#Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 89 - Chalika Sport Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 3, 2009.## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha एकोननवतितमोऽध्यायः छालिक्यक्रीडा वैशम्पायन उवाच रेमे बलश्चन्दनपङ्कदिग्धः कादम्बरीपानकलः पृथुश्रीः । रक्तेक्षणो रेवतिमाश्रयित्वा प्रलम्बबाहुः स्खलितः प्रपातः |2-89-1 नीलाम्बुदाभे वसने वसान- श्चन्द्रांशुगौरो मदिराविलाक्षः । रराज रामोऽम्बुदमध्यमेत्य सम्पूर्नबिम्बो भगवानिवेन्दुः ॥2-89-2 वामैककर्णामलकुण्डलश्रीः स्मेरन्मनोज्ञाब्जकृतावतम्सः । तिर्यक्कटाक्षं प्रियया मुमोद रामो मुखं चार्वभिवीक्ष्यमाणः ॥2-89-3 अथाज्ञया कंसनिकुम्भशत्रो- रुदाररूपोऽप्सरसां गणाः सः । द्रष्टुं मुदा रेवतिमाजगाम वेलालयम् स्वर्गसमानमृद्ध्या ॥2-89-4 तां रेवतीं चाप्यथ वापि रामं सर्वा नमस्कृत्य वराङ्गयष्ट्यः । वाद्यानुरूपं ननृतुः सुगात्र्यः समन्ततोऽन्या जगिरे च सम्यक् ॥2-89-5 चक्रुस्तथैवाभिनयेन लब्धं यथावदेषां प्रियमर्थयुक्तम् । हृद्यानुकूलं च बलस्य तस्य तथाज्ञया रैवतराजपुत्र्याः ॥2-89-6 चक्रुर्हसन्त्यश्च तथैव रासं तद्देशभाषाकृतिवेषयुक्ताः । सहस्ततालं ललितं सलीलं वराङ्गना मङ्गलसम्भृताङ्ग्यः ॥2-89-7 सङ्कर्षणाधोक्षजनन्दनानि सङ्कीर्तयन्त्योऽथ च मङ्गलानि । कंसप्रलम्बादिवधं च रम्यं चाणूरघातं च तथैव रङ्गे ॥2-89-8 यशोदया च प्रथितम् यशोऽथ दामोदरत्वं च जनार्दनस्य । वधं तथारिष्टकधेनुकाभ्यां व्रजे च वासम् शकुनीवधं च ॥2-89-9 तथा च भग्नौ यमलार्जुनौ तौ सृष्टिं वृकाणामपि वत्सयुक्ताम् । स कालियो नागपतिर्ह्रदे च कृष्णेन दान्तश्च यथा दुरात्मा ॥2-89-10 शङ्खह्रदादुद्धरणं च वीर पद्मोत्पलानां मधुसूदनेन । गोवर्द्धनोऽर्थे च गवां धृतोऽभू- द्यथा च कृष्णेन जनार्दनेन ॥2-89-11 कुब्जां यथा गन्धकपीषिकां च कुब्जत्वहीनां कृतवांश्च कृष्णः । अवामनं वामनकं च चक्रे कृष्णो तथात्मानमजोऽप्यनिन्द्यः ॥2-89-12 सौभप्रमाथं च हलायुधत्वं वधं मुरस्याप्यथ देवशत्रोः । गन्धारकन्यावहने नृपाणां रथे तथा योजनमूर्जितानाम् ॥ 2-89-13 ततः सुभद्राहरणे जयं च युद्धे च बालाहकजम्बुमाले । रत्नप्रवेकं च युधजितैर्य- त्समाहृतं शक्रसमक्षमासीत् ॥2-89-14 एतानि चान्यानि च चारुरूपा जगुः स्त्रियः प्रीतिकराणि राजन् । सङ्कर्षणाधोक्षजहर्षणानि चित्राणि चानेककथाश्रयाणि ॥2-89-15 कादम्बरीपानमदोत्कटस्तु बलः पृथुश्रीः स चुकूर्द रामः । सहस्ततालं मधुरं समं च स भार्यया रेवतराजपुत्र्या ॥2-89-16 तं कूर्दमानं मधुसूदनश्च दृष्ट्वा महात्मा च मुदान्वितोऽभूत् । चुकूर्द सत्यासहितो महात्मा हर्षागमार्थं च बलस्य धीमान् ॥2-89-17 समुद्रयात्रार्थमथागतश्च चुकूर्द पार्थो नरलोकवीरः । कृष्णेन सार्धं मुदितश्चुकूर्द सुभद्रया चैव वराङ्गयष्ट्या ॥2-89-18 गदश्च धीमानथ सारणश्च प्रद्युम्नसाम्बौ नृप सात्यकिश्च । सात्राजितीसूनुरुदारवीर्यः सुचारुदेष्णश्च सुचारुरूपः ॥2-89-19 वीरौ कुमारौ निशठोल्मुकौ च रामात्मजौ वीरतमौ चुकूर्दतुः । अक्रूरसेनापतिशङ्करश्च तथापरे भैमकुलप्रधानाः ॥2-89-20 तद्यानपात्रं ववृधे तदानीं कृष्णप्रभावेण जनेन्द्रपुत्र । आपूर्णमापूर्णमुदारकीर्ते चुकूर्दयद्भिर्नृप भैममुख्यैः ॥ 2-89-21 तै राससक्तैरतिकूर्दमानै- र्यदुप्रवीरैरमरप्रकाशैः । हर्षान्वितं वीर जगत्तथाभू- च्छेमुश्च पापानि जनेन्द्रसूनो ॥2-89-22 देवोऽतिथिस्तत्र च नारदोऽथ विप्रप्रियार्थं मुरकेशिशत्रोः । चुकूर्द मध्ये यदुसत्तमानां जटकलापागलितैकदेशः ॥2-89-23 रासप्रणेता मुनि राजपुत्र स एव तत्राभवदप्रमेयः । मध्ये च गत्वा च चुकूर्द भूयो हेलाविकारैः सविडम्बिताङ्गैः ॥2-89-24 स सत्यभामामथ केशवं च पार्थं सुभद्रां च बलं च देवम् । देवीं तथा रैवतराजपुत्रीं संदृश्य संदृश्य जहास धीमान् ॥2-89-25 ता हासयामास सुधैर्ययुक्ता- स्तैस्तैरुपायैः परिहासशीलः । चेष्टानुकारैर्हसितानुकारै- र्लीलानुकारैरपरैश्च धीमान् ॥2-89-26 आभाषितां किञ्चिदिवोपलक्ष्य नादातिनादान्भगवान्मुमोच । हसन्विहासांश्च जहास हर्षा- द्धास्यागमे कृष्ण विनोदनार्थम् ॥2-89-27 कृष्णाज्ञया सातिशयानि तत्र यथानुरूपाणि ददुर्युवत्यः । रत्नानि वस्त्राणि च रूपवन्ति जगत्प्रधानानि नृदेवसूनोः ॥2-89-28 माल्यानि च स्वर्गसमुद्भवानि सन्तानदामान्यतिमुक्तकानि । सर्वर्तुकान्यप्यनयंस्तदानीं ददुर्हरेरिङ्गितकालतज्ज्ञाः ॥2-89-29 रासावसाने त्वथ गृह्य हस्ते महामुनिं नारदमप्रमेयः । पपात कृष्णो भगवान्समुद्रे सात्राजितीं चार्जुनमेव चाथ ॥2-89-30 उवाच चामेयपराक्रमोऽथ शैनेयमीषत्प्रहसन्पृथुश्रीः । द्विधा कृतास्मिन्पतताशु भूत्वा कॄडाजले नौस्तु सहाङ्गनाभिः ॥2-89-31 सरेवतीकोऽस्तु बलोऽर्द्धनेता पुत्रा मदीयाश्च सहार्द्धभैमाः । भैमार्द्धमेवाथ बलात्मजाश्च सत्पक्षिणः सन्तु समुद्रतोये ॥2-89-32 आज्ञापयामास ततः समुद्रं कृष्णः स्मितं प्राञ्जलिनं प्रतीतः । सुगन्धतोयो भव मृष्टतोय- स्तथा भव ग्राहविवर्जितश्च ॥2-89-33 दृश्या च ते रत्नविभूषिता तु सा वेलिकाभूरथ पत्सुखा च । मनोऽनुकूलं च जनस्य तत्तत् प्रयच्छ विज्ञास्यसि मत्प्रभावात् ॥2-89-34 भवस्यपेयोऽप्यथ चेष्टपेयो जनस्य सर्वस्य मनोऽनुकूलः । वैडूर्यमुक्तामणिहेमचित्रा भवन्तु मत्स्यास्त्वयि सौम्यरूपाः ॥2-89-35 बिभृस्व च त्वं कमलोत्पलानि सुगन्धसुस्पर्शरसक्षमाणि । षट्पादजुष्टानि मनोहराणि कीलालवर्णैश्च समन्वितानि ॥2-89-36 मैरेयमाध्वीकसुरासवानां कुम्भांश्च पूर्णान्स्थपयस्व तोये । जाम्बूनदं पाननिमित्तमेषां पात्रं पपुर्येषु ददस्व भैमाः ॥2-89-37 पुष्पोच्चयैर्वासितशीततोयो भवाप्रमत्तः खलु तोयराशे । यथा व्यलीकं न भवेद्यदूनां सस्त्रीजनानां कुरु तत्प्रयत्नम् ॥2-89-38 इतीदमुक्त्वा भगवान्समुद्रं ततः प्रचिक्रीड सहार्जुनेन । सिषेच पूर्वं नृप नारदं तु सात्राजिती कृष्णमुखेङ्गितज्ञा ॥2-89-39 ततो मदावर्जितचारुदेहः पपात रामः सलिले सलीलम् । साकारमालम्ब्य करं करेण मनोहरां रैवतराजपुत्रीं ॥2-89-40 कृष्णात्मजा ये त्वथ भैममुख्या रामस्य पश्चात्पतिताः समुद्रे । विरागवस्त्राभरणाः प्रहृष्टाः क्रीडाभिरामा मदिराविलाक्षाः ॥2-89-41 शेषास्तु भैमा हरिमभ्युपेताः क्रीडाभिरामा निशठोल्मुकाद्याः । विचित्रवस्त्राभरणाश्च मत्ताः सन्तानमाल्यावृतकण्ठदेशाः ॥2-89-42 वीर्योपपन्नाः कृतचारुचिह्ना विलिप्तगात्रा जलपात्रहस्ताः । गीतानि तद्वेषमनोहराणि स्वरोपपन्नान्यथ गायमानाः ॥2-89-43 ततः प्रचक्रुर्जलवादितानि नानास्वराणि प्रियवाद्यघोषाः । सहाप्सरोभिस्त्रिदिवालयाभिः कृष्णाज्ञया वेशवधूशतानि ॥2-89-44 आकाशगङ्गाजलवादनज्ञाः सदा युवत्यो मदनैकचित्ताः । अवादयंस्ता जलदर्दुराश्च वाद्यानुरूपं जगिरे च हृष्टाः ॥2-89-45 कुशेशयाकोशविशालनेत्राः कुशेशयापीडविभूषिताश्च । कुशेशयानां रविबोधितानां जह्रुः श्रियं ताः सुरवारमुख्याः ॥2-89-46 स्त्रीवक्त्रचन्द्रैः सकलेन्दुकल्पै रराज राजञ्छतशः समुद्रः । यदृच्छया देवविधानतो वा नभो यथा चन्द्रसहस्रकीर्णम् ॥2-89-47 समुद्रमेघः स रराज राज~ ञ्च्छतह्रदास्त्रीप्रभयाभिरामः । सौदामिनीभिन्न इवाम्बुनाथो देदीप्यमानो नभसीव मेघः ॥2-89-48 नरायणश्चैव सनारदश्च सिषेच पक्षे कृतचारुचिह्नः । बलं सपक्षं कृतचारुचिह्नं स चैव पक्षं मधुसूदनस्य ॥2-89-49 हस्तप्रमुक्तैर्जलयन्त्रकैश्च प्रहृष्टरूपाः सिषिचुस्तदानीम् । रागोद्धता वारुणिपानमत्ताः सङ्कर्षणाधोक्षजदेवपत्न्यः ॥2-89-50 आरक्तनेत्रा जलमुक्तिसक्ताः स्त्रीणां समक्षं पुरुषायमाणाः । ते नोपरेमुः सुचिरं च भैमा मानं वहन्तो मदनं मदं च ॥2-89-51 अतिप्रसङ्गं तु विचिन्त्य कृष्ण- स्तान्वारयामास रथाङ्गपाणिः । स्वयं निवृत्तो जलवाद्यशब्दैः सनारदः पार्थसहायवांश्च ॥2-89-52 कृष्णेङ्गितज्ञा जलयुद्धसङ्गा- द्भैमा निवृत्ता दृढमानिनोऽपि । नित्यं तथानन्दकराः प्रियाणां क्रियाश्च तेषां ननृतुः प्रतीताः ॥2-89-53 नृत्यावसाने भगवानुपेन्द्र- स्तत्याज धीमानथ तोयसङ्गान् । उत्तीर्य तोयादनुकूललेपं जग्राह दत्त्वा मुनिसत्तमाय ॥2-89-54 उपेन्द्रमुत्तीर्णमथाशु दृष्ट्वा भैमा हि ते तत्यजुरेव तोयम् । विविक्तगात्रास्त्वथ पानभूमिं कृष्णाज्ञया ते ययुरप्रमेयाः ॥2-89-55 यथानुपूर्व्या च यथावयश्च यत्सन्नियोगाश्च तदोपविष्टाः । अन्नानि वीरा बुभुजुः प्रतीताः पपुश्च पेयानि यथानुकूलम् ॥2-89-56 मांसानि पक्वानि फलाम्लकानि चुक्रोत्तरेणाथ च दाडिमेन । निष्टप्तशूलाञ्छकलान्पशूंश्च तत्रोपजह्रुः शुचयोऽथ सूदाः ॥2-89-57 सुस्विन्नशूल्यान्महिषांश्च बाला- ञ्छूल्यन्सुनिष्टप्तघृतावसिक्तान् । वृक्षाम्लसौवर्चलचुक्रपूर्णा- पौरोगवोक्त्या उपजह्रुरेषाम् ॥2-89-58 पौरोगवोक्त्या विधिना मृगाणां मांसानि सिद्धानि च पीवराणि । नानाप्रकाराण्युपजह्रुरेषां मृष्टानि पक्वानि च चुक्रचूतैः ॥2-89-59 पार्श्वानि चान्ये श्कलानि तत्र ददुः पशूनां घृतमृक्षितानि । सामुद्रचूर्णैरवचूर्णितानि चूर्णेन मृष्टेन समारिचेन ॥2-89-60 समूलकैर्दाडिममातुलिङ्गैः पर्णासहिङ्ग्वार्द्रकभूस्तॄणैश्च । तदोपदंशैः सुमुखोत्तरैस्ते पानानि हृष्टाः पपुरप्रमेयाः ॥2-89-61 कट्वाङ्कशूलैरपि पक्षिभिश्च घृताम्लसौवर्चलतैलसिक्तैः । मैरेयमाध्वीकसुरासवांस्ते पपुः प्रियाभिः परिवार्यमाणाः ॥2-89-62 श्वेतेन युक्ता नृप शोणितेन भक्ष्यान्सुगन्धाँल्लवणान्वितांश्च । आर्द्रान्किलादान्घृतपूर्णकांश्च नानाप्रकारानपि खण्डखाद्यान् ॥2-89-63 अपानपाश्चोद्धवभोजमिश्राः शाकैश्च सूपैश्च बहुप्रकारैः । पेयैश्च दध्ना पयसा च वीराः स्वन्नानि राजन् बुभुजुः प्रहृष्टाः ॥2-89-64 तथारनालांश्च बहुप्रकारा- न्पपुः सुगन्धानपि पालवीषु । शृतं पयः शर्करया च युक्तं फलप्रकारांश्च बहूंश्च खादन् ॥2-89-65 तृप्ताः प्रवृत्ताः पुनरेव वीरा- स्ते भैममुख्या वनितासहायाः । गीतानि रम्याणि जगुः प्रहृष्टाः कान्ताभिनीतानि मनोहराणि ॥2-89-66 आज्ञापयामास ततः स तस्यां निशि प्रहृष्टो भगवानुपेन्द्रः । छालिक्यगेयम् बहुसन्निधानं यदेव गान्धर्वमुदाहरन्ति ॥2-89-67 जग्राह वीणामथ नारदस्तु षड्ग्रामरागादिसमाधियुक्ताम् । हल्लीसकं तु स्वयमेव कृष्णः सवंशघोषं नरदेव पार्थः ॥2-89-68 मृदङ्गवाद्यानपरांश्च वाद्या- न्वराप्सरस्ता जगृहुः प्रतीताः । आसारितान्ते च ततः प्रतीता रम्भोत्थिता साभिनयार्थतज्ज्ञाः ॥2-89-69 तयाभिनीते वरगात्रयष्ट्या तुतोष रामश्च जनार्दनश्च । अथोर्वशी चारुविशालनेत्रा हेमा च राजन्नथ मिश्रकेशी ॥2-89-70 तिलोत्तमा चाप्यथ मेनका च एतास्तथान्याश्च हरिप्रियार्थम् । जगुस्तथैवाभिनयं च चक्रु- रिष्टैश्च कामैर्मनसोऽनुकूलैः ॥2-89-71 ता वासुदेवेऽप्यनुरक्तचित्ताः स्वगीतनृत्याभिनयैरुदारैः । नरेन्द्रसूनो परितोषितेन ताम्बूलयोगाश्च वराप्सरोभिः ॥2-89-72 तदागताभिर्नृवराहृतास्तु कृष्णेप्सया मानमयास्तथैव । फलानि गन्धोत्तमवन्ति वीरा- श्छालिक्यगान्धर्वमथाहृतं च ॥ 2-89-73 कृष्णेच्छया च त्रिदिवान्नृदेव अनुग्रहार्थं भुवि मानुषाणाम् । स्थितं च रम्यं हरितेजसेव प्रयोजयामास स रौक्मिणेयः ॥2-89-74 छालिक्यगान्धर्वमुदारबुद्धि- स्तेनैव ताम्बूलमथ प्रयुक्तम् । प्रयोजितं पञ्चभिरिन्द्रतुल्यै- श्छालिक्यमिष्टं सततं नराणाम् ॥2-89-75 शुभावहं वृद्धिकरं प्रशस्तं मङ्गल्यमेवाथ तथा यशस्यम् । पुण्यं च पुष्ट्यभ्युदयावहं च नारायणस्येष्टमुदारकीर्तेः ॥2-89-76 भरापहम् धर्मभरावहं च दुःस्वप्ननाशं परिकीर्त्यमानम् । करोति पापं च तथा विहन्ति शृण्वन्सुरावासगतो नरेन्द्रः ॥2-89-77 छालिक्यगान्धर्वमुदारकीर्ति- र्मेने किलैकं दिवसं सहस्रम् । चतुर्युगानाम् नृप रेवतोऽथ ततः प्रवृत्ता च कुमारजातिः ॥2-89-78 गान्धर्वजातिश्च तथापरापि दीपाद्यथा दीपशतानि राजन् । विवेद कृष्णश्च स नारदश्च प्रद्युम्नमुख्यैर्नृप भैममुख्यैः ॥2-89-79 विज्ञानमेतद्धि परे यथाव- दुद्देशमात्राच्च जनास्तु लोके । जानन्ति छालिक्यगुणोदयानां तोयं नदीनामथ वा समुद्रे ॥2-89-80 ज्ञातुं समर्थो हिमवान्गिरिर्वा फलाग्रतो वा गुणतोऽथ वापि । शक्यं न छालिक्यमृते तपोभिः स्थाने विधानान्यथ मूर्च्छनासु ॥2-89-81 षड्ग्रामरागेषु च तत्र कार्यं तस्यैकदेशावयवेन राजन् । लेशाभिधानां सुकुमारजातिं निष्ठां सुदुःखेन नराः प्रयान्ति ॥2-89-82 छालिक्यगान्धर्वगुणोदयेषु ये देवगन्धर्वमहर्षिसङ्घाः । निष्ठां प्रयान्तीत्यवगच्छ बुद्ध्या छालिक्यमेवं मधुसूदनेन ॥2-89-83 भैमोत्तमानां नरदेव दत्तं लोकस्य चानुग्रहकाम्ययैव । गतं प्रतिष्ठाममरोपगेयं बाला युवानश्च तथैव वृद्धाः ॥2-89-84 क्रीडन्ति भैमाः प्रसवोत्सवेषु पूर्वं तु बालाः समुदावहन्ति । वृद्धाश्च पश्चात्प्रतिमानयन्ति स्थानेषु नित्यं प्रतिमानयन्ति ॥2-89-85 मर्त्येषु मर्त्यान्यदवोऽतिवीराः स्ववंशधर्मं समनुस्मरन्तः । पुरातनं धर्मविधानतज्ज्ञाः प्रीतिः प्रमाणं न वयः प्रमाणम् ॥2-89-86 प्रीतिप्रमाणानि हि सौहृदाणि प्रीतिं पुरस्कृत्य हि ते दशार्हाः । वृष्ण्यन्धकाः पुत्रसुखा बभूवु- र्विसर्जिताः केशिविनाशनेन ॥2-89-87 स्वर्गं गताश्चाप्सरसां समूहाः कृत्वा प्रणामं मधुकंसशत्रोः । प्रहृष्टरूपस्य सुहृष्टरूपा बभूव हृष्टः सुरलोकसङ्घः ॥2-89-88 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि भानुमतीहरणे छालिक्यक्रीडावर्णने एकोन्नवतितमोऽध्यायः