##Harivamsha Maha Puranam - Part  2 - Vishnu Parva
Chapter 95 -Pradyumna Addresses Bhanumati
itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
January 9, 2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
          अथ पञ्चनवतितमोऽध्यायः
                 प्रद्युम्नभाषणम्

वैशम्पायन उवाच 
	नभो नभस्येऽथ निरीक्ष्य मासि 
		कामस्तदा तोयदवृन्दकीर्णम् ।
	प्रभावतीं चारुविशालनेत्रा-
		मुवाच पूर्णेन्दुनिकाशवक्त्रः ॥2-95-1
	तवाननाभो वरगात्रि चन्द्रो 
		न दृश्यते सुन्दरि चारुबिम्बः ।
	त्वत्केशपाशप्रतिमैर्निरुद्धो 
		बलाहकैश्चारुनिरन्तरोरु ॥2-95-2
	संदृश्यते सुभ्रु तडिद्धनस्था 
		त्वं हेमचार्वाभरण्न्वितेव ।
	मुञ्चन्ति धाराश्च घना नदन्त-
		स्त्वद्धारयष्टेः सदृशा वराङ्गि ॥2-95-3
	घनप्रदेशेषु बलाकपङ्क्तय-
		स्त्वद्दन्तपङ्क्तिप्रतिमा विभान्ति ।
	निमग्नपद्मानि सरित्सु सुभ्रु 
		न भान्ति तोयानि रयाकुलानि ॥2-95-4
	अमी घना वायुवशोपयाता 
		बलाकमालामलचारुदन्ताः ।
	अन्योन्यमभ्याहनितुं प्रवृत्ता 
		वनेषु नागा इव शुक्लदन्ताः ॥2-95-5
	धनुस्त्रिवर्णं वरगात्रि पश्य 
		कृतं तवापाङ्गमिवाननस्थम् ।
	विभूषयन्तं गमनं घनाश्च 
		प्रहर्षणं कामिजनस्य कान्ते ॥2-95-6
	घनान्नदन्तः प्रतिनर्दमाना-
		न्निरीक्ष्य सुश्रोणि शिखीन्प्रहॄष्टान् ।
	समाहृतानुद्धतपिच्छभारा-
		  न्प्रियाभिरामानुपनृत्यमानान् ॥2-95-7
	हर्म्येषु चान्ये शशिपाण्डुरेषु 
		राजन्ति सुश्रोणि मयूरसङ्घाः ।
	मुहूर्तशोभामतिचारुरूपां 
		दत्त्वा पतन्तो वलभीपुटेषु ॥2-95-8
	प्रक्लिन्नपक्षास्तरुमस्तकेषु 
		मुहूर्तचूडामणितां विधाय ।
	प्रयान्ति भूमिं नवशाद्वलाना-
		माशङ्कमाना धृतचारुदेहाः ॥2-95-9
	प्रवाति धारान्तरनिःसृतश्च 
		सुखोऽनिलश्चन्दनपङ्कशीतः ।
	कदम्बसर्जार्जुनपुष्पभूतं 
		समावहन्गन्धमनङ्गबन्धुम् ॥ 2-95-10
	रतिश्रमस्वेदविनाशहेतु-
		र्नवोदभारानयने च हेतुः ।
	न मारुतः स्याद्यदि चारुगात्रि 
		न मेघकालो मम वल्लभः स्यात् ॥2-95-11
	एवंविधेषु प्रियसङ्गमेषु 
		रतावसाने यदुपैति वायुः ।
	रतिश्रमस्वेदहरः सुगन्धी 
		ततः परं किं सुखमस्ति लोके ॥2-95-12
	जलाप्लुतानीक्ष्य महानदीनां 
		सुगात्रि हंसाः पुलिनानि हृष्टाः ।
	गताः श्रमं मानसवासलुब्धाः 
		ससारसाः क्रौञ्चगुणानुविद्द्धाः ॥2-95-13
	न भान्ति नद्यो न सरांसि चैव 
		हतत्विषीवायतचारुनेत्रे ।
	गतेषु हंसेष्वथ सारसेषु 
		रथाङ्गतुल्याह्वयनेषु चैव ॥2-95-14
	भोगैकदेशेन शुभं शयानं  
		ध्रुवं जगन्नाथमुपेन्द्रमीशम् ।
	निद्राभ्युपेता वरकालतज्ज्ञा 
		श्रियं प्रगम्योत्तरचारुरूपाम् ॥2-95-15
	निद्रायमाणे भगवत्युपेन्द्रे 
		मेघाम्बराक्रान्तनिशाकरोऽद्य ।
	पद्मामलाभः कमलायताक्षि 
		कृष्णस्य वक्त्रानुकृतिं  करोति ॥2-95-16
	कदम्बनीपार्जुनकेतकानां 
		स्रजो ध्रुवं कृष्णमुपानयन्ति ।
	पुष्पाणि चान्यान्यृतवः समस्ताः 
		कृष्णात्प्रमादानभिकाङ्क्षमाणाः ॥2-95-17			
	नागाश्चरन्तो विषदिग्धवक्त्राः 
		स्पृशन्ति पुष्पाण्यपि पादपान्यान् ।
	पेपीयमानान्भ्रमरैर्जनानां 
		कौतूहलं ते जनयन्त्यतीव ॥ 2-95-18
	तोयातिभाराम्बुदवृन्दनद्धं 
		नभः पतिष्यन्तमिवाभिवीक्ष्य ।
	निपानगंभीरमभिन्नवृष्टं 
		मनोहरं चारुमुखस्तनोरु ॥2-95-19
	बलाकमालाकुलमाल्यदाम्ना 
		निरीक्ष रम्यं घनवृन्दमेतत् ।
	सस्यानि भूमावभिवर्षमाणं 
		जगद्धितार्थं विमलाङ्गयष्टे ॥ 2-95-20
.	जलावलम्बाम्बुदवृन्दकर्षीं 
		घनैर्घनान्योधयतीव वायुः ।
	प्रवृत्तचक्रो नृपतिर्वनस्था-
		न्गजान्ज्गजैः स्वैरिव वीर्यदृप्तान् ॥2-95-21
	अभौममम्भो विसृजन्ति मेघाः 
		पूतं पवित्रं पवनैः सुगन्धि ।
	हर्षावहं चातकबर्हिणानां 
		वराण्डजानां जलदप्रियाणाम् ॥2-95-22
	प्लवङ्गमः षोडशपक्षशायी 
		विरौति गोष्ठः सह कामिनीभिः ।
	ऋचो द्विजातिः प्रियसत्यधर्मा 
		यथा सुशिष्यैः परिवार्यमाणः ॥2-95-23
	गुणे माहांस्तोयदकालजोऽय-
		मबुद्धमेघस्वनभीषितानाम् ।
	परिष्वजन्तः परिवर्द्धयन्ति 
		विनापि शय्यासमयं प्रियाणाम् ॥ 2-95-24
	दोषोऽयमेकः सलिलागमस्य 
		मां प्रत्युदारान्वयवर्णशीले ।
	न दृश्यते यत्तव वक्त्रतुल्यो 
		घनग्रहग्रस्ततनुः शशाङ्कः ॥2-95-25
	प्रदृश्यते भीरु यदा शशाङ्को 
		घनान्तरस्थो जगतः प्रदीपः ।
	तदानुपश्यन्ति जनाः प्रहृष्टा 
		बन्धुं प्रवासादिव सन्निवृत्तम् ॥2-95-26
	विलापसाक्षी प्रियहीनितानां 
		संदृश्यते भीरु यदा शशाङ्कः ।
	नेत्रोत्सवः प्रोषितकामुकानां 
		दृष्ट्वैव कान्तं भवतीत्यवैमि ॥2-95-27
	नेत्रोत्सवः कान्तसमागतानां 
		दावाग्नितुल्यः प्रियहीनितानाम् ।
	तेनैव देहेन वराङ्गनानां 
		चन्द्रोऽपि तावत्प्रियविप्रियश्च ॥2-95-28
	विनापि चन्द्रेण पुरे पितुस्ते 
		यतः प्रभा चन्द्रगभस्तिगौरी ।
	गुणागुणांश्चन्द्रमसो न वेद्मि 
		यतस्ततोऽहं प्रशशंसयिष्ये ॥2-95-29 
	अवाप यो ब्राह्मणराज्यमीड्यो 
		दुरापमन्यैः सुकृतैस्तपोभिः ।
	गायन्ति विप्राः पवमानसंज्ञं 
		समागताः पर्वणि चाप्युदारम् ॥2-95-30
	पिता बुधस्योत्तरवीर्यकर्मा 
		पुरूरवा यस्य सुतो नृदेवः । 
	प्राणाग्निरीड्योऽग्निमजीजनद्यो 
		नष्टं शमीगर्भभवं भवात्मा ॥2-95-31
	तथैव पश्चाच्चकमे महात्मा 
		पुरोर्वशीमप्सरसां वरिष्ठाम् ।
	पीतः पुरा योऽमृतसर्वदेहो 
		मुनिप्रवीरैर्वरगात्रि घोरैः ॥2-95-32
	नृपः कुशाग्रैः पुनरेव यश्च 
		धीमानतोऽग्निर्दिवि पूज्यते च ।
	आयुश्च वंशे नहुषश्च यस्य 
		यो देवराजत्वमवाप विरः ॥2-95-33 
	देवातिदेवो भगवान्प्रसूतौ 
		वंशे हरिर्यत्र जगत्प्रणेता ।
	भैमः प्रवीरः सुरकार्यहेतो-
		र्यः सुभ्रु दक्षस्य वृतः सुताभिः ॥2-95-34
	बभूव राजाथ वसुश्च यस्य 
		वम्शे महात्मा शशिवंशदीपः ।
	यश्चक्रवर्तित्वमवाप वीरः 
		स्वैः कर्मभिः शक्रसमप्रभावः ॥2-95-35
	यदुश्च राजा शशिवंशमुख्यो 
		योऽवाप मह्यामधिराजभावम् ।
	भोजाः कुले यस्य नराधिपस्य 
		वीराः प्रसूताः सुरराजतुल्याः ॥2-95-36  
	न कूटकृद्यस्य नृपोऽस्ति वंशे 
		न नास्तिको नैष्कृतिकोऽपि वाथ ।
	अश्रद्दधानोऽप्यथवा कदर्यः 
		शौर्येण वा वारिरुहाक्षि हीनः ॥2-95-37
	वंशे वधूस्त्वं कमलायताक्षि 
		श्लाघ्या गुणानामतिपात्रभूता ।
	कुरु प्रणामं शिखराग्रदन्ति 
		तस्य त्वमीशस्य सतां प्रियस्य ॥2-95-38
	नारायणायात्मभवायनाय 
		लोकायनाय त्रिदशायनाय ।
	खगेन्द्रकेतोः पुरुषोत्तमाय 
		कुरु प्रणामं श्वशुराय देवि ॥2-95-39

     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
        प्रद्युम्नभाषणे पञ्चनवतितमोऽध्यायः