##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 90 - Abduction of Bhanumati and End of Nikumbha Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 4 , 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha नवतितमोऽध्यायः भानुमतीहरणम् निकुम्भवधश्च वैशम्पायन उवाच तेषां क्रीडावसक्तानां यदूनां पुण्यकर्मणाम् । छिद्रमासाद्य दुर्बुद्धिर्देवशत्रुर्दुरासदः ॥2-90-1 कन्यां भानुमतीं नाम भानोर्दुहितरं नृप । जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ॥2-90-2 अन्तर्हितो मोहयित्वा यदूनां प्रमदाजनम् । मायावी मायया राजन्पूर्ववैरमनुस्मरन् ॥2-90-3 भ्रातुर्हि वज्रनाभस्य तस्य कन्या प्रभावती । प्रद्युम्नेन हृता वीर वज्रनाभस्तथा हतः ॥2-90-4 भानोरेव तथारण्ये वसत्यवसरेणा हि । अस्वाधीने दुराधर्षे छिद्रज्ञो दानवाधमः ॥2-90-5 कन्यापुरे महानादः सहसा समुपस्थितः । तस्यां ह्रियन्त्याम् कन्यायां रुदन्त्यां समितिञ्जयः ॥2-90-6 वसुदेवाहुकौ वीरौ दंशितौ निर्गतावुभौ । आर्तनादमुपश्रुत्य भानोः कन्यापुरे तदा ॥2-90-7 न दृष्टिगोचरौ तौ तु ददृशातेऽपकारिणम् । तथैव दंशितौ यातौ यत्र कृष्णो महाबलः ॥2-90-8 श्रुतार्थः स्वं विमानं तदारुरोह जनार्दनः । पार्थेन सहितस्तार्क्ष्यं नागशत्रुमरिन्दमः ॥2-90-9 रथी त्वमनुगच्छेति सन्दिश्य मकरध्वजम् । त्वरेति गरुडं वीरः सन्दिदेश च काश्यपम् ॥2-90-10 वज्रं नगरमायान्तं निकुम्भं रणदुर्जयम् । पार्थकृष्णौ महात्मानावासेदतुररिंदमौ ॥2-90-11 प्रद्युम्नश्च महातेजा मायिनां प्रवरो नृप । निकुम्भश्चाथ तान्दृष्ट्वा त्रिधाऽऽत्मानमथाकरोत् ॥2-90-12 तान्सर्वान्योधयामास निकुम्भः प्रहसन्निव । बहुकण्टकगुर्वीभिर्गदाभिरमरोपमः ॥2-90-13 सव्येनालम्ब्य हस्तेन कन्यां भानुमतीं नृपः । दक्षिणेनाथ हस्तेन गदया प्राहरत्पुनः ॥2-90-14 कन्यार्थं न च कृष्णो वा कामो वा nR^iipasattamaH | निर्दयं प्रहरन्ति स्म निकुम्भे च महासुरे ॥2-90-15 समर्थास्ते महात्मानः शत्रुं हन्तुं दुरासदाः । निशश्वसुर्नरपते दयाभारावपीडिताः ॥2-90-16 श्रेष्ठो धनुष्मतां पार्थः सर्वथा कुशलो युधि । नागोष्ट्रविधिना दैत्यं शरपङ्क्त्या जघान ह ॥2-90-17 ते तु वैतस्तिकैर्बाणैर्विविधान्दानवान्युधि । न कन्यां कलया युक्त्या शिक्षया च महीपते ॥2-90-18 ततः स कन्यया सार्धं तत्रैवान्तरधीयत । आसुरीमाश्रितो मायां न च तां वेत्ति कश्चन ॥2-90-19 तं कृष्णो रौक्मिणेयश्च पृष्ठतोऽनुययुस्तदा । हारितः शकुनो भूत्वा तस्थावथ महासुरः ॥2-90-20 तं बाणैः पुनरेवाथ वीरो भूयो धनञ्जयः । वैतस्तिकैर्मर्मभिद्भिः कन्यां रक्षन्नताडयत् ॥2-90-21 स इमां पृथिवीं कृत्स्नां सप्तद्वीपां महासुरः । बभ्रामानुगतश्चैव तैर्वीरैररिमर्दनः ॥2-90-22 गोकर्णस्योपरिष्टात्तु पर्वतस्य महासुरः । पपात वेलां गङ्गायाः पुलिने सह कन्यया ॥2-90-23 न देवा नासुराश्चापि लङ्घयन्ति तपोधनाः । गोकर्णं तेजसा गुप्तं महादेवस्य भारत ॥2-90-24 एतदन्तरमासाद्य प्रद्युम्नः शीघ्रविक्रमः । कन्यां भानुमतीं भैमो जग्राह रणदुर्जयः ॥2-90-25 असुरः सोऽर्दितो राजन्कृष्णाभ्यां निशितैः शरैः । त्यक्त्वाथोत्तरगोकर्णं निकुम्भो दक्षिणां दिशम् । जगाम पृष्ठतो यातौ कृष्णौ तार्क्ष्यगतौ तदा ॥2-90-26 विवेश षट्पुरं चैव ज्ञातीनामालयं तदा । तत्र वीरौ गुहाद्वारि कृष्णौ रात्रौ तदोषतुः ॥2-90-27 रौक्मिणेयोऽपि कृष्णेन संदिष्टो द्वारकां पुरीम् । अनयद्भानुतनयां प्रहृष्टेनान्तरात्मना ॥2-90-28 नयित्वा चाययौ वीरः षट्पुरं दानवाकुलम् । ददर्श च गुहाद्वारि कृष्णौ भीमपराक्रमौ ॥2-90-29 ऊषतुर्द्वारमाक्रम्य षट्पुरस्य महाबलौ । kr^iShNau प्रद्युम्नसहितौ निकुम्भवधकाङ्क्षिणौ ॥2-90-30 ततोऽनन्तरमेतस्माद्बिलादतिबलस्तदा । निर्जगाम बली योद्धुं निकुम्भो भीमविक्रमः ॥2-90-31 तस्य निर्गच्छतस्तस्माद्बिलात्पार्थो विशांपते । रुरोध सर्वतो मार्गं शरैर्गाण्डीवनिःसृतैः ॥2-90-32 सोऽभिसृत्य गदां घोरामुद्यम्य बहुकण्टकाम् । शिरस्यताडयत्पार्थं निकुम्भो बलिनां वरः ॥2-90-33 अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः । गदयाभिहते पार्थे रक्तं वमति मुह्यति । हसित्वा सोऽसुरो दृप्तो रौक्मिणेयमताडयत् ॥2-90-34 तं प्राङ्मुखमुखं वीरं मायावी मायिनां वरम् । अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ॥2-90-35 तथागतौ तु दृष्ट्वा तौ मुह्यमानौ सुताडितौ । अभिदुद्राव गोविन्दो निकुम्भं क्रोधमूर्छितः ॥2-90-36 कौमोदकीं समुद्यम्य गदपूर्वोद्भवो गदाम् । तावन्योन्यं दुराधर्षौ गर्जन्तावभिपेततुः ॥2-90-37 ऐरावतगतः शक्रः सर्वैर्देवगणैः सह । ददर्श तन्महायुद्धं घोरं देवासुरं तदा ॥2-90-38 दृष्ट्वा देवान्हृषीकेशश्चित्रैर्युद्धैररिंदमः । इयेष दानवं हन्तुं देवानां हितकाम्यया ॥2-90-39 स मण्डलानि चित्राणि दर्शयामास केशवः । कौमोदकीं महाबाहुर्लालयन्युद्धकोविदः ॥2-90-40 तथैवासुरमुख्योऽपि गदां तां बहुकण्टकाम् । शिक्षया भ्रामयाणोऽथ मण्डलानि चचार ह ॥2-90-41 वृषभाविव गर्जन्तौ बृहन्ताविव कुञ्जरौ । इषितान्तरमासाद्य क्रुद्धौ शालावृकाविव ॥2-90-42 आजघान निकुम्भस्तु गदया गदपूर्वजम् । स्पष्टाष्टघंटया वीर नादं मुक्त्वातिदारुणम् ॥2-90-43 तत्कालमेव कृष्णोऽपि भ्रामयित्वा महागदाम् । निकुम्भमूर्धनि तदा पातयामास भारत ॥2-90-44 अवष्टभ्य मुहूर्तं तु हरिः कौमोदकीं गदां । तस्थौ जगद्गुरुर्धीमान्मुमोह पतितः क्षितौ ॥2-90-45 हाहाभूतं जगत्सर्वं तत्कालमभवत्तदा । तथागते वासुदेवे नरदेवमहात्मनि ॥2-90-46 आकाशगङ्गातोयेन शीतेन च सुगन्धिना । सिषेचामृतमिश्रेण कृष्णं देवेश्वरः स्वयम् ॥2-90-47 नूनमात्मेच्छया कृष्णस्तथा चक्रे सुरोत्तमः । को हि शक्तो महात्मानं युद्धे मोहयितुं हरिम् ॥2-90-48 कृष्णः प्रत्यागतप्राणश्चक्रमुद्यम्य भारत । प्रतीच्छेति दुरात्मानमुवाच रिपुनाशनः ॥2-90-49 निकुम्भोऽप्यतिमायावी उत्पपात दुरासदः । शरीरं तत्परित्यज्य न तु तं वेत्ति केशवः ॥2-90-50 मुमूर्षति मृतो वायमिति मत्वा जनार्दनः । ररक्ष स्मरमाणोऽथ वीरो वीरव्रतं विभो ॥2-90-51 अथ प्रद्युम्नकौन्तेयावागतौ लब्धचेतनौ । स्थितौ नारायणाभ्याशे निकुम्भवधनिश्चितौ ॥2-90-52 प्रद्युम्नोऽप्यथ मायावी विदितः कृष्णमब्रवीत् । निकुम्भस्तात नास्त्यत्र गतः क्वापि सुदुर्मतिः ॥2-90-53 प्रद्य्म्नेनैवमुक्ते तु तन्ननाश कलेवरम् । प्रजहासाथ भगवानर्जुनेन सह प्रभुः ॥2-90-54 तदायुतसहस्राणि निकुम्भानां जनाधिप । ददृशुस्ते ततो वीराः क्षितौ दिवि च सर्वतः ॥2-90-55 सहस्राण्येव कृष्णं तु तथा पार्थमरिन्दम । रौक्मिणेयं तथा वीरं तदद्भुतमिवाभवत् ॥2-90-56 पाण्डवस्य धनुः केचित्केचिदस्य महाशरान् । अन्येऽस्य जगृहुर्हस्तावन्ये पादौ महासुराः ॥2-90-57 एवं ग्रहाय तं वीरमगमंस्ते विहायसि । पार्थानामपि कोट्यस्तु गृहीतानां तदाभवन् ॥2-90-58 नान्तं ददर्श कृष्णश्च कार्ष्णिश्च रिपुनाशनौ । विच्छिद्य तौ शरैर्वीरौ निकुम्भं पार्थवर्जितौ ॥2-90-59 एकैकस्तु द्विधा च्छिन्नो द्वेधा भवति भारत । दिव्यज्ञानस्तदा कृष्णो भगवाननुदृष्टवान् ॥2-90-60 निकुम्भं तत्त्वतश्चापि ददर्श मधुसूदनः । स्रष्टारं सर्वमायानां हर्तारं फाल्गुनस्य च ॥2-90-61 स चक्रेन शिरस्तस्य चकर्तासुरसूदनः । पश्यतां सर्वभूतानां भूतभव्यभवो हरिः ॥2-90-62 स मुक्त्वा फाल्गुनं राजञ्छिन्ने शिरसि भारत । पपातासुरमुख्योऽथ च्छिन्नमूल इव द्रुमः ॥2-90-63 अथाकाशगतं पार्थं पतमानं विहायसः । कृष्णवाक्येन जग्राह कार्ष्णिर्वियति मानद ॥2-90-64 निकुम्भे पतिते भूमौ समाश्वास्य धनञ्जयम् । जगाम द्वारकां देवः पार्थकामसमन्वितः ॥2-90-65 समियाय दशार्होऽथ द्वारकां मुदितो विभुः । नारदं च महात्मानं ववन्दे यदुनन्दनः ॥2-90-66 nArado.tha महातेजा भानूम् यादवमब्रवीत् । भानो मा कार्षीर्मन्युं त्वं श्रूयतां भैमनन्दन ॥2-90-67 क्रीडन्त्या रैवतोद्याने दुर्वासाः कोपितोऽनया । स शशाप ततो रोषान्मुनिर्दुहितरम् तव ॥2-90-68 अतिदुर्ललितैः कन्या शत्रुहस्तं गमिष्यति । सुतार्थे ते मया सार्धं मुनिभिः स प्रसादितः ॥2-90-69 बालां व्रतवतीं कन्यामनागसमिमां मुने । शप्तवानसि धर्मज्ञ कथं धर्मभृतां वर । अनुग्रहं विधत्स्वाथ वयं विज्ञापयामहे ॥2-90-70 अस्माभिरेवमुक्तस्तु दुर्वासा भैमनन्दन । उवाचाधोमुखो भूत्वा मुहूर्तं कृपयान्वितः ॥2-90-71 यदवोचमहं वाक्यं तत्तथा न तदन्यथा । रिपुहस्तमवश्यं हि गमिष्यति न संशयः ॥2-90-72 अदूषितानुधर्मेण भर्तारमुपलप्स्यति । बहुपुत्रा बहुधना सुभगा च भविष्यति ॥2-90-73 सुगन्धगन्धा च सदा कुमारी च पुनः पुनः । न च शोकमिमं घोरं तन्वङ्गी धरयिष्यति ॥2-90-74 एवं भानुमती वीर सहदेवाय दीयताम् । श्रद्दधानः स शूरश्च धर्मशीलश्च पाण्डवः ॥2-90-75 ततो भानुमतीं भानुर्ददौ माद्रीसुताय वै । सहदेवाय धर्मात्मा नारदस्य वचः स्मरन् ॥2-90-76 आनीतः सहदेवश्च प्रेषितश्चक्रपाणिना । विवाहे च तदा वृत्ते सभार्यः स पुरीं गतः ॥2-90-77 इमं कृष्णस्य विजयं यः पठेच्छृणुयादथ । विजयं सर्वकृत्येषु श्रद्दधानो लभेन्नरः ॥2-90-78 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि भानुमतीहरणे निकुम्भवधो नाम नवतितमोऽध्यायः