##Harivamsha Maha PuranaM - Part 2- VIshnu Parva Chapter 97 - Slaying of Vajranabha Itranslated by K S Ramachandran, ramachandan_ksr @ yahoo.ca January 11, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha सप्तनवतितमोऽध्यायः वज्रनाभवधः वैशम्पायन उवाच जगतश्चक्षुषि ततो मुहूर्ताभ्युदिते रवौ । प्रादुरासीद्धरिर्देवस्तार्क्ष्येणोरगशत्रुणा ॥2-97-1 हंसवायुमनोभिश्च सुशीघ्रतरगः खगः । तस्थौ वियति शक्रस्य समीपे कुरुनन्दन ॥2-97-2 समेत्य च यथान्यायं कृष्णो वासवसन्निधौ । पाञ्चजन्यं हरिर्दध्मौ दैत्यानां भयवर्धनम् ॥2-97-3 तं श्रुत्वाभ्यागतस्तत्र प्रद्युम्नो परवीरहा । वज्रनाभं जहीत्युक्तः केशवेन त्वरेति च ॥2-97-4 तार्क्ष्यमारुह्य गच्छेति पुनरेव प्रणोदितः । चकार स तथा वीरः प्रणिपत्य सुरोत्तमौ ॥ 2-97-5 स मनोरंहसा वीर तार्क्ष्येणाशु ययौ नृप । अभ्यासं वज्रनाभस्य महाद्वन्द्वस्य भारत ॥2-97-6 ततस्तार्क्ष्यगतो वीरस्ततर्द रणमूर्धनि । वज्रनाभं स्थिरो भूत्वा सर्वास्त्रविदनिन्दितः ॥2-97-7 तेन तार्क्ष्यगतेनैव गदया कृष्णसूनुना । उरस्यभ्याहतो वीरो वज्रनाबो महात्मना ॥2-97-8 स तेनाभिहतो वीरो दैत्यो मोहवशं गतः । चक्षार च भृशं रक्तं बभ्रामैव गतासुवत् ॥2-97-9 आश्वसेतयथ तं कार्ष्णिरुवाच रणदुर्जयः । लब्धसंज्ञः स वीरस्तु प्रद्युम्नमिदम्ब्रवीत् ॥2-97-10 साधु यादव वीर्येण श्लाघ्यो मम रिपुर्भवान् । प्रतिप्रहारकालोऽयं स्थिरो भव महाबल ॥2-97-11 एवमुक्त्वा महानादं मुक्त्वा मेघशतोपमम् । गदाम् मुमोच वेगेन सघण्टां बहुकण्टकाम् ॥2-97-12 तया ललाटेऽभिहतः प्रद्युम्नो गदया नृप । उद्वमन्रुधिरं भूरि मुमोह यदुनन्दनः ॥2-97-13 तं दृष्ट्वा भगवान्कृष्णः पाञ्चजन्यं जलोद्भवम् । दध्मावाश्वासनकरं पुत्रस्य रिपुनाशनः ॥2-97-14 तं पाञ्चजन्यशब्देन प्रत्याश्वस्तं महाबलम् । दृष्ट्वा प्रमुदिता लोका विशेषेणेन्द्रकेशवौ ॥2-97-15 तस्य चक्रं करे यातं कृष्णच्छन्देन भारत । क्षुरनेमिसहस्रारं दैत्यसङ्घकुलान्तकम् ॥2-97-16 तन्मुमोचाच्युतसुतस्तस्य नाशाय भारत । नमस्कृत्वा सुरेन्द्राय कृष्णाय च महात्मने ॥2-97-17 वज्रनाभस्य तत्कायादुच्चकर्त शिरस्तदा । नारायणसुतोन्मुक्तं दैत्यानामनुपश्यताम् ॥2-97-18 गदः सुनाभमवधीद्यतमानं रणाजिरे । हर्म्यपृष्ठे जिघांसन्तं रणदृप्तं भयानकम् ॥2-97-19 साम्बः समरमध्यस्थानसुरानरिमर्दनः । निनाय निशितैर्बाणैः प्रेताधिपपरिग्रहम् |2-97-20 निकुम्भोऽपि हते वीरे वज्रनाभे महासुरे । जगाम षट्पुरं वीरो नारायणभयार्दितः ॥2-97-21 निबर्हिते देवरिपौ वज्रनाभे महासुरे । अवतीर्णौ महात्मानौ हरी वज्रपुरं तदा ॥2-97-22 लब्धप्रशमनं चैव चक्रतुः सुरसत्तमौ । सान्त्वयामासतुश्चैव बालवृद्धं भयार्दितम् ॥2-97-23 इन्द्रोपेन्द्रौ महात्मानौ मन्त्रयित्वा महाबलौ । आयन्त्यां च तदात्वे च बृहस्पतिमतानुगौ ॥2-97-24 वज्रनाभस्य तद्राज्यं चतुर्धा चक्रतुर्नृप । विजयस्य चतुर्भागं जयन्ततनयस्य वै ॥2-97-25 प्रद्युम्नस्य चतुर्भागं रौक्मिणेयसुतस्य च । चन्द्रप्रभस्य ददतुश्चतुर्भागं जनेश्वर ॥2-97-26 कोत्यश्चतस्रो ग्रामाणामधिकास्ता विशांपते । शाखापुरसहस्रं च स्फीतं वज्रपुरोपमम् । चतुर्धा चक्रतुस्तत्र संहृष्टौ शक्रकेशवौ ॥2-97-27 कम्बलाजिनवासांसि रत्नानि विविधानि च । चतुर्धा चक्रतुर्विरौ वीरवासवकेशवौ ॥2-97-28 ततोऽभिषिक्तास्ते वीरा राजानो वासवाज्ञया । देवदुन्दुभिवाद्येन नृप विष्णुपदीजलैः ॥2-97-29 स्वयं शक्रेण देवेन केशवेन च धीमता । ऋषिवम्शे महात्मानः शक्रमाधवनन्दनाः ॥2-97-30 विजयश्च प्रसिद्धैव गतिर्वियति धीमतः । मातृजेन गुणेनापि माधवानां महात्मनाम् ॥2-97-31 अभिषिच्य जयन्तं तु वासवो भगवान्ब्रवीत् । त्वयैते वीर संरक्ष्या राजानः समितिंजयाः ॥2-97-32 मम वंशकरोऽत्रैकः केशवस्य त्रयोऽनघ । अवध्याः सर्वभूतानां भविष्यन्ति ममाज्ञया ॥2-97-33 गमनागमनं चैव दिवि सिद्धं भविष्यति । त्रिविष्टपं द्वारकां च रम्यां भैमाभिरक्षिताम् ॥2-97-34 दिशागजसुतान्नागान्हयांश्चोच्चैःश्रवोऽन्वयान् । इच्छयैषां प्रयच्छस्व रथांस्त्वष्टृकृतानपि ॥2-97-35 गजावैरावणसुतौ शत्रुञ्जयरिपुञ्जयौ । प्रयच्छाकाशगौ वीरौ साम्बस्य च गदस्य च ॥2-97-36 आकाशेन पुरीं यातुं द्वारकां भैमरक्षिताम् । आयातौ च सुतौ द्रष्टुं यथेष्टं भैमनन्दनौ ॥2-97-37 इति संदिश्य भगवान्देवराजः पुरंदरः । जगाम भगवान्स्वर्गं द्वारकामपि केशवः ॥2-97-38 षण्मासानुषितस्तत्र गदः प्रद्युम्न एव च । सांबश्च द्वारकां याता रूढे राज्ये महाबलाः ॥2-97-39 अद्यापि तानि राज्यानि मेरोः पार्श्वे तथोत्तरे । तिष्ठन्ति च जगद्यावत्स्थास्यन्त्यमरसंनिभ ॥2-97-40 निवृत्ते मौसले युद्धे स्वर्गं यातेषु वृष्णिषु । गदप्रद्युम्नसाम्बास्ते गता वज्रपुरं विभो ॥2-97-41 ततः प्रोष्य पुनर्यान्ति स्वर्गं स्वैः कर्मभिः शुभैः । प्रसादेन च कृष्णस्य लोककर्तुर्जनेश्वर ॥2-97-42 प्रद्युम्नोत्तरमेतत्ते नृदेव कथितं मया । धन्यं यशस्यमायुष्यं शत्रुनाशनमेव च ॥2-97-43 पुत्रपौत्रा विवर्द्धन्ते आरोग्यधनसंपदः । यशो विपुलमाप्नोति द्वैपायनवचो यथा ॥2-97-44 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वज्रनाभवधो नाम सप्तनवतितमोऽध्यायः