##Harivamsha Maha Puranam - Part 2- Vishnu Parva Chapter 91 - Story of the Slaying of Vajranabha itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 5, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- अथैकनवतितमोऽध्यायः वज्रनाभवधवृत्तान्तः जनमेजय उवाच भानुमत्यापहरणं विजयं केशवस्य च ॥2-91-1 क्रीडां च सागरे दिव्यां वृष्णीनामतितेजसाम् । अश्रौषं परमाश्चर्यं मुने धर्मभृतां वर ॥2-91-2 वज्रनाभवधं युक्तं निकुम्भवधकीर्तने । तन्मे कौतूहलं श्रोतुं प्रसादाद्भवतो मुने ॥2-91-3 वैशम्पायन उवाच हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप । विजयं चैव कामस्य साम्बस्यैव च भारत ॥2-91-4 मेरोः सानौ नरपते तपश्चक्रे महासुरः । वज्रनाभ इति ख्यातो निश्चितः समितिञ्जयः ॥2-91-5 तस्य तुष्टो महातेजा ब्रह्मा लोकपितामहः । वरेण च्छन्दयामास तपसा परितोषितः ॥2-91-6 अवध्यत्वं स देवेब्यो वव्रे दानवसत्तमः । पुरं वज्रपुरं चापि सर्वरत्नमयं शुभम् ॥2-91-7 स्वच्छन्देन प्रवेशश्च न वायोरपि भारत । अचिन्तितेन कामानामुपपत्तिर्नराधिप ॥2-91-8 शाखानगरमुख्यानां संवाहानां शतानि च । नगरस्याप्रमेयस्य समन्ताज्जनमेजय ॥2-91-9 तथा तदभवत्तस्य वरदानेन भारत । उवास वज्रनगरे वज्रनाभो महासुरः ॥2-91-10 कोटिशो वरलब्धं तमसुराः परिवार्य ते । ऊषुर्वज्रपुरे राजन्संवाहेषु तथैव च ॥2-91-11 शाखानगरमुख्येषु रम्येषु च नराधिप । हृष्टपुष्टप्रमुदिता नृप देवस्य शत्रवः ॥2-91-12 वज्रनाभोऽथ दुष्टात्मा वरदानेन दर्पितः । पुरेऽस्य चात्मनश्चैव जगद्बाधितुमुद्यतः ॥2-91-13 महेन्द्रमब्रवीद्गत्वा देवलोकं विशांपते । अहमीशितुमिच्छामि त्रैलोक्यं पाकशासन ॥2-91-14 अथवा मे प्रयच्छस्व युद्धं देवगणेश्वर । सामान्यं हि जगत्कृत्स्नं काश्यपानां महात्मनाम् ॥2-91-15 स बृहस्पतिना सार्धं मन्त्रयित्वा महेश्वरः । वज्रनाभं सुरश्रेष्ठः प्रोवाच कुरुवंशज ॥2-91-16 सत्रेषु दीक्षितः सौम्य कश्यपो नः पिता मुनिः । तस्मिन्वृत्ते यथान्याय्यं तथा स हि करिष्यति ॥2-91-17 ततः स पितरं गत्वा कश्यपं दानवोऽब्रवीत् । यथोक्तं देवराजेन तमुवाचाथ कश्यपः ॥2-91-18 सत्रे वृत्ते करिष्यामि यथान्यायं भविष्यति । त्वं तु वज्रपुरे पुत्र वस गच्छ समाश्रितः ॥2-91-19 एवमुक्ते वज्रनाभः स्वमेव नगरं गतः । महेन्द्रोऽपि ययौ देवो द्वारकां द्वारशालिनीम् ॥2-91-20 गत्वा चान्तर्हितो देवो वासुदेवमथाब्रवीत् । वज्रनाभस्य वृत्तान्तं तमुवाच जनार्दनः ॥2-91-21 शौरेरुपस्थितो देव वाजिमेधो महाक्रतुः । तस्मिन्वृत्ते वज्रनाभं पातयिष्यामि वासव ॥2-91-22 तत्रोपायं प्रवेशे तु चिन्तयावः सतां गतेः । नानिच्छया प्रवेशोऽस्ति तत्र वायोरपि प्रभो ॥2-91-23 ततो गतो देवराजो वासुदेवेन सत्कृतः । वाजिमेधे च संप्राप्ते वसुदेवस्य भारत ॥2-91-24 तस्मिन्यज्ञे वर्तमाने प्रवेशार्थं सुरोत्तमौ । चिन्तयामासतुर्वीरौ देवराजाच्य्तावुभौ ॥2-91-25 तत्र यज्ञे वर्तमाने सुनाट्येन नटास्तदा । महर्षींस्तोषयामास भद्रनामेति नामतः ॥2-91-26 तं वरेण मुनिश्रेष्ठाश्छन्दयामासुरात्मवत् । स वव्रे तु नटो भद्रो वरं देवेश्वरोपमः ॥2-91-27 देवेन्द्रकृष्णच्छन्देन सरस्वत्या प्रचोदितः । प्रणिपत्य मुनिश्रेष्ठानश्वमेधे समागतान् ॥2-91-28 नट उवाच भोज्यो द्विजानां सर्वेषां भवेयं मुनिसत्तमाः । सप्तद्वीपां च पॄथिवीं विचरेयमिमामहम् ॥2-91-29 प्रसिद्धाकाशगमनः शक्नुवंश्च विशेषतः । अवध्यः सर्वभूतानां स्थावरा ये च जङ्गमाः ॥2-91-30 यस्य यस्य च वेषेण प्रविशेयमहं खलु । मृतस्य जीवतो वापि भाव्येनोत्पादितस्य वा ॥2-91-31 स तूर्यस्तादृशः स्यां वै जरारोगविवर्जितः । तुष्तेयुर्मुनयो नित्यमन्ये च मम सर्वदा ॥2-91-32 एवमस्त्विति संप्रोक्तो ब्राह्मणैर्नृपते नटः । सप्तद्वीपां वसुमतीं पर्यटत्यमरोपमः ॥2-91-33 पुराणि दानवेन्द्राणामुत्तरांश्च कुरूंस्तथा । भद्राश्वान्केतुमालांश्च कालाभ्रद्वीपमेव च ॥2-91-34 पर्वणीषु तु सर्वासु द्वारकां यदुमण्डिताम् । आयाति वरदत्तः स लोकवीरो महानटः ॥2-91-35 ततो हंसान्धार्तराष्ट्रान्देवलोकनिवासिनः । उवाच भगवाञ्शक्रः सान्त्वयित्वा सुरेश्वरः ॥2-91-36 भवन्तो भ्रातरोऽस्माकं काश्यपा देवपक्षिणः । विमानवाहा देवानं सुकृतीनां तथैव च ॥2-91-37 देवानामस्ति कर्तव्यं कार्यं शत्रुवधान्वितम् । तत्कर्तव्यं न मन्त्रश्च भेत्तव्यो नः कथञ्चन ॥2-91-38 न कुर्वतां देवताज्ञामुग्रो दण्डः पतेदपि । सर्वत्राप्रतिषिद्धं वो गमनं हंससत्तमाः ॥2-91-39 गत्वाप्रवेश्यमन्येषां वज्रनाभपुरोत्तमम् । इतोऽन्तःपुरवापीषु चरध्वमुचितं हि वः ॥2-91-40 तस्यास्ति कन्यारत्नं हि त्रैलोक्यातिशयं शुभम् । नाम्ना प्रभावती नाम चन्द्राभेव प्रभावती ॥2-91-41 वरदानेन सा लब्धा मात्रा किल वरानना । हैमवत्या महादेव्याः सकाशादिति नः श्रुतम् ॥2-91-42 स्वयंवरा च सा कन्या बन्धुभिः स्थापिता सती । आत्मेच्छया पतिं हंसा वरयिष्यति शोभना ॥ 2-91-43 तद्भवद्भिर्गुणा वाच्याः प्रद्युम्नस्य महात्मनः । सद्भूतः कुलरूपस्य शीलस्य वयसस्तथा ॥2-91-44 यदा सा रक्तभावा च वज्रनाभसुता सती । तस्याः सकाशात्संदेशो नयितव्यः समाधिना ॥2-91-45 प्रद्युम्नस्य पुनस्तस्मादानयध्वं तथैव च । स्वबुद्ध्या प्राप्तकालं च संविधेयं हितं मम ॥2-91-46 नेत्रवक्त्रप्रसादश्च कर्तव्यस्तत्र सर्वथा ॥2-91-47 तथा तथा गुणा वाच्याः प्रद्युम्नस्य महात्मनः । यथा यथा प्रभावत्या मनस्तत्र भवेत्स्थितम् ॥2-91-48 वृत्तान्तश्चानुदिवसं प्रदेयो मम सर्वथा । द्वारवत्यां च कृष्णस्य भ्रातुर्मम यवीयसः ॥2-91-49 तावद्यत्नश्च कर्तव्यः प्रद्युम्नो यावदात्मवित् । पर्यावर्तेद्वरारोहां वज्रनाभसुतां विभुः ॥2-91-50 अवध्यास्ते तु देवानां ब्रह्मणो वरदर्पिताः । देवपुत्रैर्हि हन्तव्याः प्रद्युम्नप्रमुखैर्युधि ॥2-91-51 नटो दत्तवरस्तस्य वेषमास्थाय यादवाः । प्रद्युम्नाद्या गमिष्यन्ति वज्रनाभविनाशनाः ॥2-91-52 एतच्च सर्वं कर्तव्यमन्यच्च सर्वमेव हि । प्राप्तकालं विधातव्यमस्माकं प्रियकाम्यया ॥2-91-53 प्रवेशस्तत्र देवानां नास्ति हंसाः कथञ्चन । वज्रनाभेप्सिते तत्र प्रवेशः खलु सर्वथा ॥2-91-54 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वज्रनाभवधे एकनवतितमोऽध्यायः