##Harivamsha Maha PuranaM - Part 2- VIshnu Parva
Chapter 97 - Slaying of Vajranabha
Itranslated by K S Ramachandran,  ramachandan_ksr @ yahoo.ca
January 11,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
     अथ सप्तनवतितमोऽध्यायः
          वज्रनाभवधः
 
वैशम्पायन उवाच 
जगतश्चक्षुषि ततो मुहूर्ताभ्युदिते रवौ ।
प्रादुरासीद्धरिर्देवस्तार्क्ष्येणोरगशत्रुणा ॥2-97-1
हंसवायुमनोभिश्च सुशीघ्रतरगः खगः ।
तस्थौ वियति शक्रस्य समीपे कुरुनन्दन ॥2-97-2
समेत्य च यथान्यायं कृष्णो वासवसन्निधौ ।
पाञ्चजन्यं हरिर्दध्मौ दैत्यानां भयवर्धनम् ॥2-97-3
तं श्रुत्वाभ्यागतस्तत्र प्रद्युम्नो परवीरहा ।
वज्रनाभं जहीत्युक्तः केशवेन त्वरेति च ॥2-97-4
तार्क्ष्यमारुह्य गच्छेति पुनरेव प्रणोदितः ।
चकार स तथा वीरः प्रणिपत्य सुरोत्तमौ ॥ 2-97-5
स मनोरंहसा वीर तार्क्ष्येणाशु ययौ नृप ।
अभ्यासं वज्रनाभस्य महाद्वन्द्वस्य भारत ॥2-97-6
ततस्तार्क्ष्यगतो वीरस्ततर्द रणमूर्धनि ।
वज्रनाभं स्थिरो भूत्वा सर्वास्त्रविदनिन्दितः ॥2-97-7
तेन तार्क्ष्यगतेनैव गदया कृष्णसूनुना ।
उरस्यभ्याहतो वीरो वज्रनाबो महात्मना ॥2-97-8
स तेनाभिहतो वीरो दैत्यो मोहवशं गतः ।
चक्षार च भृशं रक्तं बभ्रामैव गतासुवत् ॥2-97-9
आश्वसेतयथ तं कार्ष्णिरुवाच रणदुर्जयः ।
लब्धसंज्ञः स वीरस्तु प्रद्युम्नमिदम्ब्रवीत् ॥2-97-10
साधु यादव वीर्येण श्लाघ्यो मम रिपुर्भवान् ।
प्रतिप्रहारकालोऽयं स्थिरो भव महाबल ॥2-97-11
एवमुक्त्वा महानादं मुक्त्वा मेघशतोपमम् ।
गदाम् मुमोच वेगेन सघण्टां बहुकण्टकाम् ॥2-97-12
तया ललाटेऽभिहतः प्रद्युम्नो गदया नृप ।
उद्वमन्रुधिरं भूरि मुमोह यदुनन्दनः ॥2-97-13
तं दृष्ट्वा भगवान्कृष्णः पाञ्चजन्यं जलोद्भवम् ।
दध्मावाश्वासनकरं पुत्रस्य रिपुनाशनः ॥2-97-14 
तं पाञ्चजन्यशब्देन प्रत्याश्वस्तं महाबलम् ।
दृष्ट्वा प्रमुदिता लोका विशेषेणेन्द्रकेशवौ ॥2-97-15
तस्य चक्रं करे यातं कृष्णच्छन्देन भारत ।
क्षुरनेमिसहस्रारं दैत्यसङ्घकुलान्तकम् ॥2-97-16 
तन्मुमोचाच्युतसुतस्तस्य नाशाय भारत ।
नमस्कृत्वा सुरेन्द्राय कृष्णाय च महात्मने ॥2-97-17
वज्रनाभस्य तत्कायादुच्चकर्त शिरस्तदा ।
नारायणसुतोन्मुक्तं दैत्यानामनुपश्यताम् ॥2-97-18
गदः सुनाभमवधीद्यतमानं रणाजिरे ।
हर्म्यपृष्ठे जिघांसन्तं रणदृप्तं भयानकम् ॥2-97-19
साम्बः समरमध्यस्थानसुरानरिमर्दनः ।
निनाय निशितैर्बाणैः प्रेताधिपपरिग्रहम् |2-97-20
निकुम्भोऽपि हते वीरे वज्रनाभे महासुरे ।
जगाम षट्पुरं वीरो नारायणभयार्दितः ॥2-97-21
निबर्हिते देवरिपौ वज्रनाभे महासुरे ।
अवतीर्णौ महात्मानौ हरी वज्रपुरं तदा ॥2-97-22
लब्धप्रशमनं चैव चक्रतुः सुरसत्तमौ ।
सान्त्वयामासतुश्चैव बालवृद्धं भयार्दितम् ॥2-97-23
इन्द्रोपेन्द्रौ महात्मानौ मन्त्रयित्वा महाबलौ ।
आयन्त्यां च तदात्वे च बृहस्पतिमतानुगौ ॥2-97-24
वज्रनाभस्य तद्राज्यं चतुर्धा चक्रतुर्नृप ।
विजयस्य चतुर्भागं जयन्ततनयस्य वै ॥2-97-25
प्रद्युम्नस्य चतुर्भागं रौक्मिणेयसुतस्य च ।
चन्द्रप्रभस्य ददतुश्चतुर्भागं जनेश्वर ॥2-97-26
कोत्यश्चतस्रो ग्रामाणामधिकास्ता विशांपते ।
शाखापुरसहस्रं च स्फीतं वज्रपुरोपमम् ।
चतुर्धा चक्रतुस्तत्र संहृष्टौ शक्रकेशवौ ॥2-97-27
कम्बलाजिनवासांसि रत्नानि विविधानि च ।
चतुर्धा चक्रतुर्विरौ वीरवासवकेशवौ ॥2-97-28
ततोऽभिषिक्तास्ते वीरा राजानो वासवाज्ञया ।
देवदुन्दुभिवाद्येन नृप विष्णुपदीजलैः ॥2-97-29
स्वयं शक्रेण देवेन केशवेन च धीमता ।
ऋषिवम्शे महात्मानः शक्रमाधवनन्दनाः ॥2-97-30
विजयश्च प्रसिद्धैव गतिर्वियति धीमतः ।
मातृजेन गुणेनापि माधवानां महात्मनाम् ॥2-97-31
अभिषिच्य जयन्तं तु वासवो भगवान्ब्रवीत् ।
त्वयैते वीर संरक्ष्या राजानः समितिंजयाः ॥2-97-32
मम वंशकरोऽत्रैकः केशवस्य त्रयोऽनघ ।
अवध्याः सर्वभूतानां भविष्यन्ति ममाज्ञया ॥2-97-33
गमनागमनं चैव दिवि सिद्धं भविष्यति ।
त्रिविष्टपं द्वारकां च रम्यां भैमाभिरक्षिताम् ॥2-97-34
दिशागजसुतान्नागान्हयांश्चोच्चैःश्रवोऽन्वयान् ।  
इच्छयैषां प्रयच्छस्व रथांस्त्वष्टृकृतानपि ॥2-97-35
गजावैरावणसुतौ शत्रुञ्जयरिपुञ्जयौ ।
प्रयच्छाकाशगौ वीरौ साम्बस्य च गदस्य च ॥2-97-36
आकाशेन पुरीं यातुं द्वारकां भैमरक्षिताम् ।
आयातौ च सुतौ द्रष्टुं यथेष्टं भैमनन्दनौ ॥2-97-37
इति संदिश्य भगवान्देवराजः पुरंदरः ।
जगाम भगवान्स्वर्गं द्वारकामपि केशवः ॥2-97-38
षण्मासानुषितस्तत्र गदः प्रद्युम्न एव च ।
सांबश्च द्वारकां याता रूढे राज्ये महाबलाः ॥2-97-39
अद्यापि तानि राज्यानि मेरोः पार्श्वे तथोत्तरे ।
तिष्ठन्ति च जगद्यावत्स्थास्यन्त्यमरसंनिभ ॥2-97-40
निवृत्ते मौसले युद्धे स्वर्गं यातेषु वृष्णिषु ।
गदप्रद्युम्नसाम्बास्ते गता वज्रपुरं विभो ॥2-97-41
ततः प्रोष्य पुनर्यान्ति स्वर्गं स्वैः कर्मभिः शुभैः ।
प्रसादेन च कृष्णस्य लोककर्तुर्जनेश्वर ॥2-97-42
प्रद्युम्नोत्तरमेतत्ते नृदेव कथितं मया ।
धन्यं यशस्यमायुष्यं शत्रुनाशनमेव च ॥2-97-43
पुत्रपौत्रा विवर्द्धन्ते आरोग्यधनसंपदः ।
यशो विपुलमाप्नोति द्वैपायनवचो यथा ॥2-97-44

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      वज्रनाभवधो नाम सप्तनवतितमोऽध्यायः