##Harivamsha MahA Puranam - Part 2 - Vishnu Parva Chapter 93 - Pradyumna Enters Vajranabhapura itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca, January 7, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha त्रिनवतितमोऽध्यायः वज्रनाभपुरे प्रद्युम्नप्रवेशः वैशम्पायन उवाच ततः स्वपुरवासीनामसुराणां नराधिप । ददावाज्ञां वज्रनाभो दीयतां गृहमुत्तमम् ॥2-93-1 आतिथ्यम् क्रियतामेषां बहुरत्नमुपायनम् । वासाम्सि सुविचित्राणि सुखाय जनरञ्जनम् ॥2-93-2 भर्तुराज्ञाम् समालभ्य तथा चक्रुश्च सर्वशः । पूर्वाश्रुतो नटः प्राप्तः कौतूहलमजीजनत् ॥2-93-3 नटस्याथ ददुर्दैत्याः सत्कारं परया मुदा । पर्यायार्थे ददुश्चापि रत्नानि सुबहून्यथ ॥2-93-4 ततः स ननृते तत्र वरदत्तो नटस्तथा । स्वपुरे पुरवासीनां परं हर्षं समादधत् ॥2-93-5 रामायणं महाकाव्यमुद्देश्यं नाटकीकृतम् । जन्म विष्णोरमेयस्य राक्षसेन्द्रवधेप्सया ॥2-93-6 लोमपादो दशरथ ऋश्यशृङ्गं महामुनिम् । शान्तामप्यानयामास गणिकाभिः सहानघ ॥2-93-7 रामलक्ष्मणशत्रुघ्ना भरतश्चैव भारत । ऋश्यशृङ्गश्च शान्ता च तथारूपैः नटैः कृताः ॥2-93-8 तत्कालजीविनो वृद्धा दानवा विस्मयं गताः । आचचक्षुश्च तेषां वै रूपतुल्यत्वमच्युतम् ॥2-93-9 संस्काराभिनयौ तेषां प्रस्तावानां च धारणम् । दृष्ट्वा सर्वे प्रवेशं च दानवा विस्मयं गताः ॥2-93-10 ते रक्ता विस्मयं नेदुरसुराः परया मुदा । उत्थायोत्थाय नाट्यस्य विषयेषु पुनः पुनः ॥2-93-11 ददुर्वस्त्राणि तुष्टाश्च ग्रैवेयवलयानि च । हारान्मनोहरांश्चैव हेमवैडूर्यभूषितान् ॥2-93-12 पृथगर्थेषु दत्तेषु लोकैस्ते तुष्टुवुर्नटाः । असुरांश्च मुनींश्चैव गोत्रैरभिजनैरपि ॥2-93-13 प्रेषितं वज्रनाभस्य शाखानगरवासिभिः । नटस्य दिव्यरूपस्य नरेन्द्रागमनं तदा ॥2-93-14 पुरा श्रुतार्थो दैत्येन्द्रः प्रेशयामास भारता । आनीयतां वज्रपुरं नतोऽसाविति हर्षितः ॥2-93-15 दानवेन्द्रवचः श्रुत्वा शाखानगरवासिभिः । नीता वज्रपुरं रम्यं नटवेषेण यादवाः ॥2-93-16 आवासश्च ततो दत्तः सुकृतो विश्वकर्मणा । एष्टव्यं यच्च तत्सर्वं दत्तं शतगुणोत्तरम् ॥2-93-17 अथ कालोत्सवं चक्रे वज्रनाभो महासुरः । कारयामास रम्यं च चमूवाटं प्रहृष्टवान् ॥2-93-18 ततस्तान्परिविश्रान्तान्प्रेक्षार्थाय प्रचोदयत् । दत्त्वा रत्नानि भूरीणि वज्रनाभो महाबलः ॥2-93-19 उपविष्टश्च तान्द्रष्टुं सह ज्ञातिभिरात्मवान् । छन्ने चान्तःपुरं स्थाप्य चक्षुर्दृश्ये नराधिपः ॥2-93-20 भैमापि बद्धनेपथ्या नटवेषधरास्तथा । कार्यार्थं भीमकर्माणो नृत्यार्थमुपचक्रमुः ॥2-93-21 ततो घनं ससुषिरं मुरजानकभूषितम् । तन्त्रीस्वरगणैर्विद्धानातोद्यानन्ववादयन् ॥2-93-22 ततस्तु देवगान्धारं छालिक्यं श्रवणामृतम् । भैमस्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम् ॥2-93-23 आगान्धारग्रामरागम् गङ्गावतरणं तथा । विद्धमासारितं रम्यं जगिरे स्वरसम्पदा ॥2-93-24 लयतालसमं श्रुत्वा गङ्गावतरणं शुभम् । असुरांस्तोषयामास उत्थायोत्थाय भारत ॥2-93-25 नन्दिं च वादयामास प्रद्युम्नो गद एव च । साम्बश्च वीर्यसम्पन्नः कार्यार्थं नटतां गतः ॥2-93-26 नान्द्यन्ते च तदा श्लोकं गङ्गावतरणाश्रितम् । रौक्मिणेयस्तदोवाच सम्यक्स्वभिनयान्वितम् ॥2-93-27 रम्भाभिसारं कौबेरं नाटकं ननृतुस्ततः । शूरो रावणरूपेण रम्भावेषं मनोवती ॥2-93-28 नलकूबरस्तु प्रद्युम्नः साम्बस्तस्य विदूषकः । कैलासो रूपितश्चापि मायया यदुनन्दनैः ॥2-93-29 शापश्च दत्तः क्रुद्धेन रावणस्य दुरात्मनः । नलकूबरेण च यथा रम्या चाप्यथ सान्त्विता ॥2-93-30 एतत्प्रकरणं वीरा ननृतुर्यदुनन्दनाः । नारदस्य मुनेः कीर्तिं सर्वज्ञस्य महात्मनः ॥2-93-31 पादोद्धारेण नृत्येन तथैवाभिनयेन च । तुष्टुवुर्दानवा वीरा भैमानामतितेजसाम् ॥2-93-32 ते ददुर्वस्त्रमुख्यानि रत्नान्याभरणानि च । हारांस्तरलविद्धांश्च वैडूर्यमणिभूषितान् ॥2-93-33 विमानानि विचित्राणि रथांश्चाकाशगामिनः । गजानाकाशगांश्चैव दिव्यनागकुलोद्भवान् ॥2-93-34 चन्दनानि च दिव्यानि शीतानि रसवन्ति च । गुरूण्यगुरुमुख्यानि गन्धाढ्यानि च भारत ॥2-93-35 चिन्तामणीनुदारांश्च चिन्तिते सर्वकामदान् । प्रेक्षासु तासु बह्वीषु ददन्तो दानवास्तथा ॥2-93-36 धनरत्नैर्विरहिताः कृताः पुरुषसत्तम । स्त्रियो दानवमुख्यानां तथैव च जनेश्वर ॥2-93-37 ततो हंसी प्रभावत्याः सखी प्राह प्रभावतीम् । गतास्मि द्वारकां रम्यां भैमगुप्तामनिन्दिते ॥2-93-38 प्रद्युम्नश्च मया दृष्टो विविक्ते चारुलोचने । भक्तिश्च कथिता तस्य मया तव शुचिस्मिते |2-93-39 तेन हृष्टेन कालस्च कृतः कमललोचने । अद्य प्रदोषसमये त्वया सह समागमे ॥2-93-40 तदद्य रुचिरश्रोणि तव प्रियसमागमः । न ह्यात्मवार्तां भाषन्ति मिथ्या भैमकुलोद्भवाः ॥2-93-41 ततः प्रभावती हृष्टा हंसीं तामिदमब्रवीत् । उषितासि ममाऽऽवासे स्वप्तुमर्हसि सुन्दरि ॥2-93-42 त्वयाहं सहितावासे द्रष्टुमिच्छामि कैशविम् । निःसाध्वसा भविष्यामि त्वया सह विहङ्गमे ॥2-93-43 हंसी तथेति चोवाच सखीं कमललोचनाम् । आरुरोह च तद्धर्म्यं प्रभावत्या विहङ्गमा ॥2-93-44 विश्वकर्मकृते तत्र हर्म्यपृष्ठे प्रभावती । संविधानं चकाराशु प्रद्युम्नागमनक्षमम् ॥2-93-45 तस्मिन्कृते संविधाने काममानयितुं ययौ । प्रभावतीमनुज्ञाप्य हंसी वायुसमा गतौ ॥2-93-46 नटवेषधरं कामं गत्वोवाच शुचिस्मिता । अद्य भूतः स भगवन्समयो वर्तते निशि ॥2-93-47 तथेति प्राह तां कामः सा निवृत्ताथ पक्षिणी । अभ्यागता च सा हंसी प्रभावतिमथाब्रवीत् । अभ्येति रौक्मिणेयोऽसावाश्वसायतलोचने ॥2-93-48 प्रद्युम्नो नीयमानं तु ददृशे माल्यमात्मवान् । भ्रमरैरावृतं वीरः सुगन्धमरिमर्दनः ॥2-93-49 निलिल्ये तत्र माल्ये तु भूत्वा मधुकरस्तदा । प्रभावत्या नीयमाने विदितार्थः प्रतापवान् ॥2-93-50 प्रवेशितं च तन्माल्यं स्त्रीभिर्मधुकरायुतम् । उपनीतं प्रभावत्यैस्त्रीभिस्तद्भ्रमरावृतम् ॥2-93-51 अविदूरे च विन्यस्तं प्रभावत्या जनाधिप । भ्रमरास्ते ययुः सौम्य सन्ध्याकाले ह्युपस्थिते ॥2-93-52 स भैमप्रवरो वीरस्तैः सहायैर्विहीनतः । कर्णोत्पले प्रभावत्या निलिल्ये शनकैरिव ॥2-93-53 ततः प्रभावती हंसीमुवाच वदतां वरा । उद्यतं पूर्णचन्द्रं सा समीक्ष्यातिमनोहरम् ॥2--93-54 सखि दह्यति मेऽङ्गानि मुखं च परिशुष्यति । औत्सुक्यं हृदि चातीव कोऽयं व्याधिरनौषधः ॥2-93-55 दधद्द्विगुणमौत्सुक्यमसौ पूर्णनिशाकरः । नवोदितः शीतरश्मिः सख्यं हरति च प्रियः ॥2-93-56 न दृष्टपूर्वो हि मया श्रुतमात्रेण काङ्क्षितः । अहो धूमयतेऽङ्गानि स्त्रीस्वभावस्य धिक्खलु । कल्पयामि यथा बुद्ध्या यदि नाभ्येति मे प्रियः ॥2-93-57 कुमुद्वतीगतं मार्गं हा गमिष्याम्यकिञ्चना । मदनाशीविषेणास्मि हा हा दष्टा मनस्विनी ॥2-93-58 शीतवीर्याः प्रकृत्यैव जगतौ ह्रादनाः सुखाः । दहन्ति मम गात्राणि किं नु चन्द्रगभस्तयः ॥2-93-59 प्रकृत्या शीतलो वायुर्नानापुष्परजोवहः । दावाग्निसदृशो मेऽद्य दन्दहीति शुभां तनुम् ॥2-93-60 ततः सङ्कल्पये एव स्थैर्यं कार्यमिवात्मनः । नावतिष्ठति निर्वीर्यं मनः सङ्कल्पधर्षितम् ॥2-93-61 विमनस्कास्मि मुह्यामि वेपथुर्मे महान्हृदि । बभ्रमीति च मे दृष्टिर्हा हा यामि ध्रुवं क्षयम् ॥2-93-62 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वज्रनाभपुरे प्रद्युम्नगमने त्रिनवतितमोऽध्यायः