##Harivamsha Maha Puranam - Part 2- Vishnu Parva
Chapter 91 - Story of the Slaying of Vajranabha
itranslated by K S Ramachandran,  ramachandran_ksr @ yahoo.ca,
January 5, 2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

               अथैकनवतितमोऽध्यायः
              वज्रनाभवधवृत्तान्तः

जनमेजय उवाच 

भानुमत्यापहरणं विजयं केशवस्य च ॥2-91-1
क्रीडां च सागरे दिव्यां वृष्णीनामतितेजसाम् ।
अश्रौषं परमाश्चर्यं मुने धर्मभृतां वर ॥2-91-2
वज्रनाभवधं युक्तं निकुम्भवधकीर्तने ।
तन्मे कौतूहलं श्रोतुं प्रसादाद्भवतो मुने ॥2-91-3

वैशम्पायन उवाच 

हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप ।
विजयं चैव कामस्य साम्बस्यैव च भारत ॥2-91-4
मेरोः सानौ नरपते तपश्चक्रे महासुरः ।
वज्रनाभ इति ख्यातो निश्चितः समितिञ्जयः ॥2-91-5
तस्य तुष्टो महातेजा ब्रह्मा लोकपितामहः ।
वरेण च्छन्दयामास तपसा परितोषितः ॥2-91-6
अवध्यत्वं स देवेब्यो वव्रे दानवसत्तमः ।
पुरं वज्रपुरं चापि सर्वरत्नमयं शुभम् ॥2-91-7
स्वच्छन्देन प्रवेशश्च न वायोरपि भारत ।
अचिन्तितेन कामानामुपपत्तिर्नराधिप ॥2-91-8
शाखानगरमुख्यानां संवाहानां शतानि च ।
नगरस्याप्रमेयस्य समन्ताज्जनमेजय ॥2-91-9
तथा तदभवत्तस्य वरदानेन भारत ।
उवास वज्रनगरे वज्रनाभो महासुरः ॥2-91-10
कोटिशो वरलब्धं तमसुराः परिवार्य ते ।
ऊषुर्वज्रपुरे राजन्संवाहेषु तथैव च ॥2-91-11
शाखानगरमुख्येषु रम्येषु च नराधिप ।
हृष्टपुष्टप्रमुदिता नृप देवस्य शत्रवः ॥2-91-12
वज्रनाभोऽथ दुष्टात्मा वरदानेन दर्पितः ।
पुरेऽस्य चात्मनश्चैव जगद्बाधितुमुद्यतः ॥2-91-13
महेन्द्रमब्रवीद्गत्वा देवलोकं विशांपते ।
अहमीशितुमिच्छामि त्रैलोक्यं पाकशासन ॥2-91-14
अथवा मे प्रयच्छस्व युद्धं देवगणेश्वर ।
सामान्यं हि जगत्कृत्स्नं काश्यपानां महात्मनाम् ॥2-91-15
स बृहस्पतिना सार्धं मन्त्रयित्वा महेश्वरः ।
वज्रनाभं सुरश्रेष्ठः प्रोवाच कुरुवंशज ॥2-91-16
सत्रेषु दीक्षितः सौम्य कश्यपो नः पिता मुनिः ।
तस्मिन्वृत्ते यथान्याय्यं तथा स हि करिष्यति ॥2-91-17
ततः स पितरं गत्वा कश्यपं दानवोऽब्रवीत् ।
यथोक्तं देवराजेन तमुवाचाथ कश्यपः ॥2-91-18
सत्रे वृत्ते करिष्यामि यथान्यायं भविष्यति ।
त्वं तु वज्रपुरे पुत्र वस गच्छ समाश्रितः ॥2-91-19
एवमुक्ते वज्रनाभः स्वमेव नगरं गतः ।
महेन्द्रोऽपि ययौ देवो द्वारकां द्वारशालिनीम् ॥2-91-20  
गत्वा चान्तर्हितो देवो वासुदेवमथाब्रवीत् ।
वज्रनाभस्य वृत्तान्तं तमुवाच जनार्दनः ॥2-91-21
शौरेरुपस्थितो देव वाजिमेधो महाक्रतुः ।
तस्मिन्वृत्ते वज्रनाभं पातयिष्यामि वासव ॥2-91-22
तत्रोपायं प्रवेशे तु चिन्तयावः सतां गतेः ।
नानिच्छया प्रवेशोऽस्ति तत्र वायोरपि प्रभो ॥2-91-23
ततो गतो देवराजो वासुदेवेन सत्कृतः ।
वाजिमेधे च संप्राप्ते वसुदेवस्य भारत ॥2-91-24
तस्मिन्यज्ञे वर्तमाने प्रवेशार्थं सुरोत्तमौ ।
चिन्तयामासतुर्वीरौ देवराजाच्य्तावुभौ ॥2-91-25
तत्र यज्ञे वर्तमाने सुनाट्येन नटास्तदा ।
महर्षींस्तोषयामास  भद्रनामेति नामतः ॥2-91-26
तं वरेण मुनिश्रेष्ठाश्छन्दयामासुरात्मवत् ।
स वव्रे तु नटो भद्रो वरं देवेश्वरोपमः ॥2-91-27
देवेन्द्रकृष्णच्छन्देन सरस्वत्या प्रचोदितः ।
प्रणिपत्य मुनिश्रेष्ठानश्वमेधे  समागतान् ॥2-91-28

नट उवाच 
भोज्यो द्विजानां सर्वेषां भवेयं मुनिसत्तमाः ।
सप्तद्वीपां च पॄथिवीं विचरेयमिमामहम् ॥2-91-29
प्रसिद्धाकाशगमनः शक्नुवंश्च विशेषतः ।
अवध्यः सर्वभूतानां स्थावरा ये च जङ्गमाः ॥2-91-30
यस्य यस्य च वेषेण प्रविशेयमहं खलु ।
मृतस्य जीवतो वापि भाव्येनोत्पादितस्य वा ॥2-91-31
स तूर्यस्तादृशः स्यां वै जरारोगविवर्जितः ।
तुष्तेयुर्मुनयो नित्यमन्ये च मम सर्वदा ॥2-91-32
एवमस्त्विति संप्रोक्तो ब्राह्मणैर्नृपते नटः ।
सप्तद्वीपां वसुमतीं पर्यटत्यमरोपमः ॥2-91-33
पुराणि दानवेन्द्राणामुत्तरांश्च कुरूंस्तथा ।
भद्राश्वान्केतुमालांश्च कालाभ्रद्वीपमेव च ॥2-91-34
पर्वणीषु तु सर्वासु द्वारकां यदुमण्डिताम् ।
आयाति वरदत्तः स लोकवीरो महानटः ॥2-91-35
ततो हंसान्धार्तराष्ट्रान्देवलोकनिवासिनः ।
उवाच भगवाञ्शक्रः सान्त्वयित्वा सुरेश्वरः ॥2-91-36
भवन्तो भ्रातरोऽस्माकं काश्यपा देवपक्षिणः ।
विमानवाहा देवानं सुकृतीनां तथैव च ॥2-91-37
देवानामस्ति कर्तव्यं कार्यं शत्रुवधान्वितम् ।
तत्कर्तव्यं न मन्त्रश्च भेत्तव्यो नः कथञ्चन ॥2-91-38
न कुर्वतां देवताज्ञामुग्रो दण्डः पतेदपि ।
सर्वत्राप्रतिषिद्धं वो गमनं हंससत्तमाः ॥2-91-39
गत्वाप्रवेश्यमन्येषां वज्रनाभपुरोत्तमम् ।
इतोऽन्तःपुरवापीषु चरध्वमुचितं हि वः ॥2-91-40
तस्यास्ति कन्यारत्नं हि त्रैलोक्यातिशयं शुभम् ।
नाम्ना प्रभावती नाम चन्द्राभेव प्रभावती ॥2-91-41
वरदानेन सा लब्धा मात्रा किल वरानना ।
हैमवत्या महादेव्याः सकाशादिति नः श्रुतम् ॥2-91-42
स्वयंवरा च सा कन्या बन्धुभिः स्थापिता सती ।
आत्मेच्छया पतिं हंसा वरयिष्यति शोभना ॥ 2-91-43
तद्भवद्भिर्गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
सद्भूतः कुलरूपस्य शीलस्य वयसस्तथा ॥2-91-44
यदा सा रक्तभावा च वज्रनाभसुता सती ।
तस्याः सकाशात्संदेशो नयितव्यः समाधिना ॥2-91-45
प्रद्युम्नस्य पुनस्तस्मादानयध्वं  तथैव च ।
स्वबुद्ध्या प्राप्तकालं च संविधेयं हितं मम ॥2-91-46
नेत्रवक्त्रप्रसादश्च कर्तव्यस्तत्र सर्वथा ॥2-91-47
तथा तथा गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
यथा यथा प्रभावत्या मनस्तत्र भवेत्स्थितम् ॥2-91-48
वृत्तान्तश्चानुदिवसं प्रदेयो मम सर्वथा ।
द्वारवत्यां च कृष्णस्य भ्रातुर्मम यवीयसः ॥2-91-49
तावद्यत्नश्च कर्तव्यः प्रद्युम्नो यावदात्मवित् ।
पर्यावर्तेद्वरारोहां वज्रनाभसुतां विभुः ॥2-91-50
अवध्यास्ते तु देवानां ब्रह्मणो वरदर्पिताः ।
देवपुत्रैर्हि हन्तव्याः प्रद्युम्नप्रमुखैर्युधि ॥2-91-51
नटो दत्तवरस्तस्य वेषमास्थाय यादवाः ।
प्रद्युम्नाद्या गमिष्यन्ति वज्रनाभविनाशनाः ॥2-91-52
एतच्च सर्वं कर्तव्यमन्यच्च सर्वमेव हि ।
प्राप्तकालं विधातव्यमस्माकं प्रियकाम्यया ॥2-91-53
प्रवेशस्तत्र देवानां नास्ति हंसाः कथञ्चन ।
वज्रनाभेप्सिते तत्र प्रवेशः खलु सर्वथा ॥2-91-54

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      वज्रनाभवधे एकनवतितमोऽध्यायः