनुप्रविश्य भावज्ञो निनायात्मवशं वशी ॥2-88-32 हृषीकेशोऽपि भगवान्हृषीकेशः सनातनः । बभूव देशकालेन कान्तावशगतः प्रभुः ॥2-88-33 कुलशीलसमोऽस्माकं योग्योऽयमिति मेनिरे । वंशरूपेण वर्तन्तमङ्गनास्ता जनार्दनम् ॥2-88-34 तदा दाक्षिण्ययुक्तं तं स्मितपूर्वाभिभाषिणम् । कृष्णं भार्याश्चकमिरे भक्त्या च बहु मेनिरे ॥2-88-35 पृथग्गोष्ठ्यः कुमाराणां प्रकाशं स्त्रीगणैः सह । अलंचक्रुर्जलम् वीराः सागरस्य गुणाकराः ॥2-88-36 गीतनृत्यविधिज्ञानां तासां स्त्रीणां जनेश्वर । tejasApyAhR^tAnAM ते दाक्षिण्यात्तस्थिरे वशे ॥2-88-37 शृण्वन्तश्चारुगीतानि तथा स्वभिनयान्यपि । तूर्याण्युत्तमनारीणां मुमुहुर्यदुपुङ्गवाः ॥2-88-38 पञ्चचूडां ततः कृष्णः कौबेर्यश्च वराप्सराः । माहेन्द्रीश्चानयामास विश्वरूपेण हेतुना ॥2-88-39 ताः प्रोवाचाप्रमेयात्मा सान्त्वयित्वा जगत्प्रभुः । उत्थापयित्वा प्रणताः कृताञ्जलिपुटास्तथा ॥2-88-40 कॄडायुवत्यो भैमानां प्रविशध्वमशङ्किताः । मत्प्रियार्थं वरारोहा रमयध्वं च यादवान् ॥2-88-41 दर्शयध्वं गुणान्सर्वान्नृत्यगीतै रहःसु च । तथाभिनययोगेषु वाद्येषु विविधेषु च ॥2-88-42 एवं कृते विधास्यामि श्रेयो वो मनसेप्सितम् । मच्छरीरसमा ह्येते सर्वे निरवशेषतः ॥2-88-43 शिरसाज्ञां तु ताः सर्वाः प्रतिगृह्य हरेस्तदा । कृडा युवत्यो विविशुर्भैमानामप्सरोवराः ॥2-88-44 ताभिः प्रहृष्टमात्राभिर्द्योतितः स महार्णवः । सौदामिनीभिर्नभसि घनवृन्दमिवानघ ॥2-88-45 ता जले स्थलवत्स्थित्वा जगुश्चाप्यथ वाहयन् । चक्रुश्चाभिनयं सम्यक्स्वर्गावास इवाङ्गनाः ॥2-88-46 गन्धैर्माल्यैश्च ता दिव्यैर्वस्त्रैश्चायतलोचनाः । हेलाभिर्हास्यभावैश्च जह्रुर्भैममनांसि ताः ॥2-88-47 कटाक्षैरिङ्गितैर्हास्यैः केलिरोषैः प्रसादितैः । मनोऽनुकूलैर्भैमानां समाजह्रुर्मनांसि ताः ॥2-88-48 उत्क्षिप्योत्क्षिप्य चाकाशं वातस्कन्धान्बहूंश्च तान् । मदिरावशगा भैमा मानयन्ति वराप्सराः ॥2-88-49 कृष्णोऽपि तेषां प्रीत्यर्थं विजह्रे वियति प्रभुः । सर्वैः षोडशभिः सार्धं स्त्रीसहस्रैर्मुदान्वितः ॥2-88-50 प्रभावज्ञास्तु ते वीराः कृष्णस्यामिततेजसः । न जग्मुर्विस्मयं भैमा गाम्भीर्यं परमास्थिताः ॥2-88-51 केचिद्रैवतकम् गत्वा पुनरायान्ति भारत । गृहान्यन्ये वनान्यन्ये काङ्क्षितान्यरिमर्दन ॥2-88-52 अपेयः पेयसलिलः सागरश्चाभवत्तदा । आज्ञया लोकनाथस्य विष्णोरतुलतेजसः ॥2-88-53 अधावन्स्थलवच्चापि जले जलजलोचनाः । गृह्य हस्ते तथा नार्यो युक्ता मज्जंस्तथापि च ॥2-88-54 भक्ष्यभोज्यानि पेयानि चोष्यं लेह्यं तथैव च । बहुप्रकारं मनसा ध्याते तेषां भवत्युत ॥2-88-55 अम्लानमाल्यधारिण्यस्ताः स्त्रियस्ताननिन्दितान् । रहःसु रमयाञ्चक्रुः स्वर्गे देवरतानुगाः ॥2-88-56 नौभिर्गृहप्रकाराभिश्चिक्रीडुरपराजिताः । स्नातानुलिप्तमुदिताः सायाह्नेऽन्धकवृष्णयः ॥2-88-57 आयताश्चतुरस्राश्च वृत्ताश्च स्वस्तिकास्तथा । प्रासादा नौषु कौरव्य विहिता विश्वकर्मणा ॥2-88-58 कैलासमन्दरच्छन्दा मेरुच्छन्दास्तथैव च । तथा नानावयश्छन्दास्तथेहामृगरूपिणः ॥2-88-59 वैडूर्यतोरणैश्चित्राश्चित्राभिर्मणिभक्तिभिः । मसारगल्वर्कमयैश्चित्रभक्तिशतैरपि ॥2-88-60 आक्रीड गरुडच्छन्दाश्चित्राः कनकरीतिभिः । क्रौञ्चच्छन्दाः शुकच्छन्दा गजच्छन्दास्तथापरे ॥2-88-61 कर्णधारैर्गृहीतास्ता नावः कार्तस्वरोज्ज्वलाः । सलिलं शोभयामासुः सागरस्य महोर्मिमत् ॥2-88-62 समुच्छ्रितः सितैः पोतैर्यानपात्रैस्तथैव च । नौभिश्च झिल्लिकाभिश्च शुशुभे वरुणालयः ॥2-88-63 पुराण्याकाशगानीव गन्धर्वाणामितस्ततः । बभ्रमुः सागरजले भैमयानानि सर्वतः ॥2-88-64 नन्दनच्छन्दयुक्तेषु यानपात्रेषु भारत । नन्दनप्रतिमं सर्वं विहितं विश्वकर्मणा ॥2-88-65 उद्यानानि सभावृक्षा दीर्घिकाः स्यन्दनानि च । निवेशितानि शिल्पानि तादृशान्येव सर्वथा ॥2-88-66 स्वर्गच्छन्देशु चान्येषु समासात्स्वर्गसन्निभाः । नारायणाज्ञया वीर विहिता विश्वकर्मणा ॥2-88-67 वनेषु रुरुवुर्हृद्यं मधुरं चैव पक्षिणः । मनोहरतरं चैव भैमानामतितेजसाम् ॥2-88-68 देवलोकोद्भवाः श्वेता विलेपुः कोकिलास्तत्दा । मधुराणि विचित्राणि यदूनां काङ्क्षितानि च ॥2-88-69 चन्द्रांशुसमरूपेषु हर्म्यपृष्ठेषु बर्हिणः । ननृतुर्मधुरारावाः शिखण्डिगणसंवृताः ॥2-88-70 पताका यानपात्राणां सर्वाः पक्षिगणायुताः । भ्रमरैरुपगीताश्च स्रग्दामासक्तवासिभिः ॥2-88-71 नारायणाज्ञया वृक्षापुष्पाणि मुमुचुर्भृशम् । ऋतवश्चारुरूपाणि विहायसि गतास्तथा ॥2-88-72 ववौ मनोहरो वातो रतिखेदहरः सुखः । रजोभिः सर्वपुष्पाणां पृक्तश्चन्दनशैत्यभृत् ॥2-88-73 शीतोष्णमिच्छतां तत्र बभूव वसुधापते । वासुदेवप्रसादेन भैमानां क्रीडतां तदा ॥2-88-74 न क्षुत्पिपासा न ग्लानिर्न चिन्ता शोक एव च । आविवेश तदा भैमान्प्रभावाच्चक्रपाणिनः ॥2-88-75 अप्रशान्तमहातूर्या गीतनृत्योपशोभिताः । बभूवुः सागरक्रीडा भैमानामतितेजसाम् ॥2-88-76 बहुयोजनविस्तीर्णं समुद्रं सलिलाशयम् । रुद्ध्वा चिक्रीडुरिंद्राभा भैमाः कॄष्णाभिरक्षिताः ॥2-88-77 परिच्छदस्यानुरूपं यानपात्रं महात्मनः । नारायणस्य देवस्य विहितं विश्वकर्मणा ॥2-88-78 रत्नानि यानि त्रैलोक्ये विशिष्टानि विशांपते । कृष्णस्य तानि सर्वाणि यानपात्रेऽतितेजसः ॥ 2-88-79 पृथक्पृथङ्निवासाश्च स्त्रीणां कृष्णस्य भारत । मणिवैडूर्यचित्रास्ताः कार्तस्वरविभूषिताः ॥2-88-80 सर्वर्तुकुसुमाकीर्णाः सर्वगन्धाधिवासिताः । यदुसिंहैः शुभैर्जुष्टाः शकुनैः स्वर्गवासिभिः ॥ 2-88-81 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि भानुमतीहरणे अष्टाशीतितमोऽध्यायः