##Harivamsha MahA Puranam - Part 2 - Vishnu Parva
Chapter 93 - Pradyumna Enters Vajranabhapura 
itranslated by K S Ramachandran,  ramachandran_ksr@yahoo.ca,
January 7, 2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
                अथ त्रिनवतितमोऽध्यायः 
         वज्रनाभपुरे प्रद्युम्नप्रवेशः 

वैशम्पायन उवाच 
ततः स्वपुरवासीनामसुराणां नराधिप ।
ददावाज्ञां वज्रनाभो दीयतां गृहमुत्तमम् ॥2-93-1
आतिथ्यम् क्रियतामेषां बहुरत्नमुपायनम् ।
वासाम्सि सुविचित्राणि सुखाय जनरञ्जनम् ॥2-93-2
भर्तुराज्ञाम् समालभ्य तथा चक्रुश्च सर्वशः ।
पूर्वाश्रुतो नटः प्राप्तः कौतूहलमजीजनत् ॥2-93-3
नटस्याथ ददुर्दैत्याः सत्कारं परया मुदा ।
पर्यायार्थे ददुश्चापि रत्नानि सुबहून्यथ ॥2-93-4
ततः स ननृते तत्र वरदत्तो नटस्तथा ।
स्वपुरे पुरवासीनां परं हर्षं समादधत् ॥2-93-5
रामायणं महाकाव्यमुद्देश्यं नाटकीकृतम् ।
जन्म विष्णोरमेयस्य राक्षसेन्द्रवधेप्सया ॥2-93-6
लोमपादो दशरथ ऋश्यशृङ्गं महामुनिम् ।
शान्तामप्यानयामास गणिकाभिः सहानघ ॥2-93-7
रामलक्ष्मणशत्रुघ्ना भरतश्चैव भारत ।
ऋश्यशृङ्गश्च शान्ता च तथारूपैः नटैः कृताः ॥2-93-8
तत्कालजीविनो वृद्धा दानवा विस्मयं गताः ।
आचचक्षुश्च तेषां वै रूपतुल्यत्वमच्युतम् ॥2-93-9 
संस्काराभिनयौ तेषां प्रस्तावानां  च धारणम् । 
दृष्ट्वा सर्वे प्रवेशं च दानवा विस्मयं गताः ॥2-93-10
ते रक्ता विस्मयं नेदुरसुराः परया मुदा ।
उत्थायोत्थाय नाट्यस्य विषयेषु पुनः पुनः ॥2-93-11
ददुर्वस्त्राणि तुष्टाश्च ग्रैवेयवलयानि च ।
हारान्मनोहरांश्चैव हेमवैडूर्यभूषितान् ॥2-93-12
पृथगर्थेषु दत्तेषु लोकैस्ते तुष्टुवुर्नटाः ।
असुरांश्च मुनींश्चैव गोत्रैरभिजनैरपि ॥2-93-13
प्रेषितं वज्रनाभस्य शाखानगरवासिभिः ।
नटस्य दिव्यरूपस्य नरेन्द्रागमनं तदा ॥2-93-14
पुरा श्रुतार्थो दैत्येन्द्रः प्रेशयामास भारता ।
आनीयतां वज्रपुरं नतोऽसाविति हर्षितः ॥2-93-15
दानवेन्द्रवचः श्रुत्वा शाखानगरवासिभिः ।
नीता वज्रपुरं रम्यं नटवेषेण यादवाः ॥2-93-16
आवासश्च ततो दत्तः सुकृतो विश्वकर्मणा ।
एष्टव्यं यच्च तत्सर्वं दत्तं शतगुणोत्तरम् ॥2-93-17
अथ कालोत्सवं चक्रे वज्रनाभो महासुरः ।
कारयामास रम्यं च चमूवाटं प्रहृष्टवान् ॥2-93-18 
ततस्तान्परिविश्रान्तान्प्रेक्षार्थाय प्रचोदयत् ।
दत्त्वा रत्नानि भूरीणि वज्रनाभो महाबलः ॥2-93-19
उपविष्टश्च तान्द्रष्टुं सह ज्ञातिभिरात्मवान् ।
छन्ने चान्तःपुरं स्थाप्य चक्षुर्दृश्ये नराधिपः ॥2-93-20
भैमापि बद्धनेपथ्या नटवेषधरास्तथा ।
कार्यार्थं भीमकर्माणो नृत्यार्थमुपचक्रमुः ॥2-93-21
ततो घनं ससुषिरं मुरजानकभूषितम् ।
तन्त्रीस्वरगणैर्विद्धानातोद्यानन्ववादयन् ॥2-93-22
ततस्तु देवगान्धारं छालिक्यं श्रवणामृतम् ।
भैमस्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम् ॥2-93-23
आगान्धारग्रामरागम् गङ्गावतरणं तथा ।
विद्धमासारितं रम्यं जगिरे स्वरसम्पदा ॥2-93-24
लयतालसमं श्रुत्वा गङ्गावतरणं शुभम् ।
असुरांस्तोषयामास उत्थायोत्थाय भारत ॥2-93-25
नन्दिं च वादयामास प्रद्युम्नो गद एव च ।
साम्बश्च वीर्यसम्पन्नः कार्यार्थं नटतां गतः ॥2-93-26
नान्द्यन्ते च तदा श्लोकं गङ्गावतरणाश्रितम् ।
रौक्मिणेयस्तदोवाच सम्यक्स्वभिनयान्वितम् ॥2-93-27
रम्भाभिसारं कौबेरं नाटकं ननृतुस्ततः ।
शूरो रावणरूपेण रम्भावेषं मनोवती ॥2-93-28
नलकूबरस्तु प्रद्युम्नः साम्बस्तस्य विदूषकः ।
कैलासो रूपितश्चापि मायया यदुनन्दनैः ॥2-93-29
शापश्च दत्तः क्रुद्धेन रावणस्य दुरात्मनः ।
नलकूबरेण च यथा रम्या चाप्यथ सान्त्विता ॥2-93-30
एतत्प्रकरणं वीरा ननृतुर्यदुनन्दनाः ।
नारदस्य मुनेः कीर्तिं सर्वज्ञस्य महात्मनः ॥2-93-31  
पादोद्धारेण नृत्येन तथैवाभिनयेन च ।
तुष्टुवुर्दानवा वीरा भैमानामतितेजसाम् ॥2-93-32
ते ददुर्वस्त्रमुख्यानि रत्नान्याभरणानि च ।
हारांस्तरलविद्धांश्च वैडूर्यमणिभूषितान् ॥2-93-33
विमानानि विचित्राणि रथांश्चाकाशगामिनः । 
गजानाकाशगांश्चैव दिव्यनागकुलोद्भवान् ॥2-93-34
चन्दनानि च दिव्यानि शीतानि रसवन्ति च ।
गुरूण्यगुरुमुख्यानि गन्धाढ्यानि च भारत ॥2-93-35
चिन्तामणीनुदारांश्च चिन्तिते सर्वकामदान् ।
प्रेक्षासु तासु बह्वीषु ददन्तो दानवास्तथा  ॥2-93-36
धनरत्नैर्विरहिताः कृताः पुरुषसत्तम ।
स्त्रियो दानवमुख्यानां तथैव च जनेश्वर ॥2-93-37
ततो हंसी प्रभावत्याः सखी प्राह प्रभावतीम् ।
गतास्मि द्वारकां रम्यां भैमगुप्तामनिन्दिते ॥2-93-38
प्रद्युम्नश्च मया दृष्टो विविक्ते चारुलोचने ।
भक्तिश्च कथिता तस्य मया तव शुचिस्मिते |2-93-39
तेन हृष्टेन कालस्च कृतः कमललोचने ।
अद्य प्रदोषसमये त्वया सह समागमे ॥2-93-40
तदद्य रुचिरश्रोणि तव प्रियसमागमः ।
न ह्यात्मवार्तां भाषन्ति मिथ्या भैमकुलोद्भवाः ॥2-93-41
ततः प्रभावती हृष्टा हंसीं तामिदमब्रवीत् ।
उषितासि ममाऽऽवासे स्वप्तुमर्हसि सुन्दरि ॥2-93-42
त्वयाहं सहितावासे द्रष्टुमिच्छामि कैशविम् ।
निःसाध्वसा भविष्यामि त्वया सह विहङ्गमे ॥2-93-43
हंसी तथेति चोवाच सखीं कमललोचनाम् ।
आरुरोह च तद्धर्म्यं प्रभावत्या विहङ्गमा ॥2-93-44
विश्वकर्मकृते तत्र हर्म्यपृष्ठे प्रभावती ।
संविधानं चकाराशु प्रद्युम्नागमनक्षमम् ॥2-93-45
तस्मिन्कृते संविधाने काममानयितुं ययौ ।
प्रभावतीमनुज्ञाप्य हंसी वायुसमा गतौ ॥2-93-46
नटवेषधरं कामं गत्वोवाच शुचिस्मिता ।
अद्य भूतः स भगवन्समयो वर्तते निशि ॥2-93-47
तथेति प्राह तां कामः सा निवृत्ताथ पक्षिणी ।
अभ्यागता च सा हंसी प्रभावतिमथाब्रवीत् ।
अभ्येति रौक्मिणेयोऽसावाश्वसायतलोचने ॥2-93-48
प्रद्युम्नो नीयमानं तु ददृशे माल्यमात्मवान् ।
भ्रमरैरावृतं वीरः सुगन्धमरिमर्दनः ॥2-93-49
निलिल्ये तत्र माल्ये तु भूत्वा मधुकरस्तदा ।
प्रभावत्या नीयमाने विदितार्थः प्रतापवान् ॥2-93-50
प्रवेशितं च तन्माल्यं स्त्रीभिर्मधुकरायुतम् ।
उपनीतं प्रभावत्यैस्त्रीभिस्तद्भ्रमरावृतम् ॥2-93-51 
अविदूरे च विन्यस्तं प्रभावत्या जनाधिप ।
भ्रमरास्ते ययुः सौम्य सन्ध्याकाले ह्युपस्थिते ॥2-93-52
स भैमप्रवरो वीरस्तैः सहायैर्विहीनतः ।
कर्णोत्पले प्रभावत्या निलिल्ये शनकैरिव ॥2-93-53
ततः प्रभावती हंसीमुवाच वदतां वरा ।
उद्यतं पूर्णचन्द्रं सा समीक्ष्यातिमनोहरम् ॥2--93-54
सखि दह्यति मेऽङ्गानि मुखं च परिशुष्यति ।
औत्सुक्यं हृदि चातीव कोऽयं व्याधिरनौषधः ॥2-93-55
दधद्द्विगुणमौत्सुक्यमसौ पूर्णनिशाकरः ।
नवोदितः शीतरश्मिः सख्यं हरति च प्रियः ॥2-93-56
न दृष्टपूर्वो हि मया श्रुतमात्रेण काङ्क्षितः ।
अहो धूमयतेऽङ्गानि स्त्रीस्वभावस्य धिक्खलु ।
कल्पयामि यथा बुद्ध्या यदि नाभ्येति मे प्रियः ॥2-93-57
कुमुद्वतीगतं मार्गं हा गमिष्याम्यकिञ्चना ।
मदनाशीविषेणास्मि हा हा दष्टा मनस्विनी ॥2-93-58
शीतवीर्याः प्रकृत्यैव जगतौ ह्रादनाः सुखाः ।
दहन्ति मम गात्राणि किं नु चन्द्रगभस्तयः ॥2-93-59
प्रकृत्या शीतलो वायुर्नानापुष्परजोवहः ।
दावाग्निसदृशो मेऽद्य दन्दहीति शुभां तनुम् ॥2-93-60
ततः सङ्कल्पये एव स्थैर्यं कार्यमिवात्मनः ।
नावतिष्ठति निर्वीर्यं मनः सङ्कल्पधर्षितम् ॥2-93-61
विमनस्कास्मि मुह्यामि वेपथुर्मे महान्हृदि ।
बभ्रमीति च मे दृष्टिर्हा हा यामि ध्रुवं क्षयम् ॥2-93-62 

       इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
     वज्रनाभपुरे प्रद्युम्नगमने त्रिनवतितमोऽध्यायः