##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 90 - Abduction of Bhanumati and End of Nikumbha
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
January 4 ,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
                अथ नवतितमोऽध्यायः
     भानुमतीहरणम् निकुम्भवधश्च

वैशम्पायन उवाच 
तेषां क्रीडावसक्तानां यदूनां पुण्यकर्मणाम् ।
छिद्रमासाद्य दुर्बुद्धिर्देवशत्रुर्दुरासदः ॥2-90-1
कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ।
जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ॥2-90-2
अन्तर्हितो मोहयित्वा यदूनां प्रमदाजनम् ।
मायावी मायया राजन्पूर्ववैरमनुस्मरन् ॥2-90-3
भ्रातुर्हि वज्रनाभस्य तस्य कन्या प्रभावती ।
प्रद्युम्नेन हृता वीर वज्रनाभस्तथा हतः ॥2-90-4
भानोरेव तथारण्ये वसत्यवसरेणा हि ।
अस्वाधीने दुराधर्षे छिद्रज्ञो दानवाधमः ॥2-90-5  
कन्यापुरे महानादः सहसा समुपस्थितः ।
तस्यां ह्रियन्त्याम् कन्यायां रुदन्त्यां समितिञ्जयः ॥2-90-6
वसुदेवाहुकौ वीरौ दंशितौ निर्गतावुभौ ।
आर्तनादमुपश्रुत्य भानोः कन्यापुरे तदा ॥2-90-7
न दृष्टिगोचरौ तौ तु ददृशातेऽपकारिणम् ।
तथैव दंशितौ यातौ यत्र कृष्णो महाबलः ॥2-90-8
श्रुतार्थः स्वं विमानं तदारुरोह जनार्दनः ।
पार्थेन सहितस्तार्क्ष्यं नागशत्रुमरिन्दमः ॥2-90-9
रथी त्वमनुगच्छेति सन्दिश्य मकरध्वजम् ।
त्वरेति गरुडं वीरः सन्दिदेश च काश्यपम् ॥2-90-10
वज्रं नगरमायान्तं निकुम्भं रणदुर्जयम् ।
पार्थकृष्णौ महात्मानावासेदतुररिंदमौ ॥2-90-11
प्रद्युम्नश्च महातेजा मायिनां प्रवरो नृप ।
निकुम्भश्चाथ तान्दृष्ट्वा त्रिधाऽऽत्मानमथाकरोत् ॥2-90-12
तान्सर्वान्योधयामास निकुम्भः प्रहसन्निव ।
बहुकण्टकगुर्वीभिर्गदाभिरमरोपमः ॥2-90-13
सव्येनालम्ब्य हस्तेन कन्यां भानुमतीं नृपः ।
दक्षिणेनाथ हस्तेन गदया प्राहरत्पुनः ॥2-90-14
कन्यार्थं न च कृष्णो वा कामो वा nR^iipasattamaH |
निर्दयं प्रहरन्ति स्म निकुम्भे च महासुरे ॥2-90-15
समर्थास्ते महात्मानः शत्रुं हन्तुं दुरासदाः ।
निशश्वसुर्नरपते दयाभारावपीडिताः ॥2-90-16
श्रेष्ठो धनुष्मतां पार्थः सर्वथा कुशलो युधि ।
नागोष्ट्रविधिना दैत्यं शरपङ्क्त्या जघान ह ॥2-90-17
ते तु वैतस्तिकैर्बाणैर्विविधान्दानवान्युधि ।
न कन्यां कलया युक्त्या शिक्षया च महीपते ॥2-90-18  
ततः स कन्यया सार्धं तत्रैवान्तरधीयत ।
आसुरीमाश्रितो मायां न च तां वेत्ति कश्चन ॥2-90-19
तं कृष्णो रौक्मिणेयश्च पृष्ठतोऽनुययुस्तदा ।
हारितः शकुनो भूत्वा तस्थावथ महासुरः ॥2-90-20
तं बाणैः पुनरेवाथ वीरो भूयो धनञ्जयः ।
वैतस्तिकैर्मर्मभिद्भिः कन्यां रक्षन्नताडयत् ॥2-90-21
स इमां पृथिवीं कृत्स्नां सप्तद्वीपां महासुरः ।
बभ्रामानुगतश्चैव तैर्वीरैररिमर्दनः ॥2-90-22   
गोकर्णस्योपरिष्टात्तु पर्वतस्य महासुरः ।
पपात वेलां गङ्गायाः पुलिने सह कन्यया ॥2-90-23
न देवा नासुराश्चापि लङ्घयन्ति तपोधनाः ।
गोकर्णं तेजसा गुप्तं महादेवस्य भारत ॥2-90-24
एतदन्तरमासाद्य प्रद्युम्नः शीघ्रविक्रमः ।
कन्यां भानुमतीं भैमो जग्राह रणदुर्जयः ॥2-90-25
असुरः सोऽर्दितो राजन्कृष्णाभ्यां निशितैः शरैः ।
त्यक्त्वाथोत्तरगोकर्णं निकुम्भो दक्षिणां दिशम् ।
जगाम पृष्ठतो यातौ कृष्णौ तार्क्ष्यगतौ तदा ॥2-90-26
विवेश षट्पुरं चैव ज्ञातीनामालयं तदा ।
तत्र वीरौ गुहाद्वारि कृष्णौ रात्रौ तदोषतुः ॥2-90-27
रौक्मिणेयोऽपि कृष्णेन संदिष्टो द्वारकां पुरीम् ।
अनयद्भानुतनयां प्रहृष्टेनान्तरात्मना ॥2-90-28
नयित्वा चाययौ वीरः षट्पुरं दानवाकुलम् ।
ददर्श च गुहाद्वारि कृष्णौ भीमपराक्रमौ ॥2-90-29
ऊषतुर्द्वारमाक्रम्य षट्पुरस्य महाबलौ ।
kr^iShNau प्रद्युम्नसहितौ निकुम्भवधकाङ्क्षिणौ ॥2-90-30
ततोऽनन्तरमेतस्माद्बिलादतिबलस्तदा ।
निर्जगाम बली योद्धुं निकुम्भो भीमविक्रमः ॥2-90-31
तस्य निर्गच्छतस्तस्माद्बिलात्पार्थो विशांपते ।
रुरोध सर्वतो मार्गं शरैर्गाण्डीवनिःसृतैः ॥2-90-32
सोऽभिसृत्य गदां घोरामुद्यम्य बहुकण्टकाम् ।
शिरस्यताडयत्पार्थं निकुम्भो बलिनां वरः ॥2-90-33
अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ।
गदयाभिहते पार्थे रक्तं वमति मुह्यति ।
हसित्वा सोऽसुरो दृप्तो रौक्मिणेयमताडयत् ॥2-90-34
तं प्राङ्मुखमुखं वीरं मायावी मायिनां वरम् ।
अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ॥2-90-35
तथागतौ तु दृष्ट्वा तौ मुह्यमानौ सुताडितौ ।
अभिदुद्राव गोविन्दो निकुम्भं क्रोधमूर्छितः ॥2-90-36 
कौमोदकीं समुद्यम्य गदपूर्वोद्भवो गदाम् ।
तावन्योन्यं दुराधर्षौ गर्जन्तावभिपेततुः ॥2-90-37
ऐरावतगतः शक्रः सर्वैर्देवगणैः सह ।
ददर्श तन्महायुद्धं घोरं देवासुरं तदा ॥2-90-38
दृष्ट्वा देवान्हृषीकेशश्चित्रैर्युद्धैररिंदमः ।
इयेष दानवं हन्तुं देवानां हितकाम्यया ॥2-90-39
स मण्डलानि चित्राणि दर्शयामास केशवः ।
कौमोदकीं महाबाहुर्लालयन्युद्धकोविदः ॥2-90-40
तथैवासुरमुख्योऽपि गदां तां बहुकण्टकाम् ।
शिक्षया भ्रामयाणोऽथ मण्डलानि चचार ह ॥2-90-41
वृषभाविव गर्जन्तौ बृहन्ताविव कुञ्जरौ ।
इषितान्तरमासाद्य क्रुद्धौ शालावृकाविव ॥2-90-42
आजघान निकुम्भस्तु गदया गदपूर्वजम् ।
स्पष्टाष्टघंटया वीर नादं मुक्त्वातिदारुणम् ॥2-90-43
तत्कालमेव कृष्णोऽपि भ्रामयित्वा महागदाम् ।
निकुम्भमूर्धनि तदा पातयामास भारत ॥2-90-44
अवष्टभ्य मुहूर्तं तु हरिः कौमोदकीं गदां ।
तस्थौ जगद्गुरुर्धीमान्मुमोह पतितः क्षितौ ॥2-90-45
हाहाभूतं जगत्सर्वं तत्कालमभवत्तदा ।
तथागते वासुदेवे नरदेवमहात्मनि ॥2-90-46
आकाशगङ्गातोयेन शीतेन च सुगन्धिना ।
सिषेचामृतमिश्रेण कृष्णं देवेश्वरः स्वयम् ॥2-90-47
नूनमात्मेच्छया कृष्णस्तथा चक्रे सुरोत्तमः ।
को हि शक्तो महात्मानं युद्धे मोहयितुं हरिम् ॥2-90-48
कृष्णः प्रत्यागतप्राणश्चक्रमुद्यम्य भारत ।
प्रतीच्छेति दुरात्मानमुवाच रिपुनाशनः ॥2-90-49
निकुम्भोऽप्यतिमायावी उत्पपात दुरासदः ।
शरीरं तत्परित्यज्य न तु तं वेत्ति केशवः ॥2-90-50
मुमूर्षति मृतो वायमिति मत्वा जनार्दनः ।
ररक्ष स्मरमाणोऽथ वीरो वीरव्रतं  विभो ॥2-90-51
अथ प्रद्युम्नकौन्तेयावागतौ लब्धचेतनौ ।
स्थितौ नारायणाभ्याशे निकुम्भवधनिश्चितौ ॥2-90-52
प्रद्युम्नोऽप्यथ मायावी विदितः कृष्णमब्रवीत् ।
निकुम्भस्तात नास्त्यत्र गतः क्वापि सुदुर्मतिः ॥2-90-53
प्रद्य्म्नेनैवमुक्ते तु तन्ननाश कलेवरम् ।
प्रजहासाथ भगवानर्जुनेन सह प्रभुः ॥2-90-54
तदायुतसहस्राणि निकुम्भानां जनाधिप ।
ददृशुस्ते  ततो वीराः क्षितौ दिवि च सर्वतः ॥2-90-55
सहस्राण्येव कृष्णं तु तथा पार्थमरिन्दम ।
रौक्मिणेयं तथा वीरं तदद्भुतमिवाभवत् ॥2-90-56
पाण्डवस्य धनुः केचित्केचिदस्य महाशरान् ।
अन्येऽस्य जगृहुर्हस्तावन्ये पादौ महासुराः ॥2-90-57
एवं ग्रहाय तं वीरमगमंस्ते विहायसि ।
पार्थानामपि कोट्यस्तु गृहीतानां तदाभवन् ॥2-90-58
नान्तं ददर्श कृष्णश्च कार्ष्णिश्च रिपुनाशनौ ।
विच्छिद्य तौ शरैर्वीरौ निकुम्भं पार्थवर्जितौ ॥2-90-59
एकैकस्तु द्विधा च्छिन्नो द्वेधा भवति भारत ।
दिव्यज्ञानस्तदा कृष्णो भगवाननुदृष्टवान् ॥2-90-60
निकुम्भं तत्त्वतश्चापि ददर्श मधुसूदनः ।
स्रष्टारं सर्वमायानां हर्तारं फाल्गुनस्य च ॥2-90-61
स चक्रेन शिरस्तस्य चकर्तासुरसूदनः ।
पश्यतां सर्वभूतानां भूतभव्यभवो हरिः ॥2-90-62
स मुक्त्वा फाल्गुनं राजञ्छिन्ने शिरसि भारत ।
पपातासुरमुख्योऽथ च्छिन्नमूल इव द्रुमः ॥2-90-63
अथाकाशगतं पार्थं  पतमानं विहायसः ।
कृष्णवाक्येन  जग्राह कार्ष्णिर्वियति मानद ॥2-90-64
निकुम्भे पतिते भूमौ समाश्वास्य धनञ्जयम् ।
जगाम द्वारकां देवः पार्थकामसमन्वितः ॥2-90-65
समियाय दशार्होऽथ द्वारकां मुदितो विभुः ।
नारदं च महात्मानं ववन्दे यदुनन्दनः ॥2-90-66
nArado.tha महातेजा भानूम् यादवमब्रवीत् ।
भानो मा कार्षीर्मन्युं त्वं श्रूयतां भैमनन्दन ॥2-90-67
क्रीडन्त्या रैवतोद्याने दुर्वासाः कोपितोऽनया ।
स शशाप ततो रोषान्मुनिर्दुहितरम् तव ॥2-90-68
अतिदुर्ललितैः कन्या शत्रुहस्तं गमिष्यति ।
सुतार्थे ते मया सार्धं मुनिभिः स प्रसादितः ॥2-90-69
बालां व्रतवतीं कन्यामनागसमिमां मुने ।
शप्तवानसि धर्मज्ञ कथं धर्मभृतां वर ।
अनुग्रहं विधत्स्वाथ वयं विज्ञापयामहे ॥2-90-70
अस्माभिरेवमुक्तस्तु दुर्वासा भैमनन्दन ।
उवाचाधोमुखो भूत्वा मुहूर्तं कृपयान्वितः ॥2-90-71
यदवोचमहं वाक्यं तत्तथा न तदन्यथा ।
रिपुहस्तमवश्यं हि गमिष्यति न संशयः ॥2-90-72
अदूषितानुधर्मेण भर्तारमुपलप्स्यति ।
बहुपुत्रा बहुधना सुभगा च भविष्यति ॥2-90-73
सुगन्धगन्धा च सदा कुमारी च पुनः पुनः ।
न च शोकमिमं घोरं तन्वङ्गी धरयिष्यति ॥2-90-74
एवं भानुमती वीर सहदेवाय दीयताम् ।
श्रद्दधानः स शूरश्च धर्मशीलश्च पाण्डवः ॥2-90-75
ततो भानुमतीं भानुर्ददौ माद्रीसुताय वै ।
सहदेवाय धर्मात्मा नारदस्य वचः स्मरन् ॥2-90-76
आनीतः सहदेवश्च प्रेषितश्चक्रपाणिना ।
विवाहे च तदा वृत्ते सभार्यः स पुरीं गतः ॥2-90-77
इमं कृष्णस्य विजयं यः पठेच्छृणुयादथ ।
विजयं सर्वकृत्येषु श्रद्दधानो लभेन्नरः ॥2-90-78

    इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
             भानुमतीहरणे निकुम्भवधो नाम
                          नवतितमोऽध्यायः