#Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 89 - Chalika Sport
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca
January 3, 2009.##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
    अथ एकोननवतितमोऽध्यायः
             छालिक्यक्रीडा

वैशम्पायन उवाच 

रेमे बलश्चन्दनपङ्कदिग्धः 
    कादम्बरीपानकलः पृथुश्रीः ।
रक्तेक्षणो रेवतिमाश्रयित्वा 
    प्रलम्बबाहुः स्खलितः प्रपातः |2-89-1
नीलाम्बुदाभे वसने वसान-
    श्चन्द्रांशुगौरो मदिराविलाक्षः ।
रराज रामोऽम्बुदमध्यमेत्य 
    सम्पूर्नबिम्बो भगवानिवेन्दुः ॥2-89-2
वामैककर्णामलकुण्डलश्रीः
    स्मेरन्मनोज्ञाब्जकृतावतम्सः ।
तिर्यक्कटाक्षं प्रियया मुमोद 
    रामो मुखं चार्वभिवीक्ष्यमाणः ॥2-89-3
अथाज्ञया कंसनिकुम्भशत्रो-
    रुदाररूपोऽप्सरसां गणाः सः ।
द्रष्टुं मुदा रेवतिमाजगाम 
    वेलालयम् स्वर्गसमानमृद्ध्या ॥2-89-4
 तां रेवतीं चाप्यथ वापि रामं 
    सर्वा नमस्कृत्य वराङ्गयष्ट्यः ।
वाद्यानुरूपं ननृतुः सुगात्र्यः 
    समन्ततोऽन्या जगिरे च सम्यक् ॥2-89-5
चक्रुस्तथैवाभिनयेन लब्धं 
    यथावदेषां प्रियमर्थयुक्तम् ।
हृद्यानुकूलं च बलस्य तस्य
    तथाज्ञया रैवतराजपुत्र्याः ॥2-89-6     
चक्रुर्हसन्त्यश्च तथैव रासं
    तद्देशभाषाकृतिवेषयुक्ताः ।
सहस्ततालं ललितं सलीलं
    वराङ्गना मङ्गलसम्भृताङ्ग्यः ॥2-89-7
सङ्कर्षणाधोक्षजनन्दनानि
    सङ्कीर्तयन्त्योऽथ च मङ्गलानि ।
कंसप्रलम्बादिवधं च रम्यं 
    चाणूरघातं च तथैव रङ्गे ॥2-89-8
यशोदया च प्रथितम् यशोऽथ
    दामोदरत्वं च जनार्दनस्य ।
 वधं तथारिष्टकधेनुकाभ्यां
    व्रजे च वासम् शकुनीवधं च ॥2-89-9
तथा च भग्नौ यमलार्जुनौ तौ
    सृष्टिं वृकाणामपि वत्सयुक्ताम् ।
स कालियो नागपतिर्ह्रदे च 
    कृष्णेन दान्तश्च यथा दुरात्मा ॥2-89-10
शङ्खह्रदादुद्धरणं च  वीर 
    पद्मोत्पलानां मधुसूदनेन ।
गोवर्द्धनोऽर्थे च गवां धृतोऽभू-
    द्यथा च कृष्णेन जनार्दनेन ॥2-89-11
कुब्जां यथा गन्धकपीषिकां च 
    कुब्जत्वहीनां कृतवांश्च कृष्णः ।
अवामनं वामनकं च चक्रे 
    कृष्णो तथात्मानमजोऽप्यनिन्द्यः ॥2-89-12
सौभप्रमाथं च हलायुधत्वं
    वधं मुरस्याप्यथ देवशत्रोः ।
गन्धारकन्यावहने नृपाणां 
    रथे तथा योजनमूर्जितानाम् ॥ 2-89-13
ततः सुभद्राहरणे जयं च 
    युद्धे च बालाहकजम्बुमाले ।
रत्नप्रवेकं च युधजितैर्य-
    त्समाहृतं शक्रसमक्षमासीत् ॥2-89-14
एतानि चान्यानि च चारुरूपा
    जगुः स्त्रियः प्रीतिकराणि राजन् ।
सङ्कर्षणाधोक्षजहर्षणानि
    चित्राणि चानेककथाश्रयाणि ॥2-89-15
कादम्बरीपानमदोत्कटस्तु 
    बलः पृथुश्रीः स चुकूर्द रामः ।
सहस्ततालं मधुरं समं च 
   स भार्यया रेवतराजपुत्र्या ॥2-89-16
तं कूर्दमानं मधुसूदनश्च 
    दृष्ट्वा महात्मा च मुदान्वितोऽभूत् ।
चुकूर्द सत्यासहितो महात्मा 
    हर्षागमार्थं च बलस्य धीमान्  ॥2-89-17
समुद्रयात्रार्थमथागतश्च
    चुकूर्द पार्थो नरलोकवीरः ।
कृष्णेन सार्धं मुदितश्चुकूर्द
    सुभद्रया चैव वराङ्गयष्ट्या ॥2-89-18
गदश्च  धीमानथ सारणश्च 
    प्रद्युम्नसाम्बौ नृप सात्यकिश्च ।
सात्राजितीसूनुरुदारवीर्यः 
    सुचारुदेष्णश्च सुचारुरूपः ॥2-89-19
वीरौ कुमारौ निशठोल्मुकौ च 
    रामात्मजौ वीरतमौ चुकूर्दतुः ।
अक्रूरसेनापतिशङ्करश्च
    तथापरे भैमकुलप्रधानाः ॥2-89-20
तद्यानपात्रं ववृधे तदानीं
    कृष्णप्रभावेण जनेन्द्रपुत्र ।
आपूर्णमापूर्णमुदारकीर्ते 
    चुकूर्दयद्भिर्नृप भैममुख्यैः ॥ 2-89-21
तै राससक्तैरतिकूर्दमानै-
    र्यदुप्रवीरैरमरप्रकाशैः ।
हर्षान्वितं वीर जगत्तथाभू-
    च्छेमुश्च पापानि जनेन्द्रसूनो ॥2-89-22
देवोऽतिथिस्तत्र च नारदोऽथ 
    विप्रप्रियार्थं मुरकेशिशत्रोः ।
चुकूर्द मध्ये यदुसत्तमानां
    जटकलापागलितैकदेशः ॥2-89-23
रासप्रणेता मुनि राजपुत्र
    स एव तत्राभवदप्रमेयः ।
मध्ये च गत्वा च चुकूर्द भूयो 
    हेलाविकारैः सविडम्बिताङ्गैः ॥2-89-24
स सत्यभामामथ केशवं च 
    पार्थं सुभद्रां च बलं च देवम् ।
देवीं तथा रैवतराजपुत्रीं
    संदृश्य संदृश्य जहास धीमान् ॥2-89-25
ता हासयामास सुधैर्ययुक्ता-
    स्तैस्तैरुपायैः परिहासशीलः ।
चेष्टानुकारैर्हसितानुकारै-
    र्लीलानुकारैरपरैश्च धीमान् ॥2-89-26 
आभाषितां किञ्चिदिवोपलक्ष्य
    नादातिनादान्भगवान्मुमोच ।
हसन्विहासांश्च जहास हर्षा-
    द्धास्यागमे कृष्ण विनोदनार्थम् ॥2-89-27
कृष्णाज्ञया सातिशयानि तत्र 
    यथानुरूपाणि ददुर्युवत्यः ।
रत्नानि वस्त्राणि च रूपवन्ति 
    जगत्प्रधानानि नृदेवसूनोः ॥2-89-28
माल्यानि च स्वर्गसमुद्भवानि
    सन्तानदामान्यतिमुक्तकानि ।
सर्वर्तुकान्यप्यनयंस्तदानीं
    ददुर्हरेरिङ्गितकालतज्ज्ञाः ॥2-89-29
रासावसाने त्वथ गृह्य हस्ते 
    महामुनिं नारदमप्रमेयः ।
पपात कृष्णो भगवान्समुद्रे 
    सात्राजितीं चार्जुनमेव चाथ ॥2-89-30
उवाच चामेयपराक्रमोऽथ
    शैनेयमीषत्प्रहसन्पृथुश्रीः ।
द्विधा कृतास्मिन्पतताशु भूत्वा 
    कॄडाजले नौस्तु सहाङ्गनाभिः ॥2-89-31
सरेवतीकोऽस्तु बलोऽर्द्धनेता 
    पुत्रा मदीयाश्च सहार्द्धभैमाः ।
भैमार्द्धमेवाथ बलात्मजाश्च
    सत्पक्षिणः सन्तु समुद्रतोये ॥2-89-32
आज्ञापयामास ततः समुद्रं
    कृष्णः स्मितं प्राञ्जलिनं प्रतीतः ।
सुगन्धतोयो भव मृष्टतोय-
    स्तथा भव ग्राहविवर्जितश्च ॥2-89-33
दृश्या च ते रत्नविभूषिता तु 
    सा वेलिकाभूरथ पत्सुखा च ।
मनोऽनुकूलं च जनस्य तत्तत्
    प्रयच्छ विज्ञास्यसि मत्प्रभावात् ॥2-89-34
भवस्यपेयोऽप्यथ चेष्टपेयो
    जनस्य सर्वस्य मनोऽनुकूलः ।
वैडूर्यमुक्तामणिहेमचित्रा 
    भवन्तु मत्स्यास्त्वयि सौम्यरूपाः ॥2-89-35
बिभृस्व च त्वं कमलोत्पलानि
    सुगन्धसुस्पर्शरसक्षमाणि ।
षट्पादजुष्टानि मनोहराणि
    कीलालवर्णैश्च समन्वितानि ॥2-89-36
मैरेयमाध्वीकसुरासवानां
    कुम्भांश्च पूर्णान्स्थपयस्व तोये ।
जाम्बूनदं पाननिमित्तमेषां
    पात्रं पपुर्येषु ददस्व भैमाः ॥2-89-37
पुष्पोच्चयैर्वासितशीततोयो
    भवाप्रमत्तः खलु तोयराशे ।
यथा व्यलीकं न भवेद्यदूनां
    सस्त्रीजनानां कुरु तत्प्रयत्नम् ॥2-89-38
इतीदमुक्त्वा भगवान्समुद्रं
    ततः प्रचिक्रीड सहार्जुनेन ।
सिषेच पूर्वं नृप नारदं तु 
    सात्राजिती कृष्णमुखेङ्गितज्ञा ॥2-89-39
ततो मदावर्जितचारुदेहः
    पपात रामः सलिले सलीलम् ।
साकारमालम्ब्य करं करेण 
    मनोहरां रैवतराजपुत्रीं ॥2-89-40     
कृष्णात्मजा ये त्वथ भैममुख्या
    रामस्य पश्चात्पतिताः समुद्रे ।
विरागवस्त्राभरणाः प्रहृष्टाः
    क्रीडाभिरामा मदिराविलाक्षाः ॥2-89-41
शेषास्तु भैमा हरिमभ्युपेताः 
    क्रीडाभिरामा निशठोल्मुकाद्याः ।
विचित्रवस्त्राभरणाश्च मत्ताः
    सन्तानमाल्यावृतकण्ठदेशाः ॥2-89-42
वीर्योपपन्नाः कृतचारुचिह्ना
    विलिप्तगात्रा जलपात्रहस्ताः ।
गीतानि तद्वेषमनोहराणि
    स्वरोपपन्नान्यथ गायमानाः ॥2-89-43
ततः प्रचक्रुर्जलवादितानि
    नानास्वराणि प्रियवाद्यघोषाः ।
सहाप्सरोभिस्त्रिदिवालयाभिः
    कृष्णाज्ञया वेशवधूशतानि ॥2-89-44
आकाशगङ्गाजलवादनज्ञाः 
    सदा युवत्यो मदनैकचित्ताः ।
अवादयंस्ता जलदर्दुराश्च
    वाद्यानुरूपं जगिरे च हृष्टाः ॥2-89-45
कुशेशयाकोशविशालनेत्राः
    कुशेशयापीडविभूषिताश्च ।
कुशेशयानां रविबोधितानां
    जह्रुः श्रियं ताः सुरवारमुख्याः ॥2-89-46
स्त्रीवक्त्रचन्द्रैः सकलेन्दुकल्पै
    रराज राजञ्छतशः समुद्रः ।
यदृच्छया देवविधानतो वा
    नभो यथा चन्द्रसहस्रकीर्णम् ॥2-89-47
समुद्रमेघः स रराज राज~
 ञ्च्छतह्रदास्त्रीप्रभयाभिरामः ।
सौदामिनीभिन्न इवाम्बुनाथो 
    देदीप्यमानो नभसीव मेघः ॥2-89-48
नरायणश्चैव सनारदश्च 
    सिषेच पक्षे कृतचारुचिह्नः ।
बलं सपक्षं कृतचारुचिह्नं
    स चैव पक्षं मधुसूदनस्य ॥2-89-49
हस्तप्रमुक्तैर्जलयन्त्रकैश्च
    प्रहृष्टरूपाः सिषिचुस्तदानीम् ।
रागोद्धता वारुणिपानमत्ताः
    सङ्कर्षणाधोक्षजदेवपत्न्यः ॥2-89-50
आरक्तनेत्रा जलमुक्तिसक्ताः
    स्त्रीणां समक्षं पुरुषायमाणाः ।
ते नोपरेमुः सुचिरं च भैमा
    मानं वहन्तो मदनं मदं च ॥2-89-51
अतिप्रसङ्गं तु विचिन्त्य कृष्ण-
    स्तान्वारयामास रथाङ्गपाणिः ।
स्वयं निवृत्तो जलवाद्यशब्दैः
    सनारदः पार्थसहायवांश्च ॥2-89-52
कृष्णेङ्गितज्ञा जलयुद्धसङ्गा-
    द्भैमा निवृत्ता दृढमानिनोऽपि ।
नित्यं तथानन्दकराः प्रियाणां
    क्रियाश्च तेषां ननृतुः प्रतीताः ॥2-89-53
नृत्यावसाने भगवानुपेन्द्र-
    स्तत्याज धीमानथ तोयसङ्गान् ।
उत्तीर्य तोयादनुकूललेपं 
    जग्राह दत्त्वा मुनिसत्तमाय ॥2-89-54
उपेन्द्रमुत्तीर्णमथाशु दृष्ट्वा 
    भैमा हि ते तत्यजुरेव तोयम् ।
विविक्तगात्रास्त्वथ पानभूमिं
    कृष्णाज्ञया ते ययुरप्रमेयाः ॥2-89-55
यथानुपूर्व्या च यथावयश्च 
    यत्सन्नियोगाश्च तदोपविष्टाः ।
अन्नानि वीरा बुभुजुः प्रतीताः
    पपुश्च पेयानि यथानुकूलम् ॥2-89-56
मांसानि पक्वानि फलाम्लकानि
    चुक्रोत्तरेणाथ च दाडिमेन ।
निष्टप्तशूलाञ्छकलान्पशूंश्च 
    तत्रोपजह्रुः शुचयोऽथ सूदाः ॥2-89-57
सुस्विन्नशूल्यान्महिषांश्च बाला-
    ञ्छूल्यन्सुनिष्टप्तघृतावसिक्तान् ।
वृक्षाम्लसौवर्चलचुक्रपूर्णा-
    पौरोगवोक्त्या उपजह्रुरेषाम् ॥2-89-58
पौरोगवोक्त्या विधिना मृगाणां
    मांसानि सिद्धानि च पीवराणि ।
नानाप्रकाराण्युपजह्रुरेषां
    मृष्टानि पक्वानि च चुक्रचूतैः ॥2-89-59
पार्श्वानि चान्ये श्कलानि तत्र 
    ददुः पशूनां घृतमृक्षितानि ।
सामुद्रचूर्णैरवचूर्णितानि 
    चूर्णेन मृष्टेन समारिचेन ॥2-89-60    
समूलकैर्दाडिममातुलिङ्गैः
    पर्णासहिङ्ग्वार्द्रकभूस्तॄणैश्च ।
तदोपदंशैः सुमुखोत्तरैस्ते 
    पानानि हृष्टाः पपुरप्रमेयाः ॥2-89-61
कट्वाङ्कशूलैरपि पक्षिभिश्च 
    घृताम्लसौवर्चलतैलसिक्तैः ।
मैरेयमाध्वीकसुरासवांस्ते 
    पपुः प्रियाभिः परिवार्यमाणाः ॥2-89-62
श्वेतेन युक्ता नृप शोणितेन 
    भक्ष्यान्सुगन्धाँल्लवणान्वितांश्च ।
आर्द्रान्किलादान्घृतपूर्णकांश्च
    नानाप्रकारानपि खण्डखाद्यान् ॥2-89-63
अपानपाश्चोद्धवभोजमिश्राः
    शाकैश्च सूपैश्च बहुप्रकारैः ।
पेयैश्च दध्ना पयसा च वीराः
    स्वन्नानि राजन् बुभुजुः प्रहृष्टाः ॥2-89-64
तथारनालांश्च बहुप्रकारा-
    न्पपुः सुगन्धानपि पालवीषु ।
शृतं पयः शर्करया च युक्तं 
    फलप्रकारांश्च बहूंश्च खादन् ॥2-89-65
तृप्ताः प्रवृत्ताः पुनरेव वीरा-
 स्ते भैममुख्या वनितासहायाः ।
गीतानि रम्याणि जगुः प्रहृष्टाः 
    कान्ताभिनीतानि मनोहराणि ॥2-89-66
आज्ञापयामास ततः स तस्यां
    निशि प्रहृष्टो भगवानुपेन्द्रः ।
छालिक्यगेयम् बहुसन्निधानं 
    यदेव गान्धर्वमुदाहरन्ति ॥2-89-67
जग्राह वीणामथ नारदस्तु 
    षड्ग्रामरागादिसमाधियुक्ताम् ।
हल्लीसकं तु स्वयमेव कृष्णः
    सवंशघोषं नरदेव पार्थः ॥2-89-68
मृदङ्गवाद्यानपरांश्च वाद्या-
    न्वराप्सरस्ता जगृहुः प्रतीताः ।
आसारितान्ते च ततः प्रतीता 
    रम्भोत्थिता साभिनयार्थतज्ज्ञाः ॥2-89-69
तयाभिनीते वरगात्रयष्ट्या
    तुतोष रामश्च जनार्दनश्च ।
अथोर्वशी चारुविशालनेत्रा
    हेमा च राजन्नथ मिश्रकेशी ॥2-89-70
तिलोत्तमा चाप्यथ मेनका च  
    एतास्तथान्याश्च हरिप्रियार्थम् ।
जगुस्तथैवाभिनयं च चक्रु-
    रिष्टैश्च कामैर्मनसोऽनुकूलैः ॥2-89-71
ता वासुदेवेऽप्यनुरक्तचित्ताः
    स्वगीतनृत्याभिनयैरुदारैः ।
नरेन्द्रसूनो परितोषितेन
    ताम्बूलयोगाश्च वराप्सरोभिः ॥2-89-72
तदागताभिर्नृवराहृतास्तु
    कृष्णेप्सया मानमयास्तथैव ।
फलानि गन्धोत्तमवन्ति वीरा-
    श्छालिक्यगान्धर्वमथाहृतं च ॥ 2-89-73
कृष्णेच्छया च त्रिदिवान्नृदेव
    अनुग्रहार्थं भुवि मानुषाणाम् ।
स्थितं च रम्यं हरितेजसेव 
    प्रयोजयामास स रौक्मिणेयः ॥2-89-74
छालिक्यगान्धर्वमुदारबुद्धि-
    स्तेनैव ताम्बूलमथ प्रयुक्तम् ।
प्रयोजितं पञ्चभिरिन्द्रतुल्यै-
    श्छालिक्यमिष्टं सततं नराणाम् ॥2-89-75
शुभावहं वृद्धिकरं प्रशस्तं
    मङ्गल्यमेवाथ तथा यशस्यम् ।
पुण्यं च पुष्ट्यभ्युदयावहं च  
     नारायणस्येष्टमुदारकीर्तेः ॥2-89-76   
भरापहम् धर्मभरावहं च 
    दुःस्वप्ननाशं परिकीर्त्यमानम् ।
करोति पापं च तथा विहन्ति
    शृण्वन्सुरावासगतो नरेन्द्रः ॥2-89-77
छालिक्यगान्धर्वमुदारकीर्ति-
    र्मेने किलैकं दिवसं सहस्रम् ।
चतुर्युगानाम् नृप रेवतोऽथ 
    ततः प्रवृत्ता च कुमारजातिः ॥2-89-78
गान्धर्वजातिश्च तथापरापि 
    दीपाद्यथा  दीपशतानि राजन् ।
विवेद कृष्णश्च स नारदश्च 
    प्रद्युम्नमुख्यैर्नृप भैममुख्यैः ॥2-89-79
विज्ञानमेतद्धि परे यथाव-
    दुद्देशमात्राच्च  जनास्तु लोके ।
जानन्ति छालिक्यगुणोदयानां
    तोयं नदीनामथ वा समुद्रे ॥2-89-80
ज्ञातुं समर्थो हिमवान्गिरिर्वा
    फलाग्रतो वा गुणतोऽथ वापि ।
शक्यं न छालिक्यमृते तपोभिः
    स्थाने विधानान्यथ मूर्च्छनासु ॥2-89-81
षड्ग्रामरागेषु च तत्र कार्यं
    तस्यैकदेशावयवेन राजन् ।
लेशाभिधानां सुकुमारजातिं 
    निष्ठां सुदुःखेन नराः प्रयान्ति ॥2-89-82
छालिक्यगान्धर्वगुणोदयेषु
    ये देवगन्धर्वमहर्षिसङ्घाः ।
निष्ठां प्रयान्तीत्यवगच्छ बुद्ध्या
    छालिक्यमेवं मधुसूदनेन ॥2-89-83
भैमोत्तमानां नरदेव दत्तं
     लोकस्य चानुग्रहकाम्ययैव ।
गतं प्रतिष्ठाममरोपगेयं
    बाला युवानश्च तथैव वृद्धाः ॥2-89-84
क्रीडन्ति भैमाः प्रसवोत्सवेषु 
    पूर्वं तु बालाः समुदावहन्ति ।
वृद्धाश्च पश्चात्प्रतिमानयन्ति
    स्थानेषु नित्यं प्रतिमानयन्ति ॥2-89-85
मर्त्येषु मर्त्यान्यदवोऽतिवीराः
    स्ववंशधर्मं समनुस्मरन्तः ।
पुरातनं धर्मविधानतज्ज्ञाः
    प्रीतिः प्रमाणं न वयः प्रमाणम् ॥2-89-86
प्रीतिप्रमाणानि हि सौहृदाणि
    प्रीतिं पुरस्कृत्य हि ते दशार्हाः ।
वृष्ण्यन्धकाः पुत्रसुखा बभूवु-
    र्विसर्जिताः केशिविनाशनेन ॥2-89-87
स्वर्गं गताश्चाप्सरसां समूहाः
    कृत्वा प्रणामं मधुकंसशत्रोः ।
प्रहृष्टरूपस्य सुहृष्टरूपा 
    बभूव हृष्टः सुरलोकसङ्घः ॥2-89-88
इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि भानुमतीहरणे छालिक्यक्रीडावर्णने एकोन्नवतितमोऽध्यायः