##Harivamsha mahA Puranam - Part - 2 - Vishnu Parva
Chapter 94 - Prabhavati's Marriage
itranslated by K S Ramachandran,  ramachandran_ksr @ yahoo.ca
January 8, 2007.##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
    अथ चतुर्नवतितमोऽध्यायः
     प्रभावतीपाणिग्रहणम्

वैशम्पायन उवाच 
आविष्तेयं मया बाला सर्वथेत्यवगम्य तु ।
कार्ष्णिर्हृष्टेन मनसा हंसीमिदमुवाच ह ॥2-94-1
दैत्येन्द्रतनयां प्राप्तमवगच्छस्व मामिह ।
षट्पदैः सह षट्पादो भूत्वा माल्ये विलीय हि ॥2-94-2
विधेयोऽस्मि प्रभावत्या यथेष्टं मयि वर्तताम् ।
इत्युक्त्वा दर्शयामास सुरूपो रूपमात्मनः ॥2-94-3
तद्धर्म्यपृष्ठं प्रभया द्योतितं तस्य धीमतः ।
अभिभूता प्रभा चैव राजंश्चन्द्रोद्भवा शुभा ॥2-94-4
प्रभावत्यास्तु तं दृष्ट्वा ववृधे कामसागरः ।
चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पतिः ॥2-94-5
सलज्जाधोमुखी  किञ्चित्किञ्चित्तिर्यगवेक्षिणी ।
प्रभावती तदा तस्थौ निश्चलं कमलेक्षणा ॥2-94-6
करेणाधःप्रदेशे तां चारुभूषणभूषिताम् ।
स्पृष्ट्वोवाच वरारोहां रोमाञ्चिततनुस्ततः ॥2-94-7
मनोरथशतैर्लब्धं किं पूर्णेन्दुसमप्रभम् ।
अधोमुखं मुखं कृत्वा न मां किञ्चित्प्रभाषसे ॥2-94-8
प्रभोपमर्दम् मा कार्षीर्वदनस्य वरानने ।
साध्वसं त्यज्यतां भीरु दासः साध्वनुगृह्यताम् ॥2-94-9
न कालमिव पश्यामि भीरु भीरुत्वमुत्सृज ।
याचाम्येशोऽञ्जलिं कृत्वा प्राप्तकालं निबोध मे ॥2-94-10
गान्धर्वेण विवाहेन कुरुष्वानुग्रहं मम ।
देशकालानुरूपेण रूपेणाप्रतिमा सती ॥2-94-11
उपस्पृश्य ततो भैमो मणिस्थं जातवेदसम् ।
जुहाव समये वीरः पुश्पैर्मन्त्रानुदीरयन् ॥2-94-12
जग्राहाथ करं तस्या वराभरणभूषितम् ।
चक्रे प्रदक्षिणं चैव तं मणिस्थं हुताशनम् ॥2-94-13
प्रजज्वाल स तेजस्वी मानयन्नच्युतात्मजम् ।
भगवाञ्जगतः साक्षी शुभस्याथाशुभस्य च ॥2-94-14
उद्दिश्य दक्षिणां वीरो विप्राणां यदुनन्दनः ।
उवाच हंसीं द्वारस्थां तिष्ठावां रक्ष पक्षिणि ॥2-94-15
तस्यां प्रणम्य यातायां कामस्तां चारुलोचनाम् ।
ग्रहाय दक्षिणे हस्ते निनाय शयनोत्तमम् ॥2-94-16 
ऊरावेवोपवेश्यानां सान्त्वयित्वा पुनः पुनः ।
चुचुम्ब शनकैर्गण्डं वासयन्मुखमारुतैः ॥2-94-17
ततोऽस्याश्च पपौ वक्त्रपद्मं मधुकरो यथा ।
आलिलिङ्गे च सुश्रोणीं क्रमेण रतिकोविदः ॥2-94-18
अरामयद्रहस्येनां न चोद्वेजितवांस्तदा ।
अपकृष्टं चरत्यर्थं रतिकार्यविशारदः ।
उवास स तया सार्धं रमन्कृष्णसुतः प्रभुः  ॥2-94-19
अरुणोदयकाले च ययौ यत्र नटालयम् ।
अकामया प्रभावत्या कथञ्चित्स विसर्जितः ॥2-94-20
तामेव मनसा कान्तां कान्तरूपां समुद्वहन् ।
त ऊषुर्नटवेषेणा कार्यार्थं भैमवंशजाः ॥2-94-21
प्रतीक्षन्तस्तदा वाक्यमिन्द्रकेशवयोस्तदा ।
उद्योगं वज्रनाभस्य त्रैलोक्यविजयं प्रति ॥2-94-22
प्रतीक्षन्तो महात्मानो गुह्यसंरक्षणे रताः ।
कश्यपस्य मुनेः सत्रं यावत्तावन्नराधिप ॥2-94-23
देवासुराणां सर्वेषामविरोधो महात्मनाम् ।
त्रैलोक्यविजयार्थाय यततां धर्मचारिणाम् ॥2-94-24
एवं कालं प्रतीक्षाणां वसतां तत्र धीमताम् ।
संप्राप्तः प्रावृषो रम्यः सर्वभूतमनोहरः ॥2-94-25   
अहर्निशं च वृत्तान्तं प्रयच्छन्ति मनोजवाः ।
शक्रकेशवयोर्हंसाः कुमाराणां महात्मनाम् ॥2-94-26
रेमे सह प्रभावत्या प्रद्युम्नश्चानुरूपया ।
रात्रौ रात्रौ महातेजा धार्तराष्ट्राभिरक्षितः ॥2-94-27
तैर्हि वज्रपुरं हंसैर्वसद्भिर्वासवाज्ञया ।
व्याप्तं nR^pa नटांस्तांस्तु न विदुः कालमोहिताः ॥2-94-28
दिवापि रौक्मिणेयस्तु प्रभावत्या नृपालये ।
तिष्ठत्यन्तर्हितो वीरो हंससङ्घाभिरक्षितः ॥2-94-29
माययास्य प्रतिच्छाया दृष्यते हि नटालये ।
देहार्धेन तु कौरव्य सिषेवेऽसौ प्रभावतीम् ॥2-94-30
सन्नतिं विनयं शीलं लीलां दाक्ष्यमथार्जवम् ।
स्पृहयन्त्यसुरा दृष्ट्वा विद्वत्तां च महात्मनाम् ॥2-94-31
रूपं विलासं गन्धं च मञ्जुभाषामथार्यताम् ।
तासां यादवनारीणां स्पृहयन्त्यसुरस्त्रियः ॥2-94-32
वज्रनाभस्य तु भ्राता सुनाभो नाम विश्रुतः ।
दुहितृद्वयं च नृपतेस्तस्य रूपगुणान्वितम् ॥2-94-33
एका चन्द्रवती नाम्ना गुणवत्यथ चापरा ।
प्रभावत्यालयं ते तु व्रजतः खलु नित्यदा ॥2-94-34
ददृशाते तु ते तत्र रतिसक्तां प्रभावतीम् ।
परिपप्रच्छतुश्चैव  विस्रम्भोपगतां सतीम् ॥2-94-35
सोवाच मम विद्यास्ति याधीता काण्क्षितं पतिम् ।
रत्यर्थं सानयत्याशु सौभाग्यं च प्रयच्छति ॥2-94-36
देवं वा दानवं वापि विवशं सद्य एव हि ।
साहं रमामि कान्तेन देवपुत्रेण धीमता ॥2-94-37
दृश्यतां मत्प्रभावेण प्रद्युम्नः सुप्रियो मम ।
ते दृष्ट्वा विस्मयं याते रूपयौवनसम्पदम् ॥2-94-38
पुनरेवाब्रवीत्ते तु भगिन्यौ चारुहासिनी ।
प्रभावती वरारोहा कालप्राप्तमिदं वचः ॥2-94-39
देवा धर्मरता नित्यं दम्भशीला महासुराः ।
देवास्तपसि रक्ता हि सुखे रक्ता महासुराः ॥2-94-40
देवाः सत्ये रता नित्यमनृते च महासुराः । 
धर्मस्तपश्च सत्यं च यत्र तत्र जयो ध्रुवम् ॥2-94-41
देवपुत्रो वरयतां पतिविद्यां ददाम्यहम् ।
उचितौ मत्प्रभावेण सद्य एवोपलप्स्यथः ॥2-94-42
ताम् tathetyUchaturhR^iSTe भगिन्यौ चारुलोचनाम् ।
परिपप्रच्छ भैमं च कार्यं तत्पतिमानिनी ॥2-94-43  
स पितृव्यं गदं वीरं साम्बं चाथाब्रवीत्तदा ।
रूपान्वितौ सुशीलौ च शूरौ च रणकर्मणि ॥2-94-44

प्रभावत्युवाच 
परितुष्टेन दत्ता मे विद्या दुर्वाससा पुरा ।
परितुष्टेन सौभाग्यं सदा कन्यात्वमेव च ॥2-94-45
देवदानवयक्षाणां यं ध्यास्यसि स ते पतिः ।
भवितेति मया चैव वीरोऽयमभिकाङ्क्षितः ॥2-94-46
गृह्णीतं तदिमां विद्यां सद्यो वाम् प्रियसङ्गमः ।
ततो जगृहतुर्हृष्ते तां विद्यां भगिनीमुखात् ॥2-94-47
दध्यतुर्गदसाम्बौ च विद्यामभ्यस्य ते शुभे ।
तौ प्रद्युम्नेन सहितौ प्रविष्टौ भैमनन्दनौ  ॥2-94-48
प्रच्छन्नौ मायया वीरौ कार्ष्णिना मायिना नृप ।
गान्धर्वेण विवाहेन तावप्यरिबलार्दनौ ॥2-94-49
पाणिं जगृहतुर्वीरौ मन्त्रपूर्वं सतां प्रियौ ।
चन्द्रवत्या गदः सांबो गुणवत्या च कैशविः ॥2-94-50
रेमिरेऽसुरकन्याभिर्वीरास्ते यदुपुङ्गवाः ।
मार्गमाणास्त्वनुज्ञां ते शक्रकेशवयोस्तदा ॥2-94-51

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
    प्रभावतीपाणिग्रहणे चतुर्नवतितमोऽध्यायः