##Harivamsha Maha Puranam - Part 2 - Vishnu Parva - Chapter 92 - Pradyumna and Party set out for Vajranabhapura Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 6, 2009 ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha द्विनवतितमोऽध्यायः वज्रनाभपुरं प्रति प्रद्युम्नादीनां गमनम् वैशम्पायन उवाच ते वासववचः श्रुत्वा हंसा वज्रपुरं ययुः । पूर्वोचितं हि गमनं तेषां तत्र जनाधिप ॥2-92-1 ते दीर्घिकासु रम्यासु निपेतुर्वीर पक्षिणः । पद्मोत्पलैरावृतासु काञ्चनैः स्पर्शनक्षमैः ॥2-92-2 ते वै नदन्तो मधुरं संस्कृतापूर्वभाषिणः । पूर्वमप्यागतास्ते तु विस्मयं जनयन्ति हि ॥2-92-3 अन्तःपुरोपभोग्यासु चेरुर्वापीषु ते नृप । दृष्टास्ते वज्रनाभस्य त्रिविष्टपनिवासिनः ॥2-92-4 आलपन्तः सुमधुरं धार्तराष्ट्रा जनेश्वर । स तानुवाच दैतेयो धार्तराष्ट्रानिदं वचः ॥2-92-5 त्रिविष्टपे नित्यरता भवन्तश्चारुभाषिणः । यदैवेहोत्सवोऽस्माकं भवद्भिरवगम्यते ॥2-92-6 आगन्तव्यं जालपादाः स्वमिदं भवतां गृहम् । विस्रब्धं च प्रवेष्टव्यं त्रिविष्टपनिवासिभिः ॥2-92-7 ते तथोक्ताः शकुनयो वज्रनाभेन भारत । तथेत्युक्त्वा हि विविशुर्दानवेन्द्रनिवेशनम् ॥2-92-8 चक्रुः परिचयं ते च देवकार्यव्यपेक्षया । मानुषालापिनस्ते तु कथाश्चक्रुः पृथग्विधाः ॥2-92-9 वंशबद्धाः काश्यपानां सर्वकल्याणभागिनाम् । स्त्रियो रेमुर्विशेषेण शृण्वन्त्यः सङ्गताः कथाः ॥2-92-10 विचरन्तस्ततो हंसा ददृशुश्चारुहासिनीम् । प्रभावतीं वरारोहां वज्रनाभसुतां तदा ॥2-92-11 हंसाः परिचितां चक्रुस्तां ततश्चारुहासिनीम् । सखीं शुचिमुखीं चक्रे हंसीं राजसुता तदा ॥2-92-12 सा तां कदाचित्पप्रच्छ वज्रनाभसुतां सखीम् । विश्रम्भितां पृथक्सूक्तैराख्यानकशतैर्वराम् ॥2-92-13 त्रैलोक्यसुन्दरीं वेद्मि त्वामहं हि प्रभावति । रूपशीलगुणैर्देवि किञ्चीत्वां वक्तुमुत्सहे ॥2-92-14 व्यतिक्रामति ते भीरु यौवनं चारुहासिनि । यदतीत्ं पुनर्नैति गतं स्रोत इवाम्भसः ॥2-92-15 कामोपभोगतुल्या हि रतिर्देवि न विद्यते । स्त्रीणां जगति कल्याणि सत्यमेतद्ब्रवीमि ते ॥2-92-16 स्वयंवरे च न्यस्ता त्वं पित्रा सर्वाङ्गशोभने । न च कांश्चिद्वरयसे देवासुरकुलोद्भवान् ॥2-92-17 व्रीडिता यान्ति सुश्रोणि प्रत्याख्यातास्त्वया शुभे । rUpashauryaguNairyuktAnsadR^shAMstvaM कुलस्य हि ॥2-92-18 आगतान्नेच्छसे देवि सदृशान्कुलरूपयोः । इहैष्यति किमर्थं त्वां प्रद्युम्नो रुक्मिणीसुतः ॥2-92-19 त्रैलोक्ये यस्य रुऊपेण सदृशो न कुलेन वा । गुणैर्वा चारुसर्वाङ्गि शौर्येणप्यति वा शुभे ॥2-92-20 देवेषु देवः सुश्रोणि दानवेषु च दानवः । मानुषेष्वपि धर्मात्मा मनुष्यः स मआबलः ॥2-92-21 यं सदा देवि दृष्ट्वा हि स्रवन्ति जघनानि हि । आपीनानीव धेनूनां स्रोतांसि सरितामिव ॥2-92-22 न पुऋणचन्द्रेण मुखं नयने वा कुशेशयैः । उत्सहे नोपमातुं हि मृगेन्द्रेणाथ वा गतिम् ॥ 2-92-23 जगतः सारमुद्धृत्य पुत्रः स विहितः शुभे । कृत्वानङ्गं वरे साङ्गं विष्णुना प्रबह्विष्णुना ॥2-92-24 हृतेन शम्बरो बाल्ये येन पापो निबर्हितः । मायाश्च सर्वाः संप्राप्ता न च शीलं विनाशितम् ॥2-92-25 यान्यान्गुणान्पृथुश्रोणि मनसा कल्पयिष्यसि । एष्टव्यास्त्रिषु लोकेषु प्रद्युम्ने सर्व एव ते ॥2-92-26 रुच्या वह्निप्रतीकाशः क्षमया pR^thivIsamaH । तेजसा सुर्यसदृशो गाम्भीर्येण ह्रदोपमः । प्रभावती शुचिमुखीं त्वितीहोवाच भामिनी ॥2-92-27 प्रभावत्युवाच विष्णुर्मानुषलोकस्थः श्रुतः सुबहुशो मया । पितुः कथयतः सौम्ये नारदस्य च धीमतः ॥2-92-28 शत्रुः किल स दैत्यानां वर्जनीयः सदानघे । कुलानि किल दैत्यानां तेन दग्धानि मानिनि ॥2-92-29 प्रदीप्तेन रथाङ्गेन शार्ङ्गेण गदया तथा । शाखानगरदेशेषु वसन्ति किल येऽसुराः ॥2-92-30 इत्येते दानवेन्द्रेण संदिश्यन्ते हि तं प्रति । मनोरथो हि सर्वासां स्त्रीणामेव शुचिस्मिते ॥2-92-31 भवेद्धि मे पतिकुलं श्रेष्ठं पितृकुलादिति । यदि नामाभ्युपायः स्यात्तस्येहागमनं प्रति ॥2-92-32 महाननुग्रहो मे स्यात्कुलं स्यात्पावितं च मे । समर्थनां मे पृष्टा त्वं प्रयच्छ शुचिलापिनि ॥2-92-33 प्रद्युम्नः स्याद्यथा भर्ता स मे वृष्णिकुलोद्भवः । अत्यन्तवैरी दत्यानामुद्वेजनकरो हरिः ॥2-92-34 असुराणां स्त्रियो वृद्धाः कथयन्त्यो मया श्रुताः । प्रद्युम्नस्य तथा जन्म पुरस्तादपि मे श्रुतम् ॥2-92-35 यथा च तेन निहतो बलवान्कालशम्बरः । हृदि मे वर्तते नित्यं प्रद्युम्नः खलु सत्तमे ॥2-92-36 हेतुः स नास्ति स्यात्तेन यथा मम समागमः । दासी तवाहं सख्यार्हे दूत्ये त्वं च विसर्जये ॥2-92-37 पण्डितासि वदोपायं मम तस्य च सङ्गमे । ततस्तां सान्त्वयित्वा सा प्रहसन्तीदमब्रवीत् ॥2-92-38 शुचिम्ख्युवाच तत्र दूती गमिष्यामि तवाहं चारुहासिनी । इमां भक्तिं तवोदारां प्रवक्ष्यामि शुचिस्मिते ॥2-92-39 तथा चैव करिश्यामि यथैष्यति तवान्तिकम् । साक्षात्कामेन सुश्रोणि बविष्यति सकामिनी ॥2-92-40 इति मे भाषितं नित्यं स्मरेथाः शुचिलोचने । कथाकुशलतां पित्रे कथयस्वायतेक्षणे ॥2-92-41 ममत्वं तत्र मे देवि हितं सम्यक्प्रपत्स्यसे । इत्युक्ता सा तथा चक्रे यत्तत्सा तामथाब्रवीत् ॥2-92-42 दानवेन्द्रश्च तां हंसीं प्रयच्छान्तःपुरे तदा । प्रभावत्या समाख्याता कथा कुशलता तव ॥2-92-43 तत्त्वं शुचिमुखि ब्रूहि कथां योग्यतया वरे । किं त्वया दृष्टमाश्चर्यं जगत्युत्तमपक्षिणि ॥2-92-44 अदृष्टपूर्वमन्यैर्वा योग्यायोग्यमनिन्दिते । सोवाच वज्रनाभं तु हंसी वरनरोत्तम ॥2-92-45 श्रूयतामित्यथामन्त्र्य दानवेन्द्रं महाद्युतिं । दृष्टा मे शाण्डिली नाम साढ्वी दानवसत्तम । आश्चर्यं कर्म कुर्वन्ती मेरुपार्श्वे मनस्विनी ॥2-92-46 सुमनाश्चैव कौशल्या सर्वभूतहिते रता । कथंचिद्वरशाण्डिल्याः शैलपुत्र्याः शुभा सखी ॥2-92-47 नटश्चैव मया दृष्टो मुनिदत्तवरः शुभः । कामरूपी च भोज्यश्च त्रैलोक्ये नित्यसंमतः ॥2-92-48 कुरून्यात्युत्तरान्वीर कालाम्रद्वीपमेव च । भद्राश्वान्केतुमालांश्च द्वीपानन्यांस्तथानघ ॥2-92-49 देवगन्धर्वगेयानि नृत्यानि विविधानि च । स वेत्ति देवान्नृत्येन विस्मापयति सर्वथा ॥2-92-50 वज्रनाभ उवाच श्रुतमेतन्मया हंसि न चिरादिव विस्तरम् । चारणानां कथयताम् सिद्धानां च महात्मनाम् ॥2-92-51 कुतूहलं ममाप्यस्ति सर्वथा पक्षिनन्दिनि । नटे दत्तवरे तस्मिन्संस्तवस्तु न विद्यते ॥2-92-52 हम्स्युवाच सप्तद्वीपान्विचरति नटः स दितिजोत्तम । गुणवन्तं जनं श्रुत्वा गुणकार्यः स सर्वथा ॥2-92-53 तव चेच्छृणुयाद्वीर सद्भूतम् गुणविस्तरम् । नटम् तदागतं विद्धि पुरं तव महासुर ॥2-92-54 वज्रनाभ उवाच उपायः सृजतां हंसि येनेह स नटः शुभे । आगच्छेन्मम भद्रं ते विषयं पक्षिनन्दिनि ॥2-92-55 ते हंसा वज्रनाभेन कार्यहेतोर्विसर्जिताः । देवेन्द्रायाथ कृष्णाय शशंसुः सर्वमेव तत् ॥2-92-56 अधोक्षजेन प्रद्युम्नो नियुक्तस्तत्र कर्मणि । प्रभावत्याश्च संसर्गे वज्रनाभवधे तथा ॥2-92-57 दैवीं मायां समाश्रित्य संविधाय हरिर्नटम् । नटवेषेण भैमानां प्रेषयामास भारत ॥2-92-58 प्रद्युम्नं नायकं कृत्वा साम्बं कृत्वा विदूषकम् । पारिपार्श्वे गदं वीरमन्यान्भैमांस्तथैव च ॥2-92-59 वारमुख्या नटीः कृत्वा तत्तूर्यसदृशास्तदा । तथैव भद्रं भद्रस्य सहायांश्च तथाविधान् |2-92-60 प्रद्युम्नविहितं रम्यं विमानं ते महारथाः । जग्मुरारुह्य कार्यार्थं देवानाममितौजसाम् ॥2-92-61 एकैकस्य समा रूपे पुरुषः पुरुषस्य ते । स्त्रीणां च सदृशाः सर्वे ते स्वरूपैर्नराधिपाः ॥2-92-62 ते वज्रनगरस्याथ शाखानगरमुत्तमम् । जग्मुर्दानवसंकीर्णं सुपुरं नाम नामतः ॥2-92-63 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वज्रनाभप्रद्युम्नोत्तरे प्रद्युम्नादिगमने द्विनवतितमोऽध्यायः