##Harivamsha mahA Puranam - Part - 2 - Vishnu Parva Chapter 94 - Prabhavati's Marriage itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 8, 2007.## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha चतुर्नवतितमोऽध्यायः प्रभावतीपाणिग्रहणम् वैशम्पायन उवाच आविष्तेयं मया बाला सर्वथेत्यवगम्य तु । कार्ष्णिर्हृष्टेन मनसा हंसीमिदमुवाच ह ॥2-94-1 दैत्येन्द्रतनयां प्राप्तमवगच्छस्व मामिह । षट्पदैः सह षट्पादो भूत्वा माल्ये विलीय हि ॥2-94-2 विधेयोऽस्मि प्रभावत्या यथेष्टं मयि वर्तताम् । इत्युक्त्वा दर्शयामास सुरूपो रूपमात्मनः ॥2-94-3 तद्धर्म्यपृष्ठं प्रभया द्योतितं तस्य धीमतः । अभिभूता प्रभा चैव राजंश्चन्द्रोद्भवा शुभा ॥2-94-4 प्रभावत्यास्तु तं दृष्ट्वा ववृधे कामसागरः । चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पतिः ॥2-94-5 सलज्जाधोमुखी किञ्चित्किञ्चित्तिर्यगवेक्षिणी । प्रभावती तदा तस्थौ निश्चलं कमलेक्षणा ॥2-94-6 करेणाधःप्रदेशे तां चारुभूषणभूषिताम् । स्पृष्ट्वोवाच वरारोहां रोमाञ्चिततनुस्ततः ॥2-94-7 मनोरथशतैर्लब्धं किं पूर्णेन्दुसमप्रभम् । अधोमुखं मुखं कृत्वा न मां किञ्चित्प्रभाषसे ॥2-94-8 प्रभोपमर्दम् मा कार्षीर्वदनस्य वरानने । साध्वसं त्यज्यतां भीरु दासः साध्वनुगृह्यताम् ॥2-94-9 न कालमिव पश्यामि भीरु भीरुत्वमुत्सृज । याचाम्येशोऽञ्जलिं कृत्वा प्राप्तकालं निबोध मे ॥2-94-10 गान्धर्वेण विवाहेन कुरुष्वानुग्रहं मम । देशकालानुरूपेण रूपेणाप्रतिमा सती ॥2-94-11 उपस्पृश्य ततो भैमो मणिस्थं जातवेदसम् । जुहाव समये वीरः पुश्पैर्मन्त्रानुदीरयन् ॥2-94-12 जग्राहाथ करं तस्या वराभरणभूषितम् । चक्रे प्रदक्षिणं चैव तं मणिस्थं हुताशनम् ॥2-94-13 प्रजज्वाल स तेजस्वी मानयन्नच्युतात्मजम् । भगवाञ्जगतः साक्षी शुभस्याथाशुभस्य च ॥2-94-14 उद्दिश्य दक्षिणां वीरो विप्राणां यदुनन्दनः । उवाच हंसीं द्वारस्थां तिष्ठावां रक्ष पक्षिणि ॥2-94-15 तस्यां प्रणम्य यातायां कामस्तां चारुलोचनाम् । ग्रहाय दक्षिणे हस्ते निनाय शयनोत्तमम् ॥2-94-16 ऊरावेवोपवेश्यानां सान्त्वयित्वा पुनः पुनः । चुचुम्ब शनकैर्गण्डं वासयन्मुखमारुतैः ॥2-94-17 ततोऽस्याश्च पपौ वक्त्रपद्मं मधुकरो यथा । आलिलिङ्गे च सुश्रोणीं क्रमेण रतिकोविदः ॥2-94-18 अरामयद्रहस्येनां न चोद्वेजितवांस्तदा । अपकृष्टं चरत्यर्थं रतिकार्यविशारदः । उवास स तया सार्धं रमन्कृष्णसुतः प्रभुः ॥2-94-19 अरुणोदयकाले च ययौ यत्र नटालयम् । अकामया प्रभावत्या कथञ्चित्स विसर्जितः ॥2-94-20 तामेव मनसा कान्तां कान्तरूपां समुद्वहन् । त ऊषुर्नटवेषेणा कार्यार्थं भैमवंशजाः ॥2-94-21 प्रतीक्षन्तस्तदा वाक्यमिन्द्रकेशवयोस्तदा । उद्योगं वज्रनाभस्य त्रैलोक्यविजयं प्रति ॥2-94-22 प्रतीक्षन्तो महात्मानो गुह्यसंरक्षणे रताः । कश्यपस्य मुनेः सत्रं यावत्तावन्नराधिप ॥2-94-23 देवासुराणां सर्वेषामविरोधो महात्मनाम् । त्रैलोक्यविजयार्थाय यततां धर्मचारिणाम् ॥2-94-24 एवं कालं प्रतीक्षाणां वसतां तत्र धीमताम् । संप्राप्तः प्रावृषो रम्यः सर्वभूतमनोहरः ॥2-94-25 अहर्निशं च वृत्तान्तं प्रयच्छन्ति मनोजवाः । शक्रकेशवयोर्हंसाः कुमाराणां महात्मनाम् ॥2-94-26 रेमे सह प्रभावत्या प्रद्युम्नश्चानुरूपया । रात्रौ रात्रौ महातेजा धार्तराष्ट्राभिरक्षितः ॥2-94-27 तैर्हि वज्रपुरं हंसैर्वसद्भिर्वासवाज्ञया । व्याप्तं nR^pa नटांस्तांस्तु न विदुः कालमोहिताः ॥2-94-28 दिवापि रौक्मिणेयस्तु प्रभावत्या नृपालये । तिष्ठत्यन्तर्हितो वीरो हंससङ्घाभिरक्षितः ॥2-94-29 माययास्य प्रतिच्छाया दृष्यते हि नटालये । देहार्धेन तु कौरव्य सिषेवेऽसौ प्रभावतीम् ॥2-94-30 सन्नतिं विनयं शीलं लीलां दाक्ष्यमथार्जवम् । स्पृहयन्त्यसुरा दृष्ट्वा विद्वत्तां च महात्मनाम् ॥2-94-31 रूपं विलासं गन्धं च मञ्जुभाषामथार्यताम् । तासां यादवनारीणां स्पृहयन्त्यसुरस्त्रियः ॥2-94-32 वज्रनाभस्य तु भ्राता सुनाभो नाम विश्रुतः । दुहितृद्वयं च नृपतेस्तस्य रूपगुणान्वितम् ॥2-94-33 एका चन्द्रवती नाम्ना गुणवत्यथ चापरा । प्रभावत्यालयं ते तु व्रजतः खलु नित्यदा ॥2-94-34 ददृशाते तु ते तत्र रतिसक्तां प्रभावतीम् । परिपप्रच्छतुश्चैव विस्रम्भोपगतां सतीम् ॥2-94-35 सोवाच मम विद्यास्ति याधीता काण्क्षितं पतिम् । रत्यर्थं सानयत्याशु सौभाग्यं च प्रयच्छति ॥2-94-36 देवं वा दानवं वापि विवशं सद्य एव हि । साहं रमामि कान्तेन देवपुत्रेण धीमता ॥2-94-37 दृश्यतां मत्प्रभावेण प्रद्युम्नः सुप्रियो मम । ते दृष्ट्वा विस्मयं याते रूपयौवनसम्पदम् ॥2-94-38 पुनरेवाब्रवीत्ते तु भगिन्यौ चारुहासिनी । प्रभावती वरारोहा कालप्राप्तमिदं वचः ॥2-94-39 देवा धर्मरता नित्यं दम्भशीला महासुराः । देवास्तपसि रक्ता हि सुखे रक्ता महासुराः ॥2-94-40 देवाः सत्ये रता नित्यमनृते च महासुराः । धर्मस्तपश्च सत्यं च यत्र तत्र जयो ध्रुवम् ॥2-94-41 देवपुत्रो वरयतां पतिविद्यां ददाम्यहम् । उचितौ मत्प्रभावेण सद्य एवोपलप्स्यथः ॥2-94-42 ताम् tathetyUchaturhR^iSTe भगिन्यौ चारुलोचनाम् । परिपप्रच्छ भैमं च कार्यं तत्पतिमानिनी ॥2-94-43 स पितृव्यं गदं वीरं साम्बं चाथाब्रवीत्तदा । रूपान्वितौ सुशीलौ च शूरौ च रणकर्मणि ॥2-94-44 प्रभावत्युवाच परितुष्टेन दत्ता मे विद्या दुर्वाससा पुरा । परितुष्टेन सौभाग्यं सदा कन्यात्वमेव च ॥2-94-45 देवदानवयक्षाणां यं ध्यास्यसि स ते पतिः । भवितेति मया चैव वीरोऽयमभिकाङ्क्षितः ॥2-94-46 गृह्णीतं तदिमां विद्यां सद्यो वाम् प्रियसङ्गमः । ततो जगृहतुर्हृष्ते तां विद्यां भगिनीमुखात् ॥2-94-47 दध्यतुर्गदसाम्बौ च विद्यामभ्यस्य ते शुभे । तौ प्रद्युम्नेन सहितौ प्रविष्टौ भैमनन्दनौ ॥2-94-48 प्रच्छन्नौ मायया वीरौ कार्ष्णिना मायिना नृप । गान्धर्वेण विवाहेन तावप्यरिबलार्दनौ ॥2-94-49 पाणिं जगृहतुर्वीरौ मन्त्रपूर्वं सतां प्रियौ । चन्द्रवत्या गदः सांबो गुणवत्या च कैशविः ॥2-94-50 रेमिरेऽसुरकन्याभिर्वीरास्ते यदुपुङ्गवाः । मार्गमाणास्त्वनुज्ञां ते शक्रकेशवयोस्तदा ॥2-94-51 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि प्रभावतीपाणिग्रहणे चतुर्नवतितमोऽध्यायः