##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 95 -Pradyumna Addresses Bhanumati itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 9, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha पञ्चनवतितमोऽध्यायः प्रद्युम्नभाषणम् वैशम्पायन उवाच नभो नभस्येऽथ निरीक्ष्य मासि कामस्तदा तोयदवृन्दकीर्णम् । प्रभावतीं चारुविशालनेत्रा- मुवाच पूर्णेन्दुनिकाशवक्त्रः ॥2-95-1 तवाननाभो वरगात्रि चन्द्रो न दृश्यते सुन्दरि चारुबिम्बः । त्वत्केशपाशप्रतिमैर्निरुद्धो बलाहकैश्चारुनिरन्तरोरु ॥2-95-2 संदृश्यते सुभ्रु तडिद्धनस्था त्वं हेमचार्वाभरण्न्वितेव । मुञ्चन्ति धाराश्च घना नदन्त- स्त्वद्धारयष्टेः सदृशा वराङ्गि ॥2-95-3 घनप्रदेशेषु बलाकपङ्क्तय- स्त्वद्दन्तपङ्क्तिप्रतिमा विभान्ति । निमग्नपद्मानि सरित्सु सुभ्रु न भान्ति तोयानि रयाकुलानि ॥2-95-4 अमी घना वायुवशोपयाता बलाकमालामलचारुदन्ताः । अन्योन्यमभ्याहनितुं प्रवृत्ता वनेषु नागा इव शुक्लदन्ताः ॥2-95-5 धनुस्त्रिवर्णं वरगात्रि पश्य कृतं तवापाङ्गमिवाननस्थम् । विभूषयन्तं गमनं घनाश्च प्रहर्षणं कामिजनस्य कान्ते ॥2-95-6 घनान्नदन्तः प्रतिनर्दमाना- न्निरीक्ष्य सुश्रोणि शिखीन्प्रहॄष्टान् । समाहृतानुद्धतपिच्छभारा- न्प्रियाभिरामानुपनृत्यमानान् ॥2-95-7 हर्म्येषु चान्ये शशिपाण्डुरेषु राजन्ति सुश्रोणि मयूरसङ्घाः । मुहूर्तशोभामतिचारुरूपां दत्त्वा पतन्तो वलभीपुटेषु ॥2-95-8 प्रक्लिन्नपक्षास्तरुमस्तकेषु मुहूर्तचूडामणितां विधाय । प्रयान्ति भूमिं नवशाद्वलाना- माशङ्कमाना धृतचारुदेहाः ॥2-95-9 प्रवाति धारान्तरनिःसृतश्च सुखोऽनिलश्चन्दनपङ्कशीतः । कदम्बसर्जार्जुनपुष्पभूतं समावहन्गन्धमनङ्गबन्धुम् ॥ 2-95-10 रतिश्रमस्वेदविनाशहेतु- र्नवोदभारानयने च हेतुः । न मारुतः स्याद्यदि चारुगात्रि न मेघकालो मम वल्लभः स्यात् ॥2-95-11 एवंविधेषु प्रियसङ्गमेषु रतावसाने यदुपैति वायुः । रतिश्रमस्वेदहरः सुगन्धी ततः परं किं सुखमस्ति लोके ॥2-95-12 जलाप्लुतानीक्ष्य महानदीनां सुगात्रि हंसाः पुलिनानि हृष्टाः । गताः श्रमं मानसवासलुब्धाः ससारसाः क्रौञ्चगुणानुविद्द्धाः ॥2-95-13 न भान्ति नद्यो न सरांसि चैव हतत्विषीवायतचारुनेत्रे । गतेषु हंसेष्वथ सारसेषु रथाङ्गतुल्याह्वयनेषु चैव ॥2-95-14 भोगैकदेशेन शुभं शयानं ध्रुवं जगन्नाथमुपेन्द्रमीशम् । निद्राभ्युपेता वरकालतज्ज्ञा श्रियं प्रगम्योत्तरचारुरूपाम् ॥2-95-15 निद्रायमाणे भगवत्युपेन्द्रे मेघाम्बराक्रान्तनिशाकरोऽद्य । पद्मामलाभः कमलायताक्षि कृष्णस्य वक्त्रानुकृतिं करोति ॥2-95-16 कदम्बनीपार्जुनकेतकानां स्रजो ध्रुवं कृष्णमुपानयन्ति । पुष्पाणि चान्यान्यृतवः समस्ताः कृष्णात्प्रमादानभिकाङ्क्षमाणाः ॥2-95-17 नागाश्चरन्तो विषदिग्धवक्त्राः स्पृशन्ति पुष्पाण्यपि पादपान्यान् । पेपीयमानान्भ्रमरैर्जनानां कौतूहलं ते जनयन्त्यतीव ॥ 2-95-18 तोयातिभाराम्बुदवृन्दनद्धं नभः पतिष्यन्तमिवाभिवीक्ष्य । निपानगंभीरमभिन्नवृष्टं मनोहरं चारुमुखस्तनोरु ॥2-95-19 बलाकमालाकुलमाल्यदाम्ना निरीक्ष रम्यं घनवृन्दमेतत् । सस्यानि भूमावभिवर्षमाणं जगद्धितार्थं विमलाङ्गयष्टे ॥ 2-95-20 . जलावलम्बाम्बुदवृन्दकर्षीं घनैर्घनान्योधयतीव वायुः । प्रवृत्तचक्रो नृपतिर्वनस्था- न्गजान्ज्गजैः स्वैरिव वीर्यदृप्तान् ॥2-95-21 अभौममम्भो विसृजन्ति मेघाः पूतं पवित्रं पवनैः सुगन्धि । हर्षावहं चातकबर्हिणानां वराण्डजानां जलदप्रियाणाम् ॥2-95-22 प्लवङ्गमः षोडशपक्षशायी विरौति गोष्ठः सह कामिनीभिः । ऋचो द्विजातिः प्रियसत्यधर्मा यथा सुशिष्यैः परिवार्यमाणः ॥2-95-23 गुणे माहांस्तोयदकालजोऽय- मबुद्धमेघस्वनभीषितानाम् । परिष्वजन्तः परिवर्द्धयन्ति विनापि शय्यासमयं प्रियाणाम् ॥ 2-95-24 दोषोऽयमेकः सलिलागमस्य मां प्रत्युदारान्वयवर्णशीले । न दृश्यते यत्तव वक्त्रतुल्यो घनग्रहग्रस्ततनुः शशाङ्कः ॥2-95-25 प्रदृश्यते भीरु यदा शशाङ्को घनान्तरस्थो जगतः प्रदीपः । तदानुपश्यन्ति जनाः प्रहृष्टा बन्धुं प्रवासादिव सन्निवृत्तम् ॥2-95-26 विलापसाक्षी प्रियहीनितानां संदृश्यते भीरु यदा शशाङ्कः । नेत्रोत्सवः प्रोषितकामुकानां दृष्ट्वैव कान्तं भवतीत्यवैमि ॥2-95-27 नेत्रोत्सवः कान्तसमागतानां दावाग्नितुल्यः प्रियहीनितानाम् । तेनैव देहेन वराङ्गनानां चन्द्रोऽपि तावत्प्रियविप्रियश्च ॥2-95-28 विनापि चन्द्रेण पुरे पितुस्ते यतः प्रभा चन्द्रगभस्तिगौरी । गुणागुणांश्चन्द्रमसो न वेद्मि यतस्ततोऽहं प्रशशंसयिष्ये ॥2-95-29 अवाप यो ब्राह्मणराज्यमीड्यो दुरापमन्यैः सुकृतैस्तपोभिः । गायन्ति विप्राः पवमानसंज्ञं समागताः पर्वणि चाप्युदारम् ॥2-95-30 पिता बुधस्योत्तरवीर्यकर्मा पुरूरवा यस्य सुतो नृदेवः । प्राणाग्निरीड्योऽग्निमजीजनद्यो नष्टं शमीगर्भभवं भवात्मा ॥2-95-31 तथैव पश्चाच्चकमे महात्मा पुरोर्वशीमप्सरसां वरिष्ठाम् । पीतः पुरा योऽमृतसर्वदेहो मुनिप्रवीरैर्वरगात्रि घोरैः ॥2-95-32 नृपः कुशाग्रैः पुनरेव यश्च धीमानतोऽग्निर्दिवि पूज्यते च । आयुश्च वंशे नहुषश्च यस्य यो देवराजत्वमवाप विरः ॥2-95-33 देवातिदेवो भगवान्प्रसूतौ वंशे हरिर्यत्र जगत्प्रणेता । भैमः प्रवीरः सुरकार्यहेतो- र्यः सुभ्रु दक्षस्य वृतः सुताभिः ॥2-95-34 बभूव राजाथ वसुश्च यस्य वम्शे महात्मा शशिवंशदीपः । यश्चक्रवर्तित्वमवाप वीरः स्वैः कर्मभिः शक्रसमप्रभावः ॥2-95-35 यदुश्च राजा शशिवंशमुख्यो योऽवाप मह्यामधिराजभावम् । भोजाः कुले यस्य नराधिपस्य वीराः प्रसूताः सुरराजतुल्याः ॥2-95-36 न कूटकृद्यस्य नृपोऽस्ति वंशे न नास्तिको नैष्कृतिकोऽपि वाथ । अश्रद्दधानोऽप्यथवा कदर्यः शौर्येण वा वारिरुहाक्षि हीनः ॥2-95-37 वंशे वधूस्त्वं कमलायताक्षि श्लाघ्या गुणानामतिपात्रभूता । कुरु प्रणामं शिखराग्रदन्ति तस्य त्वमीशस्य सतां प्रियस्य ॥2-95-38 नारायणायात्मभवायनाय लोकायनाय त्रिदशायनाय । खगेन्द्रकेतोः पुरुषोत्तमाय कुरु प्रणामं श्वशुराय देवि ॥2-95-39 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि प्रद्युम्नभाषणे पञ्चनवतितमोऽध्यायः