##Harivamsha Maha Puranam - ViShNu Parva - Chapter 8 - Attack by Wolves Itranslated and proofread by K S Rmachandran ramachandran_ksr@yahoo.ca, March 15, 2008## urther proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha अष्टमोऽध्यायः वृकवर्णनम् वैशंपायन उवाच एवम् तौ बाल्यमुत्तीर्णौ कृष्णसंकर्षणावुभौ । तस्मिन्नेव व्रजस्थाने सप्तवर्शौ बभूवतुः ॥2-8-1 नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ । बभूवतुर्वत्सपालौ काकपक्षधरावुभौ ॥2-8-2 पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ । शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ ॥2-8-3 मयूराङ्गदकर्णौ तु पल्लवापीडधारिणौ । वनमालाकुलोरस्कौ द्रुमपोताविवोद्गतौ ॥2-8-4 अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ । सशिक्यतुम्बकरकौ गोपवेणुप्रवादकौ ॥2-8-5 क्वचिद्वसन्तावन्योन्यं क्रीडमानौ क्वचित्क्वचित् । पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरेक्षणौ ॥2-8-6 एवं वत्सान्पालयन्तौ शोभयन्तौ महावनम् । चञ्चूर्यन्तौ रमन्तौ स्म किशोराविव चञ्चलौ ॥2-8-7 अथ दामोदरः श्रीमान्सङ्कर्षणमुवाच ह । आर्य नास्मिन्वने शक्यं गोपालैः सह क्रीडितुम् ॥2-8-8 अवगीतमिदम् सर्वमावाभ्यां भुक्तकाननम् । प्रक्षीणतृणकाष्ठम् च गोपैर्मथितपादपम् ॥2-8-9 घनीभूतानि यान्यासन्काननानि वनानि च । तान्याकाशनिकाशानि दृश्यन्तेऽद्य यथासुखम् ॥2-8-10 गोवाटेष्वपि ये वृक्षाः परिवृत्तार्गलेषु च । सर्वे गोष्ठाग्निषु गताः क्षयमक्षयवर्चसः ॥2-8-11 संनिकृष्टानि यान्यासन्काष्ठानि च तृणानि च । तानि दूरावकृष्टासु मार्गितव्यानि भूमिषु ॥2-8-12 अरण्यमिदमल्पोदमल्पकक्षं निराश्रयम् । अन्वेषितव्यविश्रामं दारुणं विरलद्रुमम् ॥2-8-13 अकर्मन्येषु वृक्षेषु स्थितविप्रं स्थितद्विजम् । संवासस्यास्य महतो जनेनोत्सादितद्रुमम् ॥2-8-14 निरानन्दं निरास्वादं निष्प्रयोजनमारुतम् । निर्विहङ्गमिदं शून्यं निर्व्यञ्जनमिवाशनम् ॥2-8-15 विक्रीयमाणैः काष्ठैश्च शाकैश्च वनसंभवैः । उच्छिन्नसञ्चयतृणैर्घोषोऽयं नगरायते ॥2-8-16 शैलानां भूषणं घोषो घोषाणां भूषणं वनम् । वनानां भूषणं गावस्ताश्चास्माकं परा गतिः ॥2-8-17 तस्मादन्यद्वनं यामः प्रत्यग्रयवसेन्धनम् । इच्छन्त्यनुपभुक्तानि गावो भोक्तुं तृणानि च ॥2-8-18 तस्माद्वनं नवतृणं गच्छन्तु धनिनो व्रजाः । न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा । प्रशस्ता वै व्रजा लोके यथा वै चक्रचारिणः ॥2-8-19 शकृन्मूत्रेषु तेष्वेव जातक्षाररसायनम् । न तृणं भुञ्जते गावो नापि तत्पयसे हितम् ॥2-8-20 स्थलीप्रायासु रथ्यासु नवासु वनराजिषु । चरावः सहितौ गोभिः क्षिप्रं संवाह्यतां व्रजः ॥2-8-21 श्रूयते हि वनं रम्यं पर्याप्तं तृणसंस्तरम् । नाम्ना वृन्दावनं नाम स्वादुवृक्षफलोदकम् ॥2-8-22 अझिल्लिकण्टकवनं सर्वैर्वनगुणैर्युतम् । कदम्बपादपप्रायं यमुनातीरसंश्रितम् ॥2-8-23 स्निग्धशीतानिलवनं सर्वर्तुनिलयं शुभम् । गोपीनां सुखसञ्चारं चारुचित्रवनान्तरम् ॥2-8-24 तत्र गोवर्धनो नाम नातिदूरे गिरिर्महान् । भ्राजते दीर्घशिखरो नन्दनस्येव मन्दरः ॥2-8-25 मध्ये चास्य महाशाखो न्यग्रोधो योजनोच्छ्रितः । भाण्डीरो नाम शुशुभे नीलमेघ इवाम्बरे ॥2-8-26 मध्येन चास्य कालिन्दी सीमन्तमिव कुर्वती । प्रयाता नन्दनस्येव नलिनी सरितां वरा ॥2-8-27 तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम् । कालिन्दीं च नदीं रम्यां द्रक्ष्यावश्चरतः सुखम् ॥2-8-28 तत्रायं कल्प्यतां घोषस्त्यज्यतां निर्गुणं वनम् । संत्रासयावो भद्रं ते किञ्चिदुत्पाद्य कारणम् ॥2-8-29 एवं कथयतस्तस्य वासुदेवस्य धिमतः । प्रादुर्बभूवुः शतशो रक्तमांसवसाशनाः ॥2-8-30 घोराश्चिन्तयतस्तस्य स्वतनूरुहजास्तदा । विनिष्पेतुर्भयकराः सर्वशः शतशो वृकाः ॥2-8-31 निष्पतन्ति स्म बहवो व्रजस्योत्सादनाय वै । वृकान्निष्पतितान्दृष्ट्वा गोषु वत्सेष्वथो नृषु ॥2-8-32 गोपीषु च यथाकामं व्रजे त्रासोऽभवन्महान् । ते वृकाः पञ्चबद्धाश्च दशबद्धास्तथ परे ॥2-8-33 त्रिंशद्विंशतिबद्धाश्च शतबद्धास्तथा परे । निश्चेरुस्तस्य गात्रेभ्यः श्रीवत्सकृतलक्षणाः ॥2-8-34 कृष्णस्य कृष्णवदना गोपानां भयवर्धनाः । भक्षयद्भिश्च तैर्वत्सांस्त्रासयद्भिश्च गोव्रजान् ॥2-8-35 निशि बालान्हरद्भिश्च वृकैरुत्साद्यते व्रजः । न वने शक्यते गन्तुं न गाश्च परिरक्षितुम् ॥2-8-36 न वनात्किञ्चिदाहर्तुं न च वा तरितुं नदीम् । त्रस्ता ह्युद्विग्नमनसोऽगतास्तस्मिन्वनेऽवसन् ॥2-8-37 एवं वृकैरुदीर्णैस्तु व्याघ्रतुल्यपराक्रमैः । व्रजो निष्पन्दचेष्टस्य एकस्थानचरः कृतः ॥2-8-38 इति श्रीमहभारते खिलेषु हरिवंशे विश्णुपर्वणि शिशुचर्यायां वृकदर्शनेऽष्टमोऽध्यायः