##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 98 - Dvaravati Beautified Again
Itranslated by  K S Ramachandran  ramachandran_ksr @ yahoo.ca,
January 12,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
            अथाश्टनवतितमोऽध्यायः
         पुनर्विशेषतो द्वारवतीनिर्माणम्

वैशम्पायन उवाच 
ददर्शाथ पुरीं कृष्णो द्वारकां गरुडे स्थितः ।
देवसद्मप्रतीकाशां समन्तात्प्रतिनादिताम् ॥2-98-1
मणिपर्वतयन्त्राणि तथा क्रीडागृहाणि च ।
उद्यानवनमुख्यानि वलभीचत्वराणि च ॥2-98-2
संप्राप्ते तु तदा कृष्णे पुरीं देवकिनन्दने ।
विश्वकर्माणमाहूय देवराजोऽब्रवीदिदम् ॥2-98-3
प्रियमिच्छसि चेत्कर्तुं मह्यं शिल्पवतां वर ।
कृष्णप्रियार्थं भूयस्त्वं प्रकुरुष्व मनोहराम् ॥2-98-4
उद्यानशतसंबाधां द्वारकां स्वर्गसंमिताम्  |
कुरुश्व विबुधश्रेष्ठ यथा मम पुरी तथा ॥ 2-98-5
यत्किञ्चित्त्रिषु लोकेषु रत्नभूतं प्रपश्यसि ।
तेन संयुज्यतां क्षिप्रं पुरी द्वारवती त्वया ॥2-98-6
कृष्णो हि सुरकार्येषु सर्वेषु सततोत्थितः ।
सङ्ग्रामान्घोररूपांश्च विगाहति महाबलः ।
तामिन्द्रवचनाद्गत्वा विश्वकर्मा पुरीं ततः ॥2-98-7
अलञ्चक्रे समन्ताद्वै यथेन्द्रस्यामरावती ।
ताम् ददर्श दशार्हाणामीश्वरः पक्षिवाहनः ।
विश्वकर्मकृतैर्दिव्यैरभिप्रायैरलङ्कृताम् ॥2-98-8
तां तदा द्वारकां दृष्ट्वा प्रभुर्नारायणो विभुः ।
हृष्टः सर्वार्थसंपन्नः प्रवेष्टुमुपचक्रमे ॥2-98-9
सोऽपश्यद्वृक्षखण्डांश्च रम्यान्दृष्टिमनोहरान् ।
द्वारकां प्रति दाशार्हश्चित्रितां विश्वकर्मणा ॥2-98-10
पद्मखण्डाकुलाभिश्च हंससेवितवारिभिः ।
गङ्गासिन्धुप्रकाशाभिः परिखाभिर्वृतां पुरीम् ॥2-98-11
प्राकारेणार्कवर्णेन शातकौम्भेन राजता ।
चयमूर्ध्नि निविष्टेन द्यां यथैवाभ्रमालया ॥ 2-98-12
काननैर्नन्दनप्रख्यैस्तथा चैत्ररथोपमैः ।
बभौ चारुपरिक्षिप्ता द्वारका द्यौरिवाम्बुदैः ॥2-98-13
बभौ रैवतकः शैलो रम्यसानुगुहाजिरः ।
पूर्वस्याम् दिशि लक्ष्मीवान्मणिकाञ्चन्तोरणः ॥2-98-14
दक्षिणस्यां लताविष्टः पञ्चवर्णो विराजते ।
इन्द्रकेतुप्रतीकाशः पश्चिमायां तथा क्षयः ॥2-98-15
उत्तरां दिशमत्यर्थं विभूषयति वेणुमान् ।
मन्दराद्रिप्रतीकाशः पाण्डुरः पार्थिवर्षभः ॥2-98-16
चित्रकं पञ्चवर्णं च पाञ्चजन्यं वनं महत् ।
सर्वर्तुकवनं चैव भाति रैवतकं प्रति ॥2-98-17
लतावेष्टितपर्यन्तं मेरुप्रभवनं महत् ।
भाति भानुवनं चैव पुष्पकं च महद्वनम् ॥2-98-18
अक्षकैर्बीजकैश्चैव मन्दारैश्चोपशोभितम् ।
शतावर्तवनं चैव करवीराकरं तथा ॥2-98-19
भाति चैत्ररथं चैव नन्दनं च वनं महत् ।
रमणं भावनं चैवं वेणुमद्वै समन्ततः ॥2-98-20
वैडूर्यपत्रैर्जलजैस्तदा मन्दाकिनी नदी ।
भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत ॥2-98-21
सानवो भूषितास्तत्र केशवस्य प्रियैषिभिः ।
बहुभिर्देवगन्धर्वैश्चोदितैर्विश्वकर्मणा ॥2-98-22
महानदी द्वारवतीं पाञ्चाशद्भिर्महामुखैः ।
प्रविष्टा पुण्यसलिला भावयन्ती समन्ततः ॥2-98-23
अप्रमेयां महोत्सेधामगाधपरिखायुताम् ।
प्राकारवरसम्पन्नां सुधापाण्डुरलेपनाम् ॥2-98-24
तीक्ष्णयन्त्रशतघ्नीभिर्हेमजालैश्च भूषिताम् ।
आयसैश्च महाचक्रैर्ददर्श द्वारकां पुरीम् ॥2-98-25
अष्टौ रथसहस्राणि नगरे किङ्किणीकिनाम् ।
समुच्छ्रितपताकानि यथा देवपुरे तथा ॥2-98-26
अष्टयोजनविस्तीर्णमचलां द्वादशायताम् ।
द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम् ॥2-98-27
अष्टमार्गमहारथ्यां महाषोडशचत्वराम् ।
एकमार्गपरिक्षिप्तां साक्षादुशनसा कृताम् ॥2-98-28
स्त्रियोऽपि यय्स्यां युध्येरन्किमु वृष्णिमहारथाः ।
व्यूहानामुत्तमा मार्गाः सप्त चैव महापथाः ॥2-98-29
तत्र वै विहिताः साक्षाद्विविधा विश्वकर्मणा ।
तस्मिन्पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम् ॥2-98-30
वेश्मानि जहृषे दृष्ट्वा ततो देवकिनन्दनः ।
काञ्चनैर्मणिसोपानैरुपेतानि नृहर्षणैः ॥2-98-31
भीमघोषमहाघोषैः प्रासादवरचत्वरैः ।
समुच्छ्रितपताकानि पारिप्लववनानि च ॥2-98-32
काञ्चनाग्राणि भास्वन्ति प्रासादशिखराणि च ।
गृहाणि रमणीयानि मेरुकूटनिभानि च  ॥2-98-33
पाण्डुपाण्दुरशृङ्गैश्च शातकुम्भपरिष्कृतैः ।
रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः ॥2-98-34
पञ्चवर्णैः सुवर्णैश्च पुष्पवृष्टिसमप्रभैः ।
पर्जन्यतुल्यनिर्घोषैर्नानारूपैरिवाद्रिभिः ॥2-98-35
दावाग्निज्वलितप्रख्यैर्निर्मितैर्विश्वकर्मणा ।
आश्लिषद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः ॥2-98-36
तैर्दशार्हैर्महाभागैर्बभासे तद्वनद्रुमैः ।
वासुदेवेन्द्रपर्जन्यैर्गृहमेधैरलङ्कृता ॥2-98-37
ददृशे द्वारका चारुमेघैर्द्यौरिव संवृता ।
साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा ॥2-98-38
ददृशे वासुदेवस्य चतुर्योजनमायतम् ।
तावदेव च विस्तीर्णमप्रमेयं महाधनम् ॥2-98-39
प्रासादवरसंपन्नैर्युक्तं जगति पर्वतैः ।
यच्चकार महाभागस्त्वष्टा वासवनोदितः ॥2-98-40
प्रासादं चैव हेमाभं सर्वभूतमनोहरम् |2-98-41
मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनं महत् ।
रुक्मिण्याः प्रवरं वासं विहितं विश्वकर्मणा ॥2-98-42
सत्यभामा पुनर्वेश्म यदावसत पाण्डुरम् ।
विचित्रमणिसोपानं तद्विदुर्भोगवत्त्विति ॥2-98-43
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् ।
व्यक्तसञ्जवनोद्देशो यश्चतुर्दिङ्महाध्वजः ॥2-98-44
स च प्रासादमुख्योऽथ जाम्बवत्या विभूषितः ।
प्रभयाभ्यभवत्सर्वांस्तानन्या भास्करो यथा ॥2-98-45
उद्यद्भास्करवर्णाभस्तयोरन्तरमाश्रितः ।
विश्वकर्मकृतो दिव्यः कैलासशिखरोपमः ॥2-98-46
जाम्बूनद इवादीप्तः प्रदीप्तज्वलनो यथा ।
सागरप्रतिमोत्थिष्ठन्मेरुरित्यभिविश्रुतः ॥2-98-47
तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी ।
गान्धारी भरतश्रेष्ठ केशवेन निवेशिता ॥2-98-48
पद्मकूल इति ख्यातं पद्मवर्णं महाप्रभम् ।
सुभीमाया महाकूटं वासं सुरुचिरप्रभम् ॥2-98-49
सूर्यप्रभस्तु प्रासादः सर्वकामगुणैर्युतः ।
लक्ष्मणाया नृपश्रेष्ठ निर्दिष्टः शार्ङ्गधन्वना ॥2-98-50
वैडूर्यमणिवर्णाभः प्रासादो हरितप्रभः ।
यं विदुः सर्वभूतानि परमित्येव भारत ॥2-98-51
वासं तं मित्रविन्दाया देवर्षिगणपूजितम् ।
महिष्या वासुदेवस्य भूषनं तेषु वेश्मसु ॥2-98-52
यस्तु प्रासादमुख्योऽत्र विहितो विश्वकर्मणा ।
अतीव रम्यरम्योऽसौ धिष्ठितः पर्वतो यथा ॥2-98-53
सुवार्ताया निवासं तं प्रशस्तं सर्वदैवतैः ।
महिष्या वासुदेवस्य केतुमानिति विश्रुतः ॥2-98-54
यत्र प्रासादमुख्यो वै यं त्वष्टा विदधे स्वयम् ।
योजनायतविष्कम्भः सर्वरत्नमयः शुभः ॥2-98-55
स श्रीमान्विरजा नाम व्यराजत्तत्र सुप्रभः ।
उपस्थानगृहं यत्र केशवस्य महात्मनः ॥2-98-56
तस्मिन्सुविहिताः सर्वे रुक्मदण्डाः पताकिनः ।
सदने वासुदेवस्य मार्गसञ्जवनध्वजाः ॥2-98-57
रत्नजालानि दिव्यानि तत्रैव च निवेशिताः । 
आहृत्य यदुसिंहेन वैजयन्तोऽचलो महान् ॥2-98-58
हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरः प्रति ।
षष्टितालसमुत्सेधमर्धयोजनमायतम् ॥2-98-59
सकिन्नरमहानागं तदप्यमिततेजसा । 
पश्यतां सर्वभूतानामानीतं लोकविश्रुतम् ॥2-98-60
आदित्यपथगं यत्तु मेरोः शिखरमुत्तमम् ।
पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः ॥2-98-61
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् ।
तदप्युत्पाट्य कॄष्णार्थमानीतं विश्वकर्मणा ॥2-98-62
भ्राजमानमतीवाग्र्यं   सर्वौषधिसमन्वितम् ।
तदिन्द्रवचनात्त्वष्ता कार्यहेतोः समानयत् ॥2-98-63
पारिजातश्च तत्रैव केशवेनाहृतः स्वयम् ॥2-98-64
नीयमाने तु तत्रासीद्युद्धमद्भुतकर्मणः ।
कृष्णस्य येऽभ्यरक्षंस्तु देवाः पादपमुत्तमम् ॥2-98-65
पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः ।
विहिता वासुदेवार्थं रत्नपुष्पफलद्रुमाः ॥2-98-66
पद्मखण्डजलोपेता रत्नसौगन्धिकोत्पलाः ।
मणिहेमप्लवाकीर्णाः पुष्करिण्यः सरांसि च ॥2-98-67
तासां परमकूलानि शोभयन्ति महाद्रुमाः ।
शालास्तालाः कदम्बाश्च शतशाखाश्च रौहिणाः ॥2-98-68
ये च हैमवतो वृक्षा ये च मेरुरुहास्तथा ।
आहृत्य यदुसिम्हार्थं विहिता विश्वकर्मणा ॥2-98-69
रक्तपीतारुणश्यामाः श्वेतपुष्पाश्च पादपाः ।
सर्वर्तुफलसंपन्नास्तेषु काननसन्धिषु ॥2-98-70
समकूलजलोपेताः शान्तशर्करवालुकाः ।
तस्मिन्पुरवरे नद्यः प्रसन्नसलिला ह्रदाः ॥2-98-71
पुष्पाकुलजलोपेता नानाद्रुमलताकुलाः ।
अपराश्चाभवन्नद्यो हेमशर्करवालुकाः ॥2-98-72
मत्तबर्हिणसङ्घैश्च कोकिलैश्च सदामदैः ।
बभूवुः परमोपेतास्तस्यां पुर्यां च पादपाः ॥2-98-73
तत्रैव गजयूथानि  पुरे गोमहिषास्तथा ।
निवासश्च कृतस्तत्र वराहमृगपक्षिभिः ॥2-98-74
पुर्यां तस्यां तु रम्यायां प्राकारो वै हिरण्मयः ।
व्यक्तः किष्कुशतोत्सेधो विहितो विश्वकर्मणा ॥2-98-75
अतीव रम्यः सोऽथासीद्वेष्टितः पर्वतो यथा ।
ते च ते च महाशैलाः सरितश्च सरांसि च ।
परिक्षिप्तानि भौमेन वनान्युपवनानि च ॥2-98-76   

      इति श्रीमहाभारते खिलेषु हरिवम्शे विष्णुपर्वणि
   द्वारकाविशेषनिर्माणं नामाष्टनवतितमोऽध्यायः