##Harivamsha Maha Puranam - Part 2 - Vishnu Parva -
Chapter 92 - Pradyumna and  Party set out for Vajranabhapura
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
January 6, 2009 ##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------

               अथ द्विनवतितमोऽध्यायः
  वज्रनाभपुरं प्रति प्रद्युम्नादीनां गमनम्

वैशम्पायन उवाच 

ते वासववचः श्रुत्वा हंसा वज्रपुरं ययुः ।
पूर्वोचितं हि गमनं तेषां तत्र जनाधिप ॥2-92-1
ते दीर्घिकासु रम्यासु निपेतुर्वीर पक्षिणः ।
पद्मोत्पलैरावृतासु काञ्चनैः स्पर्शनक्षमैः ॥2-92-2
ते वै नदन्तो मधुरं संस्कृतापूर्वभाषिणः ।
पूर्वमप्यागतास्ते तु विस्मयं जनयन्ति हि ॥2-92-3
अन्तःपुरोपभोग्यासु चेरुर्वापीषु ते नृप ।
दृष्टास्ते वज्रनाभस्य त्रिविष्टपनिवासिनः ॥2-92-4
आलपन्तः सुमधुरं धार्तराष्ट्रा जनेश्वर ।
स तानुवाच दैतेयो धार्तराष्ट्रानिदं वचः ॥2-92-5
त्रिविष्टपे नित्यरता भवन्तश्चारुभाषिणः ।
यदैवेहोत्सवोऽस्माकं भवद्भिरवगम्यते ॥2-92-6
आगन्तव्यं जालपादाः स्वमिदं भवतां गृहम् ।
विस्रब्धं च प्रवेष्टव्यं त्रिविष्टपनिवासिभिः ॥2-92-7
ते तथोक्ताः शकुनयो वज्रनाभेन भारत ।
तथेत्युक्त्वा हि विविशुर्दानवेन्द्रनिवेशनम् ॥2-92-8
चक्रुः परिचयं ते च देवकार्यव्यपेक्षया ।
मानुषालापिनस्ते तु कथाश्चक्रुः पृथग्विधाः ॥2-92-9
वंशबद्धाः काश्यपानां सर्वकल्याणभागिनाम् ।
स्त्रियो रेमुर्विशेषेण शृण्वन्त्यः सङ्गताः कथाः ॥2-92-10
विचरन्तस्ततो हंसा ददृशुश्चारुहासिनीम् ।
प्रभावतीं वरारोहां वज्रनाभसुतां तदा ॥2-92-11
हंसाः परिचितां चक्रुस्तां ततश्चारुहासिनीम् ।
सखीं शुचिमुखीं चक्रे हंसीं राजसुता तदा ॥2-92-12
सा तां कदाचित्पप्रच्छ वज्रनाभसुतां सखीम् ।
विश्रम्भितां पृथक्सूक्तैराख्यानकशतैर्वराम् ॥2-92-13
त्रैलोक्यसुन्दरीं वेद्मि त्वामहं हि प्रभावति ।
रूपशीलगुणैर्देवि किञ्चीत्वां वक्तुमुत्सहे ॥2-92-14
व्यतिक्रामति ते भीरु यौवनं चारुहासिनि ।
यदतीत्ं पुनर्नैति गतं स्रोत इवाम्भसः ॥2-92-15
कामोपभोगतुल्या हि रतिर्देवि न विद्यते ।
स्त्रीणां जगति कल्याणि सत्यमेतद्ब्रवीमि ते ॥2-92-16
स्वयंवरे च न्यस्ता त्वं पित्रा सर्वाङ्गशोभने ।
न च कांश्चिद्वरयसे देवासुरकुलोद्भवान् ॥2-92-17 
व्रीडिता यान्ति सुश्रोणि प्रत्याख्यातास्त्वया शुभे ।
rUpashauryaguNairyuktAnsadR^shAMstvaM कुलस्य हि ||2-92-18
आगतान्नेच्छसे देवि सदृशान्कुलरूपयोः ।
इहैष्यति किमर्थं त्वां प्रद्युम्नो रुक्मिणीसुतः ॥2-92-19
त्रैलोक्ये यस्य रुऊपेण सदृशो न कुलेन वा ।
गुणैर्वा चारुसर्वाङ्गि शौर्येणप्यति वा शुभे ॥2-92-20
देवेषु देवः सुश्रोणि दानवेषु च दानवः ।
मानुषेष्वपि धर्मात्मा मनुष्यः स मआबलः ॥2-92-21
यं सदा देवि दृष्ट्वा हि स्रवन्ति जघनानि हि ।
आपीनानीव धेनूनां स्रोतांसि सरितामिव ॥2-92-22
न पुऋणचन्द्रेण मुखं नयने वा कुशेशयैः ।
उत्सहे नोपमातुं हि मृगेन्द्रेणाथ वा गतिम् ॥ 2-92-23
जगतः सारमुद्धृत्य पुत्रः स विहितः शुभे ।
कृत्वानङ्गं वरे साङ्गं विष्णुना प्रबह्विष्णुना ॥2-92-24
हृतेन शम्बरो बाल्ये येन पापो निबर्हितः ।
मायाश्च सर्वाः संप्राप्ता न च शीलं विनाशितम् ॥2-92-25
यान्यान्गुणान्पृथुश्रोणि मनसा कल्पयिष्यसि ।
एष्टव्यास्त्रिषु लोकेषु प्रद्युम्ने सर्व एव ते ॥2-92-26
रुच्या वह्निप्रतीकाशः क्षमया pR^thivIsamaH ।
तेजसा सुर्यसदृशो गाम्भीर्येण ह्रदोपमः ।
प्रभावती शुचिमुखीं त्वितीहोवाच भामिनी ॥2-92-27

प्रभावत्युवाच
विष्णुर्मानुषलोकस्थः श्रुतः सुबहुशो मया ।
पितुः कथयतः सौम्ये नारदस्य च धीमतः ॥2-92-28
शत्रुः किल स दैत्यानां वर्जनीयः सदानघे ।
कुलानि किल दैत्यानां तेन दग्धानि मानिनि ॥2-92-29
प्रदीप्तेन रथाङ्गेन शार्ङ्गेण गदया तथा ।
शाखानगरदेशेषु वसन्ति किल येऽसुराः ॥2-92-30
इत्येते दानवेन्द्रेण संदिश्यन्ते हि तं प्रति ।
मनोरथो हि सर्वासां स्त्रीणामेव शुचिस्मिते ॥2-92-31
भवेद्धि मे पतिकुलं श्रेष्ठं पितृकुलादिति ।
यदि नामाभ्युपायः स्यात्तस्येहागमनं प्रति ॥2-92-32
महाननुग्रहो मे स्यात्कुलं स्यात्पावितं च मे ।
समर्थनां मे पृष्टा त्वं प्रयच्छ शुचिलापिनि ॥2-92-33
प्रद्युम्नः स्याद्यथा भर्ता स मे वृष्णिकुलोद्भवः ।
अत्यन्तवैरी दत्यानामुद्वेजनकरो हरिः ॥2-92-34
असुराणां स्त्रियो वृद्धाः कथयन्त्यो मया श्रुताः ।
प्रद्युम्नस्य तथा जन्म पुरस्तादपि मे श्रुतम् ॥2-92-35
यथा च तेन निहतो बलवान्कालशम्बरः ।
हृदि मे वर्तते नित्यं प्रद्युम्नः खलु सत्तमे ॥2-92-36
हेतुः स नास्ति स्यात्तेन यथा मम समागमः ।
दासी तवाहं सख्यार्हे दूत्ये त्वं च विसर्जये ॥2-92-37
पण्डितासि वदोपायं मम तस्य च सङ्गमे ।
ततस्तां सान्त्वयित्वा सा प्रहसन्तीदमब्रवीत् ॥2-92-38

शुचिम्ख्युवाच 
तत्र दूती गमिष्यामि तवाहं चारुहासिनी ।
इमां भक्तिं तवोदारां प्रवक्ष्यामि शुचिस्मिते ॥2-92-39
तथा चैव करिश्यामि यथैष्यति तवान्तिकम् ।
साक्षात्कामेन सुश्रोणि बविष्यति सकामिनी ॥2-92-40 
इति मे भाषितं नित्यं स्मरेथाः शुचिलोचने ।
कथाकुशलतां पित्रे कथयस्वायतेक्षणे ॥2-92-41
ममत्वं तत्र मे देवि हितं सम्यक्प्रपत्स्यसे ।
इत्युक्ता सा तथा चक्रे यत्तत्सा तामथाब्रवीत् ॥2-92-42
दानवेन्द्रश्च तां हंसीं प्रयच्छान्तःपुरे तदा ।
प्रभावत्या समाख्याता कथा कुशलता तव ॥2-92-43
तत्त्वं शुचिमुखि ब्रूहि कथां योग्यतया वरे ।
किं त्वया दृष्टमाश्चर्यं जगत्युत्तमपक्षिणि ॥2-92-44
अदृष्टपूर्वमन्यैर्वा योग्यायोग्यमनिन्दिते ।
सोवाच वज्रनाभं तु हंसी वरनरोत्तम ॥2-92-45
श्रूयतामित्यथामन्त्र्य दानवेन्द्रं महाद्युतिं ।
दृष्टा मे शाण्डिली नाम साढ्वी दानवसत्तम ।
आश्चर्यं कर्म कुर्वन्ती मेरुपार्श्वे मनस्विनी ॥2-92-46
सुमनाश्चैव कौशल्या सर्वभूतहिते रता ।
कथंचिद्वरशाण्डिल्याः शैलपुत्र्याः शुभा सखी ॥2-92-47
नटश्चैव मया दृष्टो मुनिदत्तवरः शुभः ।
कामरूपी च भोज्यश्च त्रैलोक्ये नित्यसंमतः ॥2-92-48
कुरून्यात्युत्तरान्वीर कालाम्रद्वीपमेव च ।
भद्राश्वान्केतुमालांश्च द्वीपानन्यांस्तथानघ ॥2-92-49  
देवगन्धर्वगेयानि नृत्यानि विविधानि च ।
स वेत्ति देवान्नृत्येन विस्मापयति सर्वथा ॥2-92-50

वज्रनाभ उवाच 
श्रुतमेतन्मया हंसि न चिरादिव विस्तरम् ।
चारणानां कथयताम् सिद्धानां च महात्मनाम् ॥2-92-51
कुतूहलं ममाप्यस्ति सर्वथा पक्षिनन्दिनि ।
नटे दत्तवरे तस्मिन्संस्तवस्तु न विद्यते ॥2-92-52

हम्स्युवाच 
सप्तद्वीपान्विचरति नटः स दितिजोत्तम ।
गुणवन्तं जनं श्रुत्वा गुणकार्यः स सर्वथा ॥2-92-53
तव चेच्छृणुयाद्वीर  सद्भूतम् गुणविस्तरम् ।
नटम् तदागतं विद्धि पुरं तव महासुर ॥2-92-54 

वज्रनाभ उवाच 
उपायः सृजतां हंसि येनेह स नटः शुभे ।   
आगच्छेन्मम भद्रं ते विषयं पक्षिनन्दिनि ॥2-92-55
ते हंसा वज्रनाभेन कार्यहेतोर्विसर्जिताः ।
देवेन्द्रायाथ कृष्णाय शशंसुः सर्वमेव तत् ॥2-92-56
अधोक्षजेन प्रद्युम्नो नियुक्तस्तत्र कर्मणि ।
प्रभावत्याश्च संसर्गे वज्रनाभवधे तथा ॥2-92-57
दैवीं मायां समाश्रित्य संविधाय हरिर्नटम् ।
नटवेषेण भैमानां प्रेषयामास भारत ॥2-92-58
प्रद्युम्नं नायकं कृत्वा साम्बं कृत्वा विदूषकम् ।
पारिपार्श्वे गदं वीरमन्यान्भैमांस्तथैव च ॥2-92-59
वारमुख्या नटीः कृत्वा तत्तूर्यसदृशास्तदा । 
तथैव भद्रं भद्रस्य सहायांश्च तथाविधान् |2-92-60
प्रद्युम्नविहितं रम्यं विमानं ते महारथाः ।
जग्मुरारुह्य कार्यार्थं देवानाममितौजसाम् ॥2-92-61
एकैकस्य समा रूपे पुरुषः पुरुषस्य ते ।
स्त्रीणां च सदृशाः सर्वे ते स्वरूपैर्नराधिपाः ॥2-92-62
ते वज्रनगरस्याथ शाखानगरमुत्तमम् ।
जग्मुर्दानवसंकीर्णं सुपुरं नाम नामतः ॥2-92-63

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      वज्रनाभप्रद्युम्नोत्तरे प्रद्युम्नादिगमने
                    द्विनवतितमोऽध्यायः