##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 96 - Battle between Pradyumna and the Asuras
itranslated by K S Ramachandran,  ramachandran_ksr @ yahoo.ca,
January 10, 2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
         अथ षण्णवतितमोऽध्यायः
            प्रद्युम्नदैत्ययुद्धम्

वैशम्पायन उवाच 
सत्रावसाने च मुनेः कश्यपस्यातितेजसः ।
जग्मुर्देवासुराः स्वानि स्थानान्यमितविक्रमाः ॥2-96-1
वज्रनाभोऽपि निर्वृत्ते सत्रे कश्यपमभ्यगात् ।
trailokyavijayAkA~NKShI तमुवाचाथ कश्यपः ||2-96-2
वज्रनाभ निबोध त्वं श्रोतव्यं यदि चेन्मम ।
वस वज्रपुरे पुत्र स्वजनेन समावृतः ॥2-96-3
तपसाभ्यधिकः शक्रः शक्तश्चैव स्वभावतः ।
ब्रह्मण्यश्च कृतज्ञश्च ज्येष्ठः श्रेष्ठतमो गुणैः ॥2-96-4 
राजा कृत्स्नस्य जगतः पात्रभूअतः सतां गतिः ।
संप्राप्तो लोकराज्यं स सर्वभूतहिते रतः ॥2-96-5
नैव शक्यस्त्वया जेतुं वज्रनाभ विहन्यसे ।
अहिं पदा व्युत्क्रमन्वै न चिराद्विनशिष्यसि ॥2-96-6
वज्रनाभश्च तद्वाक्यं नाभिनन्दति भारत ।
कालपाशपरीताङ्गो मर्तुकाम इवौषधम् ॥2-96-7
अभिवाद्य स दुर्बुद्धिः कश्यपं लोकभावनम् ।
त्रैलोक्यविजयारम्भे मतिं चक्रे दुरासदः  ॥2-96-8
ज्ञातियोधान्समानीय मित्राणि सुबहूनि च ।
प्रतस्थे स्वर्गमेवाग्रे विजिगीषन्विशांपते ॥2-96-9
एतस्मिन्नन्तरे देवौ कृष्णेन्द्रौ च महाबलौ ।
प्रेषयामासतुर्हंसान्वज्रनाहवधं प्रति ॥2-96-10
समागतास्तु तच्छ्रुत्वा यदुमुख्या महाबलाः ।
मन्त्रयित्वा महात्मानश्चिन्तामापेदिरे तथा ॥2-96-11
वज्रनाभोऽद्य हन्तव्यः प्रद्युम्नेनेत्यसंशयम् ।
तयोर्दुहितरो भार्या भक्त्या ताः सर्वभावनाः ॥2-96-12
सर्वाः सगर्भास्ताश्चैव किं नु कार्यमनन्तरम् ।
प्राप्तः प्रसवकालश्च  तासां नातिचिरादिव ॥2-96-13
संमन्त्रयित्वैतदर्थं हंसानूचुर्महाबलाः ।
आख्येयमर्थवत्कृत्स्नं शक्रकेशवयोस्तदा ॥2-96-14
हंसैर्गत्वा तदाख्यातं देवयोस्तद्यथातथम् ।
ताभ्यां हंसास्तु संदिष्टा न भेतव्यमिति प्रभो ॥2-96-15
उत्पत्स्यन्ति गुणैः श्लाघ्याः पुत्रा वः कामरूपिणः ।
गर्भस्थाः सर्ववेदांश्च साङ्गान्वेत्स्यन्त्यनिन्दिताः ॥2-96-16
तथा चानागतं सर्वमस्त्राणि विविधानि च ।
सद्य एव युवानश्च भविष्यन्ति सुपण्डिताः ॥2-96-17
एवमुक्त्वा गता हंसाः पुनर्वज्रपुरं विभो । 
शशंसुश्चैव भैमानां शक्रकेशवभाषितम् ॥2-96-18
प्रभावती तदा पुत्रं सुषुवे सदृशं पितुः ।
सद्यो यौवनसंप्राप्तं सर्वज्ञत्वं च भारत ॥2-96-19
मासमात्रेण सुषुवे देवी चन्द्रवती नृप ।
चन्द्रप्रभमिति ख्यातं तनयं सदृशं पितुः ॥2-96-20
सद्यश्च यौवनं प्राप्तं सर्व्ज्ञत्वं च भारत ।
गुणावत्यपि पुत्रं च गुणवन्तमनिंदिता ॥2-96-21
युवानावथ सद्यस्तौ सर्वशास्त्रार्थकोविदौ ।
इन्द्रोपेन्द्रप्रसादेन संवृत्तौ युद्धवर्द्धनौ ॥2-96-22
हर्म्यपृष्ठे वर्द्धमाना दृष्टास्ते यदुनन्दनाः ।
इन्द्रोपेन्द्रेच्छया वीर नान्यथेत्यवधार्यताम् ॥2-96-23
निवेदिताश्च संभ्रान्तैर्दैत्यैराकाशरक्षिभिः ।
वज्रनाभाय वीराय त्रिविष्टपजयैषिणे ॥2-96-24
वधाय सर्वे गृह्यन्तां ममैते गृहधर्षकाः ।
इत्युवाचासुरपतिर्वज्रनाभो महासुरः ॥2-96-25 
ततः सैन्यं समाज्ञप्तमसुरेन्द्रेण धीमता ।
आवारयामास दिशः सर्वाः कुरुकुलोद्वह ॥2-96-26
गृह्यतामाशु वध्यन्तामिति वाचस्ततस्ततः ।
उच्चेरुरसुरेन्द्रस्य शासनादरिशासिनः ॥2-96-27
तच्छ्रुत्वा व्यथितास्तेषां मातरः पुत्रवत्सलाः ।
रुरुदुस्ता रुदन्तीश्च प्रद्युम्नः प्रहसन्ब्रवीत् ॥2-96-28
मा भैष्ट जीवमानेषु स्थितेष्वस्मासु सर्वथा ।
किं नो दैत्याः करिष्यन्ति सर्वथा भद्रमस्तु वः ॥2-96-29
प्रभावतीमथोवाच प्रद्युम्नो विप्लवां स्थिताम् ।
पिता तव गदापाणिः पितृव्याश्च स्थितास्तव ॥2-96-30
भ्रातरश्चैव ते देवि ज्ञातयश्च तथापरे ।
एते पूज्याश्च मान्याश्च तवार्थे खलु सर्वथा ॥2-96-31
भगिन्यौ पृच्छ भद्रं ते कालोऽयं खलु दारुणः ।
मरणं सहमानानां युद्ध्यतां विजयो ध्रुवम् ॥2-96-32
दानवेन्द्रादयो ह्येते योत्स्यन्तेऽस्मद्वधैषिणः ।
किमत्र कार्यमस्माभिः सर्वैश्चक्रान्तरस्थितैः ॥2-96-33
प्रभावती रुदन्ती तु प्रद्युम्नमिदमब्रवीत् ।
शिरस्यञ्जलिमाधाय जानुभ्यां पतिता क्षितौ ॥2-96-34
गृहाण शस्त्रमात्मानं रक्ष शत्रुनिबर्हण ।
जीवन्पुत्रांश्च दारांश्च द्रष्टासि यदुनन्दन ॥2-96-35
आर्यां नृवर वैदर्भीमनिरुद्धं च मानद ।
स्मृत्वैतन्मोक्षयात्मानं व्यसनादरिमर्दन ॥2-96-36
दुर्वाससा वरो दत्तो मुनिना मम धीमता ।
वैधव्यरहिता हृष्टा जीवपुत्रा भविष्यसि ॥2-96-37
एष मे हृदयाश्वासो भविता न तदन्यथा ।
सूर्याग्नितेजसो वाक्यं मुनेरिन्द्रानुजात्मज ॥2-96-38
इत्युक्त्वाथासिमादाय सूपस्पृष्ट्वा मनस्विनी ।
प्रददौ रौक्मिणेयाय जयस्वेति वरं वरा ॥2-96-39
स तं जग्राह धर्मात्मा प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा दत्तं प्रियया भक्तियुक्तया ॥2-96-40
चन्द्रवत्यपि निस्त्रिंशं गदाय प्रददौ मुदा ।
तदा गुणवती चैव साम्बायासिं महात्मने ॥2-96-41
हंसकेतुमथोवाच प्रद्युम्नः प्रणतं प्रभुः । 
इहैव साम्बसहितो युद्ध्यस्व सह यादवैः ॥2096-42
आकाशे दिक्षु सर्वासु योत्स्याम्यहमरिंदम ।
इत्युक्त्वाथ रथं चक्रे मायया मायिनाम् वरः ॥2-96-43
सहस्रशिरसं नागं कृत्वा सारथिमात्मवान् ।
अनन्तभोगं कौरव्य सर्वनागोत्तमोत्तमम् ॥2-96-44
स तेन रथमुख्येन हर्षयन्वै प्रभावतीम् ।
चचारासुरसैन्येषु तृणेष्विव हुताशनः ॥2-96-45
शरैराशीविषप्रख्यैरर्द्धचन्द्रानुकान्तिभिः ।
भेदनैर्गाधनैश्चैव तदर्द दितिसंभवान् ॥2-96-46
असुराश्च रणे मत्ताः कार्ष्णिं शस्त्रैरितस्ततः ।
जघ्नुः कमलपत्राक्षं परं निश्चयमास्थिताः ॥2-96-47 
चिच्छेद बाहून्केषाञ्चित्केयूरवलयोज्ज्वलान् ।
सकुण्डलानि केषांचिच्छिरांस्यपि च चिच्छिदे ॥2-96-48
क्षुरच्छिन्नैः शिरोभिश्च कायैश्च शकलैरपि ।
असुराणां मही कीर्णा प्रद्युम्नेनातितेजसा ॥2-96-49
देवेश्वरो देवगणैः सहितः समितिंजयः ।
ददर्श मुदितो युद्धं भैमानां दितिजैः सह ॥2-96-50 
ये गदं चैव सांबं च दैत्याः समभिदुद्रुवुः ।
ते ययुर्निधनं सर्वे यादांसीव महोदधौ ॥2-96-51
विषमम् तु तदा युद्धं दृष्ट्वा देवप्तिर्हरिः ।
गदाय प्रेषयामास स्वं रथं हरिवाहनः ॥2-96-52
दिदेश मातलिसुतं यन्तारं च सुवर्चसम् ।
साम्बायैरावणं नागं प्रेषयामास चेश्वरः ॥2-96-53
जयन्तं रौक्मिणेयस्य सहायमददाद्विभुः ।
ऐरावणमधिष्ठातुं प्रवरं स नियुक्तवान् ॥2-96-54
देवपुत्रद्विजौ वीरावप्रमेयपराक्रमौ ।
अनुज्ञाप्य सुराध्यक्षं ब्रह्माणं लोकभावनम् ॥2-98-55
तं मातलिसुतं चैव गजमैरावणं तदा ।
देवः प्रेशितवाञ्छक्रो विधिज्ञो वरकर्मसु ॥2-96-56
क्षीणमस्य तपो वध्यो यदूनामेष दुर्मतिः ।
प्रविशन्ति तु भूतानि सर्वत्र तु यथेप्सितम् ॥2-96-57
प्रद्युम्नश्च जयन्तश्च प्राप्तौ हर्म्यं महाबलौ ।
असुराञ्च्छरजालौघैर्विक्राम्यन्तौ प्रणश्यतुः ॥2-96-58
गदं कार्ष्णिस्तदोवाच दुर्वार्यरणदुर्जयः ।
उपेन्द्रानुज शक्रेण रथोऽयं प्रेषितस्तव ॥2-96-59
हरियुङ्मातलिसुतो यन्ता चायं महाबलः । 
प्रवराधिष्ठितश्चायं साम्बस्यैरावणो गजः ॥2-96-60
अद्योपहारो रुद्रस्य द्वारकायं महाबलः ।
श्व एष्यति हृषीकेशस्तस्मिन्वृत्तेऽच्युतानुज ॥2-96-61
तस्याज्ञया वधिष्यामो वज्रनाभं सबान्धवम् ।
अभ्युत्थानकृतं पापं त्रिविष्टपजयं प्रति ॥2-96-62  
करिष्यामि विधानं च नैष चक्रं सुतान्वितम् ।
विजेष्यत्यप्रमादस्तु कर्तव्य इति मे मतिः ॥2-96-63
कलत्ररक्षणं कार्यं सर्वोपायैर्नरैर्बुधैः ।
कलत्रधर्षणं लोके मरणादतिरिच्यते ॥2-96-64
एवं संदिश्य भैमः स गदसाम्बौ महाबलः ।
प्रद्युम्नकोट्यः ससृजे मायया दिव्यरूपया ॥2-96-65
तमश्च नाशयामास दैत्यसृष्टं दुरासदम् ।
जहृषे देवराजश्च तं दृष्ट्वा रिपुमर्दनम् ॥2-96-66
ददृशुः सर्वभूतानि कार्ष्णिं सर्वेषु शत्रुषु ।
अन्तरात्मनि वर्तन्तं क्षेत्रज्ञमिव तं विदुः ॥2-96-67
एवं व्यतीता रजनी रौक्मिणेयस्य युध्यतः ।
असुराणां त्रिभागश्च निहतश्चातितेजसा ॥2-96-68
यावद्वियोधयामास कार्ष्णिर्दैत्यान्रणाजिरे ।
सन्ध्योपास्ता जयन्तेन तावद्विष्णुपदीजले ॥2-96-69
अयोधयज्जयन्तश्च यावद्दैत्यान्महाबलः ।
तावदाकाशगङ्गायां भैमाः सन्ध्यामुपास्तवान् ॥2-96-70

इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि 
प्रद्युम्नदैत्ययुद्धे षण्णवतितमोऽध्यायः