##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 96 - Battle between Pradyumna and the Asuras itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, January 10, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha षण्णवतितमोऽध्यायः प्रद्युम्नदैत्ययुद्धम् वैशम्पायन उवाच सत्रावसाने च मुनेः कश्यपस्यातितेजसः । जग्मुर्देवासुराः स्वानि स्थानान्यमितविक्रमाः ॥2-96-1 वज्रनाभोऽपि निर्वृत्ते सत्रे कश्यपमभ्यगात् । trailokyavijayAkA~NKShI तमुवाचाथ कश्यपः ॥2-96-2 वज्रनाभ निबोध त्वं श्रोतव्यं यदि चेन्मम । वस वज्रपुरे पुत्र स्वजनेन समावृतः ॥2-96-3 तपसाभ्यधिकः शक्रः शक्तश्चैव स्वभावतः । ब्रह्मण्यश्च कृतज्ञश्च ज्येष्ठः श्रेष्ठतमो गुणैः ॥2-96-4 राजा कृत्स्नस्य जगतः पात्रभूअतः सतां गतिः । संप्राप्तो लोकराज्यं स सर्वभूतहिते रतः ॥2-96-5 नैव शक्यस्त्वया जेतुं वज्रनाभ विहन्यसे । अहिं पदा व्युत्क्रमन्वै न चिराद्विनशिष्यसि ॥2-96-6 वज्रनाभश्च तद्वाक्यं नाभिनन्दति भारत । कालपाशपरीताङ्गो मर्तुकाम इवौषधम् ॥2-96-7 अभिवाद्य स दुर्बुद्धिः कश्यपं लोकभावनम् । त्रैलोक्यविजयारम्भे मतिं चक्रे दुरासदः ॥2-96-8 ज्ञातियोधान्समानीय मित्राणि सुबहूनि च । प्रतस्थे स्वर्गमेवाग्रे विजिगीषन्विशांपते ॥2-96-9 एतस्मिन्नन्तरे देवौ कृष्णेन्द्रौ च महाबलौ । प्रेषयामासतुर्हंसान्वज्रनाहवधं प्रति ॥2-96-10 समागतास्तु तच्छ्रुत्वा यदुमुख्या महाबलाः । मन्त्रयित्वा महात्मानश्चिन्तामापेदिरे तथा ॥2-96-11 वज्रनाभोऽद्य हन्तव्यः प्रद्युम्नेनेत्यसंशयम् । तयोर्दुहितरो भार्या भक्त्या ताः सर्वभावनाः ॥2-96-12 सर्वाः सगर्भास्ताश्चैव किं नु कार्यमनन्तरम् । प्राप्तः प्रसवकालश्च तासां नातिचिरादिव ॥2-96-13 संमन्त्रयित्वैतदर्थं हंसानूचुर्महाबलाः । आख्येयमर्थवत्कृत्स्नं शक्रकेशवयोस्तदा ॥2-96-14 हंसैर्गत्वा तदाख्यातं देवयोस्तद्यथातथम् । ताभ्यां हंसास्तु संदिष्टा न भेतव्यमिति प्रभो ॥2-96-15 उत्पत्स्यन्ति गुणैः श्लाघ्याः पुत्रा वः कामरूपिणः । गर्भस्थाः सर्ववेदांश्च साङ्गान्वेत्स्यन्त्यनिन्दिताः ॥2-96-16 तथा चानागतं सर्वमस्त्राणि विविधानि च । सद्य एव युवानश्च भविष्यन्ति सुपण्डिताः ॥2-96-17 एवमुक्त्वा गता हंसाः पुनर्वज्रपुरं विभो । शशंसुश्चैव भैमानां शक्रकेशवभाषितम् ॥2-96-18 प्रभावती तदा पुत्रं सुषुवे सदृशं पितुः । सद्यो यौवनसंप्राप्तं सर्वज्ञत्वं च भारत ॥2-96-19 मासमात्रेण सुषुवे देवी चन्द्रवती नृप । चन्द्रप्रभमिति ख्यातं तनयं सदृशं पितुः ॥2-96-20 सद्यश्च यौवनं प्राप्तं सर्व्ज्ञत्वं च भारत । गुणावत्यपि पुत्रं च गुणवन्तमनिंदिता ॥2-96-21 युवानावथ सद्यस्तौ सर्वशास्त्रार्थकोविदौ । इन्द्रोपेन्द्रप्रसादेन संवृत्तौ युद्धवर्द्धनौ ॥2-96-22 हर्म्यपृष्ठे वर्द्धमाना दृष्टास्ते यदुनन्दनाः । इन्द्रोपेन्द्रेच्छया वीर नान्यथेत्यवधार्यताम् ॥2-96-23 निवेदिताश्च संभ्रान्तैर्दैत्यैराकाशरक्षिभिः । वज्रनाभाय वीराय त्रिविष्टपजयैषिणे ॥2-96-24 वधाय सर्वे गृह्यन्तां ममैते गृहधर्षकाः । इत्युवाचासुरपतिर्वज्रनाभो महासुरः ॥2-96-25 ततः सैन्यं समाज्ञप्तमसुरेन्द्रेण धीमता । आवारयामास दिशः सर्वाः कुरुकुलोद्वह ॥2-96-26 गृह्यतामाशु वध्यन्तामिति वाचस्ततस्ततः । उच्चेरुरसुरेन्द्रस्य शासनादरिशासिनः ॥2-96-27 तच्छ्रुत्वा व्यथितास्तेषां मातरः पुत्रवत्सलाः । रुरुदुस्ता रुदन्तीश्च प्रद्युम्नः प्रहसन्ब्रवीत् ॥2-96-28 मा भैष्ट जीवमानेषु स्थितेष्वस्मासु सर्वथा । किं नो दैत्याः करिष्यन्ति सर्वथा भद्रमस्तु वः ॥2-96-29 प्रभावतीमथोवाच प्रद्युम्नो विप्लवां स्थिताम् । पिता तव गदापाणिः पितृव्याश्च स्थितास्तव ॥2-96-30 भ्रातरश्चैव ते देवि ज्ञातयश्च तथापरे । एते पूज्याश्च मान्याश्च तवार्थे खलु सर्वथा ॥2-96-31 भगिन्यौ पृच्छ भद्रं ते कालोऽयं खलु दारुणः । मरणं सहमानानां युद्ध्यतां विजयो ध्रुवम् ॥2-96-32 दानवेन्द्रादयो ह्येते योत्स्यन्तेऽस्मद्वधैषिणः । किमत्र कार्यमस्माभिः सर्वैश्चक्रान्तरस्थितैः ॥2-96-33 प्रभावती रुदन्ती तु प्रद्युम्नमिदमब्रवीत् । शिरस्यञ्जलिमाधाय जानुभ्यां पतिता क्षितौ ॥2-96-34 गृहाण शस्त्रमात्मानं रक्ष शत्रुनिबर्हण । जीवन्पुत्रांश्च दारांश्च द्रष्टासि यदुनन्दन ॥2-96-35 आर्यां नृवर वैदर्भीमनिरुद्धं च मानद । स्मृत्वैतन्मोक्षयात्मानं व्यसनादरिमर्दन ॥2-96-36 दुर्वाससा वरो दत्तो मुनिना मम धीमता । वैधव्यरहिता हृष्टा जीवपुत्रा भविष्यसि ॥2-96-37 एष मे हृदयाश्वासो भविता न तदन्यथा । सूर्याग्नितेजसो वाक्यं मुनेरिन्द्रानुजात्मज ॥2-96-38 इत्युक्त्वाथासिमादाय सूपस्पृष्ट्वा मनस्विनी । प्रददौ रौक्मिणेयाय जयस्वेति वरं वरा ॥2-96-39 स तं जग्राह धर्मात्मा प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा दत्तं प्रियया भक्तियुक्तया ॥2-96-40 चन्द्रवत्यपि निस्त्रिंशं गदाय प्रददौ मुदा । तदा गुणवती चैव साम्बायासिं महात्मने ॥2-96-41 हंसकेतुमथोवाच प्रद्युम्नः प्रणतं प्रभुः । इहैव साम्बसहितो युद्ध्यस्व सह यादवैः ॥2096-42 आकाशे दिक्षु सर्वासु योत्स्याम्यहमरिंदम । इत्युक्त्वाथ रथं चक्रे मायया मायिनाम् वरः ॥2-96-43 सहस्रशिरसं नागं कृत्वा सारथिमात्मवान् । अनन्तभोगं कौरव्य सर्वनागोत्तमोत्तमम् ॥2-96-44 स तेन रथमुख्येन हर्षयन्वै प्रभावतीम् । चचारासुरसैन्येषु तृणेष्विव हुताशनः ॥2-96-45 शरैराशीविषप्रख्यैरर्द्धचन्द्रानुकान्तिभिः । भेदनैर्गाधनैश्चैव तदर्द दितिसंभवान् ॥2-96-46 असुराश्च रणे मत्ताः कार्ष्णिं शस्त्रैरितस्ततः । जघ्नुः कमलपत्राक्षं परं निश्चयमास्थिताः ॥2-96-47 चिच्छेद बाहून्केषाञ्चित्केयूरवलयोज्ज्वलान् । सकुण्डलानि केषांचिच्छिरांस्यपि च चिच्छिदे ॥2-96-48 क्षुरच्छिन्नैः शिरोभिश्च कायैश्च शकलैरपि । असुराणां मही कीर्णा प्रद्युम्नेनातितेजसा ॥2-96-49 देवेश्वरो देवगणैः सहितः समितिंजयः । ददर्श मुदितो युद्धं भैमानां दितिजैः सह ॥2-96-50 ये गदं चैव सांबं च दैत्याः समभिदुद्रुवुः । ते ययुर्निधनं सर्वे यादांसीव महोदधौ ॥2-96-51 विषमम् तु तदा युद्धं दृष्ट्वा देवप्तिर्हरिः । गदाय प्रेषयामास स्वं रथं हरिवाहनः ॥2-96-52 दिदेश मातलिसुतं यन्तारं च सुवर्चसम् । साम्बायैरावणं नागं प्रेषयामास चेश्वरः ॥2-96-53 जयन्तं रौक्मिणेयस्य सहायमददाद्विभुः । ऐरावणमधिष्ठातुं प्रवरं स नियुक्तवान् ॥2-96-54 देवपुत्रद्विजौ वीरावप्रमेयपराक्रमौ । अनुज्ञाप्य सुराध्यक्षं ब्रह्माणं लोकभावनम् ॥2-98-55 तं मातलिसुतं चैव गजमैरावणं तदा । देवः प्रेशितवाञ्छक्रो विधिज्ञो वरकर्मसु ॥2-96-56 क्षीणमस्य तपो वध्यो यदूनामेष दुर्मतिः । प्रविशन्ति तु भूतानि सर्वत्र तु यथेप्सितम् ॥2-96-57 प्रद्युम्नश्च जयन्तश्च प्राप्तौ हर्म्यं महाबलौ । असुराञ्च्छरजालौघैर्विक्राम्यन्तौ प्रणश्यतुः ॥2-96-58 गदं कार्ष्णिस्तदोवाच दुर्वार्यरणदुर्जयः । उपेन्द्रानुज शक्रेण रथोऽयं प्रेषितस्तव ॥2-96-59 हरियुङ्मातलिसुतो यन्ता चायं महाबलः । प्रवराधिष्ठितश्चायं साम्बस्यैरावणो गजः ॥2-96-60 अद्योपहारो रुद्रस्य द्वारकायं महाबलः । श्व एष्यति हृषीकेशस्तस्मिन्वृत्तेऽच्युतानुज ॥2-96-61 तस्याज्ञया वधिष्यामो वज्रनाभं सबान्धवम् । अभ्युत्थानकृतं पापं त्रिविष्टपजयं प्रति ॥2-96-62 करिष्यामि विधानं च नैष चक्रं सुतान्वितम् । विजेष्यत्यप्रमादस्तु कर्तव्य इति मे मतिः ॥2-96-63 कलत्ररक्षणं कार्यं सर्वोपायैर्नरैर्बुधैः । कलत्रधर्षणं लोके मरणादतिरिच्यते ॥2-96-64 एवं संदिश्य भैमः स गदसाम्बौ महाबलः । प्रद्युम्नकोट्यः ससृजे मायया दिव्यरूपया ॥2-96-65 तमश्च नाशयामास दैत्यसृष्टं दुरासदम् । जहृषे देवराजश्च तं दृष्ट्वा रिपुमर्दनम् ॥2-96-66 ददृशुः सर्वभूतानि कार्ष्णिं सर्वेषु शत्रुषु । अन्तरात्मनि वर्तन्तं क्षेत्रज्ञमिव तं विदुः ॥2-96-67 एवं व्यतीता रजनी रौक्मिणेयस्य युध्यतः । असुराणां त्रिभागश्च निहतश्चातितेजसा ॥2-96-68 यावद्वियोधयामास कार्ष्णिर्दैत्यान्रणाजिरे । सन्ध्योपास्ता जयन्तेन तावद्विष्णुपदीजले ॥2-96-69 अयोधयज्जयन्तश्च यावद्दैत्यान्महाबलः । तावदाकाशगङ्गायां भैमाः सन्ध्यामुपास्तवान् ॥2-96-70 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि प्रद्युम्नदैत्ययुद्धे षण्णवतितमोऽध्यायः