##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 88 - Watersport Described
Itranslated by K S Ramachandran,  ramachandran_ksr @ yahoo.ca,
December 25, 2008##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
     अथाष्टाशीतितमोऽध्यायः
            जलक्रीडावर्णनम्

जनमेजय उवाच 
मुनेऽन्धकवधः श्राव्यः श्रुतोऽयम् खलु भो मया ।
शान्तिस्त्रयाणां लोकानां कृत्वा देवेन धीमता ॥2-88-1
निकुम्भस्य हतं देहं द्वितीयं चक्रपाणिना ।
यदर्थं च यथा चैव तद्भवान्वक्तुमर्हति ॥2-88-2 

वैशम्पायन उवाच 
श्रद्दधानस्य राजेन्द्र वक्तव्यं भवतोऽनघ ।
चरितं लोकनाथस्य हरेरमिततेजसः ॥2-88-3
द्वारवत्यां निवसतो विष्णोरतुलतेजसः ।
समुद्रयात्रा संप्राप्ता तीर्थे पिण्डारके नृप ॥2-88-4
उग्रसेनो नरपतिर्वसुदेवश्च भारत ।
निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः ॥2-88-5
पृथग्बलः पृथग्धीमाँल्लोकनाथो जनार्दनः ।
गोष्ठ्याः पृथक्कुमाराणां नृदेवामिततेजसाम् ॥2-88-6
गणिकानां सहस्राणि निःसृतानि नराधिप ।
कुमारैः सह वार्ष्णेयै रूपवद्भिः स्वलङ्कृतैः ॥2-88-7
दैत्याधिवासं निर्जित्य यदुभिर्दृढविक्रमैः ।
वेश्या निवेशिता वीर द्वारवत्यां सहस्रशः ॥2-88-8
सामान्यास्ताः कुमाराणां क्रीडानार्यो महात्मनाम् ।
इच्छाभोग्या गुणैरेव राजन्या वेषयोषितः ॥2-88-9
स्थितिरेषा हि भैमानां कृता कृष्णेन धीमता ।
स्त्रीनिमित्तं भवेद्वैरं मा यदूनामिति प्रभो ॥2-88-10
रेवत्या चैकया सार्धं बलो रेमेऽनुकूलया ।
चक्रवाकानुरागेण यदुश्रेष्ठः प्रतापवान् ॥2-88-11
कादम्बरीपानकलो भूषितो वनमालया ।
चिक्रीड सागरजले रेवत्या सहितो बलः ॥2-88-12
षोडश स्त्रीसहस्राणि जले जलजलोचनः ।
रमयामास गोविन्दो विश्वरूपेण सर्वदृक् ॥2-88-13
अहमिष्टा मया सार्धं जले वसति केशवः ।
इति ता मेनिरे सर्वा रात्रौ नारायणस्त्रियः ॥2-88-14
सर्वाः सुरतचिह्नाङ्ग्यः सर्वाः सुरततर्पिताः ।
मानमूहुश्च ताः सर्वा गोविन्दे बहुमानजम् ॥2-88-15
अहमिष्टाहमिष्टेति स्निग्धे परिजने तदा ।
नारायणस्त्रियः सर्वा मुदा शश्लाघिरे शुभाः ॥2-88-16
करजद्विजचिह्नानि कुचाधरगतानि ताः ।
दृष्ट्वा दृष्ट्वा जहृषिरे दर्पणे कमलेक्षणाः ॥2-88-17
गोत्रमुद्दिश्य कृष्णस्य जगिरे कृष्णयोषितः ।
पिबन्त्य इव कृष्णस्य नयनैर्वदनाम्बुजम् ॥2-88-18
कृष्णार्पितमनोदृष्ट्यः कान्ता नारायणस्त्रियः ।
मनोहरतरा राजन्नभवन्नेकनिश्चयाः ॥2-88-19
एकार्पितमनोदृष्ट्यो नेर्ष्यां ताश्चक्रिरेऽङ्गनाः ।
नारायणेन देवेन तर्प्यमाणमनोरथाः ॥2-88-20
शिरांसि गर्वितान्यूहुः सर्वा निरवशेषतः ।
वाल्लभ्यं केशवमयं वहन्त्यश्चारुदर्शनाः ॥2-88-21
ताभिस्तु सह चिक्रीड सर्वाभिर्हरिरात्मवान् ।
विश्वरूपेण विधिना समुद्रे विमले जले ॥2-88-22
उवाह सर्वगन्धाढ्यं स्वच्छं वारि महोदधिः ।
तोयं विलवणं मृष्टं वासुदेवस्य शासनात् ॥2-88-23
गुल्फदघ्नं जानुदघ्नमूरुदघ्नमथापि वा ।
नार्यस्ताः स्तनदघ्नं वा जलं समभिकाङ्क्षितम् ॥2-88-24
सिषिचुः केशवं पत्न्यो धारा इव महोदधिम् ।
सिषेच ताश्च गोविन्दो मेघः फुल्ललता इव ॥2-88-25 
अवलम्ब्य  पराः कण्ठे हरिं हरिणलोचनाः ।
उपगूहस्व मां वीर पतामीत्यब्रुवन्स्त्रियः ॥2-88-26
काश्चित्काष्ठमयैस्तेरुः प्लवैः सर्वाङ्गशोभनाः ।
क्रौञ्चबर्हिणनागानामाकारसदृशैः स्त्रियः ॥2-88-27
मकराकृतिभिश्चान्या मीनाभैरपि चापराः ।
बहुरूपाकृतिधरैः पुप्लुवुश्चापराः स्त्रियः ॥2-88-28
स्तनकुम्भैस्तथा तेरुः कुम्भैरिव तथापराः ।
समुद्रसलिले रम्ये हर्षयन्त्यो जनार्दनम् ॥2-88-29
रराम सह रुक्मिण्या जले तस्मिन्मुदा युतः ।
येनैव कार्ययोगेन रमतेऽमरसत्तमः ॥2-88-30
तत्तदेव हि ताश्चक्रुर्मुदा नारायणस्त्रियः ।
तनुवस्त्रावृतास्तन्व्यो लीलयन्त्यस्तथापराः ।
चिक्रीडुर्वासुदेवस्य जले जलजलोचनाः ॥2-88-31
यस्या यस्यास्तु यो भावस्तां तां तेनैव केशवः । 
अनुप्रविश्य भावज्ञो निनायात्मवशं वशी ॥2-88-32
हृषीकेशोऽपि भगवान्हृषीकेशः सनातनः ।
बभूव देशकालेन कान्तावशगतः प्रभुः ॥2-88-33
कुलशीलसमोऽस्माकं योग्योऽयमिति मेनिरे ।
वंशरूपेण वर्तन्तमङ्गनास्ता जनार्दनम् ॥2-88-34
तदा दाक्षिण्ययुक्तं तं स्मितपूर्वाभिभाषिणम् ।
कृष्णं भार्याश्चकमिरे भक्त्या च बहु मेनिरे ॥2-88-35
पृथग्गोष्ठ्यः कुमाराणां प्रकाशं स्त्रीगणैः सह ।
अलंचक्रुर्जलम् वीराः सागरस्य गुणाकराः  ॥2-88-36
गीतनृत्यविधिज्ञानां तासां स्त्रीणां जनेश्वर । 
tejasApyAhR^tAnAM ते दाक्षिण्यात्तस्थिरे वशे ॥2-88-37
शृण्वन्तश्चारुगीतानि तथा स्वभिनयान्यपि ।
तूर्याण्युत्तमनारीणां मुमुहुर्यदुपुङ्गवाः ॥2-88-38
पञ्चचूडां ततः कृष्णः कौबेर्यश्च वराप्सराः ।
माहेन्द्रीश्चानयामास विश्वरूपेण हेतुना ॥2-88-39 
ताः प्रोवाचाप्रमेयात्मा सान्त्वयित्वा जगत्प्रभुः ।
उत्थापयित्वा प्रणताः कृताञ्जलिपुटास्तथा ॥2-88-40
कॄडायुवत्यो भैमानां प्रविशध्वमशङ्किताः ।
मत्प्रियार्थं वरारोहा रमयध्वं च यादवान् ॥2-88-41
दर्शयध्वं गुणान्सर्वान्नृत्यगीतै रहःसु च ।
तथाभिनययोगेषु वाद्येषु विविधेषु च ॥2-88-42
एवं कृते विधास्यामि श्रेयो वो मनसेप्सितम् ।
मच्छरीरसमा ह्येते सर्वे निरवशेषतः ॥2-88-43
शिरसाज्ञां तु ताः सर्वाः  प्रतिगृह्य हरेस्तदा ।
कृडा युवत्यो विविशुर्भैमानामप्सरोवराः ॥2-88-44
ताभिः प्रहृष्टमात्राभिर्द्योतितः स महार्णवः ।
सौदामिनीभिर्नभसि घनवृन्दमिवानघ ॥2-88-45
ता जले स्थलवत्स्थित्वा जगुश्चाप्यथ वाहयन् ।
चक्रुश्चाभिनयं सम्यक्स्वर्गावास इवाङ्गनाः ॥2-88-46
गन्धैर्माल्यैश्च ता दिव्यैर्वस्त्रैश्चायतलोचनाः ।
हेलाभिर्हास्यभावैश्च जह्रुर्भैममनांसि ताः ॥2-88-47
कटाक्षैरिङ्गितैर्हास्यैः केलिरोषैः प्रसादितैः ।
मनोऽनुकूलैर्भैमानां समाजह्रुर्मनांसि ताः ॥2-88-48
उत्क्षिप्योत्क्षिप्य चाकाशं वातस्कन्धान्बहूंश्च तान् ।
मदिरावशगा भैमा मानयन्ति वराप्सराः ॥2-88-49
कृष्णोऽपि तेषां प्रीत्यर्थं विजह्रे वियति प्रभुः ।
सर्वैः षोडशभिः सार्धं स्त्रीसहस्रैर्मुदान्वितः ॥2-88-50
प्रभावज्ञास्तु ते वीराः कृष्णस्यामिततेजसः ।
न जग्मुर्विस्मयं भैमा गाम्भीर्यं परमास्थिताः ॥2-88-51
केचिद्रैवतकम् गत्वा पुनरायान्ति भारत ।
गृहान्यन्ये वनान्यन्ये काङ्क्षितान्यरिमर्दन ॥2-88-52
अपेयः पेयसलिलः सागरश्चाभवत्तदा ।
आज्ञया लोकनाथस्य विष्णोरतुलतेजसः ॥2-88-53
अधावन्स्थलवच्चापि जले जलजलोचनाः ।
गृह्य हस्ते तथा नार्यो युक्ता मज्जंस्तथापि च ॥2-88-54
भक्ष्यभोज्यानि पेयानि चोष्यं लेह्यं तथैव च ।
बहुप्रकारं मनसा ध्याते तेषां भवत्युत ॥2-88-55
अम्लानमाल्यधारिण्यस्ताः स्त्रियस्ताननिन्दितान् ।
रहःसु रमयाञ्चक्रुः स्वर्गे देवरतानुगाः ॥2-88-56
नौभिर्गृहप्रकाराभिश्चिक्रीडुरपराजिताः ।
स्नातानुलिप्तमुदिताः सायाह्नेऽन्धकवृष्णयः ॥2-88-57
आयताश्चतुरस्राश्च वृत्ताश्च स्वस्तिकास्तथा ।
प्रासादा नौषु कौरव्य विहिता विश्वकर्मणा ॥2-88-58
कैलासमन्दरच्छन्दा मेरुच्छन्दास्तथैव च ।
तथा नानावयश्छन्दास्तथेहामृगरूपिणः ॥2-88-59
वैडूर्यतोरणैश्चित्राश्चित्राभिर्मणिभक्तिभिः ।
मसारगल्वर्कमयैश्चित्रभक्तिशतैरपि ॥2-88-60
आक्रीड गरुडच्छन्दाश्चित्राः कनकरीतिभिः ।
क्रौञ्चच्छन्दाः शुकच्छन्दा गजच्छन्दास्तथापरे ॥2-88-61
कर्णधारैर्गृहीतास्ता नावः कार्तस्वरोज्ज्वलाः ।
सलिलं शोभयामासुः सागरस्य महोर्मिमत् ॥2-88-62
समुच्छ्रितः सितैः पोतैर्यानपात्रैस्तथैव च ।
नौभिश्च झिल्लिकाभिश्च शुशुभे वरुणालयः ॥2-88-63
पुराण्याकाशगानीव गन्धर्वाणामितस्ततः ।
बभ्रमुः सागरजले भैमयानानि सर्वतः ॥2-88-64
नन्दनच्छन्दयुक्तेषु यानपात्रेषु  भारत ।
नन्दनप्रतिमं सर्वं विहितं विश्वकर्मणा ॥2-88-65
उद्यानानि सभावृक्षा दीर्घिकाः स्यन्दनानि च ।
निवेशितानि शिल्पानि तादृशान्येव सर्वथा ॥2-88-66
स्वर्गच्छन्देशु चान्येषु समासात्स्वर्गसन्निभाः ।
नारायणाज्ञया वीर विहिता विश्वकर्मणा ॥2-88-67
वनेषु रुरुवुर्हृद्यं मधुरं चैव पक्षिणः ।
मनोहरतरं चैव भैमानामतितेजसाम् ॥2-88-68 
देवलोकोद्भवाः श्वेता विलेपुः कोकिलास्तत्दा ।
मधुराणि विचित्राणि यदूनां काङ्क्षितानि च ॥2-88-69
चन्द्रांशुसमरूपेषु हर्म्यपृष्ठेषु बर्हिणः ।
ननृतुर्मधुरारावाः शिखण्डिगणसंवृताः ॥2-88-70   
पताका यानपात्राणां सर्वाः पक्षिगणायुताः ।
भ्रमरैरुपगीताश्च स्रग्दामासक्तवासिभिः ॥2-88-71
नारायणाज्ञया वृक्षापुष्पाणि मुमुचुर्भृशम् ।
ऋतवश्चारुरूपाणि विहायसि गतास्तथा ॥2-88-72
ववौ मनोहरो वातो रतिखेदहरः सुखः ।
रजोभिः सर्वपुष्पाणां पृक्तश्चन्दनशैत्यभृत् ॥2-88-73
शीतोष्णमिच्छतां तत्र बभूव वसुधापते ।
वासुदेवप्रसादेन भैमानां क्रीडतां तदा ॥2-88-74
न क्षुत्पिपासा न ग्लानिर्न चिन्ता शोक एव च ।
आविवेश तदा भैमान्प्रभावाच्चक्रपाणिनः ॥2-88-75
अप्रशान्तमहातूर्या गीतनृत्योपशोभिताः ।
बभूवुः सागरक्रीडा भैमानामतितेजसाम् ॥2-88-76
बहुयोजनविस्तीर्णं समुद्रं सलिलाशयम् ।
रुद्ध्वा चिक्रीडुरिंद्राभा भैमाः कॄष्णाभिरक्षिताः ॥2-88-77
परिच्छदस्यानुरूपं यानपात्रं महात्मनः ।
नारायणस्य देवस्य विहितं विश्वकर्मणा ॥2-88-78
रत्नानि यानि त्रैलोक्ये विशिष्टानि विशांपते ।
कृष्णस्य तानि सर्वाणि यानपात्रेऽतितेजसः ॥ 2-88-79
पृथक्पृथङ्निवासाश्च स्त्रीणां कृष्णस्य भारत ।
मणिवैडूर्यचित्रास्ताः कार्तस्वरविभूषिताः ॥2-88-80
सर्वर्तुकुसुमाकीर्णाः सर्वगन्धाधिवासिताः ।
यदुसिंहैः शुभैर्जुष्टाः शकुनैः स्वर्गवासिभिः ॥ 2-88-81

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
     भानुमतीहरणे अष्टाशीतितमोऽध्यायः