##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 98 - Dvaravati Beautified Again Itranslated by K S Ramachandran ramachandran_ksr @ yahoo.ca, January 12, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- अथाश्टनवतितमोऽध्यायः पुनर्विशेषतो द्वारवतीनिर्माणम् वैशम्पायन उवाच ददर्शाथ पुरीं कृष्णो द्वारकां गरुडे स्थितः । देवसद्मप्रतीकाशां समन्तात्प्रतिनादिताम् ॥2-98-1 मणिपर्वतयन्त्राणि तथा क्रीडागृहाणि च । उद्यानवनमुख्यानि वलभीचत्वराणि च ॥2-98-2 संप्राप्ते तु तदा कृष्णे पुरीं देवकिनन्दने । विश्वकर्माणमाहूय देवराजोऽब्रवीदिदम् ॥2-98-3 प्रियमिच्छसि चेत्कर्तुं मह्यं शिल्पवतां वर । कृष्णप्रियार्थं भूयस्त्वं प्रकुरुष्व मनोहराम् ॥2-98-4 उद्यानशतसंबाधां द्वारकां स्वर्गसंमिताम् । कुरुश्व विबुधश्रेष्ठ यथा मम पुरी तथा ॥ 2-98-5 यत्किञ्चित्त्रिषु लोकेषु रत्नभूतं प्रपश्यसि । तेन संयुज्यतां क्षिप्रं पुरी द्वारवती त्वया ॥2-98-6 कृष्णो हि सुरकार्येषु सर्वेषु सततोत्थितः । सङ्ग्रामान्घोररूपांश्च विगाहति महाबलः । तामिन्द्रवचनाद्गत्वा विश्वकर्मा पुरीं ततः ॥2-98-7 अलञ्चक्रे समन्ताद्वै यथेन्द्रस्यामरावती । ताम् ददर्श दशार्हाणामीश्वरः पक्षिवाहनः । विश्वकर्मकृतैर्दिव्यैरभिप्रायैरलङ्कृताम् ॥2-98-8 तां तदा द्वारकां दृष्ट्वा प्रभुर्नारायणो विभुः । हृष्टः सर्वार्थसंपन्नः प्रवेष्टुमुपचक्रमे ॥2-98-9 सोऽपश्यद्वृक्षखण्डांश्च रम्यान्दृष्टिमनोहरान् । द्वारकां प्रति दाशार्हश्चित्रितां विश्वकर्मणा ॥2-98-10 पद्मखण्डाकुलाभिश्च हंससेवितवारिभिः । गङ्गासिन्धुप्रकाशाभिः परिखाभिर्वृतां पुरीम् ॥2-98-11 प्राकारेणार्कवर्णेन शातकौम्भेन राजता । चयमूर्ध्नि निविष्टेन द्यां यथैवाभ्रमालया ॥ 2-98-12 काननैर्नन्दनप्रख्यैस्तथा चैत्ररथोपमैः । बभौ चारुपरिक्षिप्ता द्वारका द्यौरिवाम्बुदैः ॥2-98-13 बभौ रैवतकः शैलो रम्यसानुगुहाजिरः । पूर्वस्याम् दिशि लक्ष्मीवान्मणिकाञ्चन्तोरणः ॥2-98-14 दक्षिणस्यां लताविष्टः पञ्चवर्णो विराजते । इन्द्रकेतुप्रतीकाशः पश्चिमायां तथा क्षयः ॥2-98-15 उत्तरां दिशमत्यर्थं विभूषयति वेणुमान् । मन्दराद्रिप्रतीकाशः पाण्डुरः पार्थिवर्षभः ॥2-98-16 चित्रकं पञ्चवर्णं च पाञ्चजन्यं वनं महत् । सर्वर्तुकवनं चैव भाति रैवतकं प्रति ॥2-98-17 लतावेष्टितपर्यन्तं मेरुप्रभवनं महत् । भाति भानुवनं चैव पुष्पकं च महद्वनम् ॥2-98-18 अक्षकैर्बीजकैश्चैव मन्दारैश्चोपशोभितम् । शतावर्तवनं चैव करवीराकरं तथा ॥2-98-19 भाति चैत्ररथं चैव नन्दनं च वनं महत् । रमणं भावनं चैवं वेणुमद्वै समन्ततः ॥2-98-20 वैडूर्यपत्रैर्जलजैस्तदा मन्दाकिनी नदी । भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत ॥2-98-21 सानवो भूषितास्तत्र केशवस्य प्रियैषिभिः । बहुभिर्देवगन्धर्वैश्चोदितैर्विश्वकर्मणा ॥2-98-22 महानदी द्वारवतीं पाञ्चाशद्भिर्महामुखैः । प्रविष्टा पुण्यसलिला भावयन्ती समन्ततः ॥2-98-23 अप्रमेयां महोत्सेधामगाधपरिखायुताम् । प्राकारवरसम्पन्नां सुधापाण्डुरलेपनाम् ॥2-98-24 तीक्ष्णयन्त्रशतघ्नीभिर्हेमजालैश्च भूषिताम् । आयसैश्च महाचक्रैर्ददर्श द्वारकां पुरीम् ॥2-98-25 अष्टौ रथसहस्राणि नगरे किङ्किणीकिनाम् । समुच्छ्रितपताकानि यथा देवपुरे तथा ॥2-98-26 अष्टयोजनविस्तीर्णमचलां द्वादशायताम् । द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम् ॥2-98-27 अष्टमार्गमहारथ्यां महाषोडशचत्वराम् । एकमार्गपरिक्षिप्तां साक्षादुशनसा कृताम् ॥2-98-28 स्त्रियोऽपि यय्स्यां युध्येरन्किमु वृष्णिमहारथाः । व्यूहानामुत्तमा मार्गाः सप्त चैव महापथाः ॥2-98-29 तत्र वै विहिताः साक्षाद्विविधा विश्वकर्मणा । तस्मिन्पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम् ॥2-98-30 वेश्मानि जहृषे दृष्ट्वा ततो देवकिनन्दनः । काञ्चनैर्मणिसोपानैरुपेतानि नृहर्षणैः ॥2-98-31 भीमघोषमहाघोषैः प्रासादवरचत्वरैः । समुच्छ्रितपताकानि पारिप्लववनानि च ॥2-98-32 काञ्चनाग्राणि भास्वन्ति प्रासादशिखराणि च । गृहाणि रमणीयानि मेरुकूटनिभानि च ॥2-98-33 पाण्डुपाण्दुरशृङ्गैश्च शातकुम्भपरिष्कृतैः । रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः ॥2-98-34 पञ्चवर्णैः सुवर्णैश्च पुष्पवृष्टिसमप्रभैः । पर्जन्यतुल्यनिर्घोषैर्नानारूपैरिवाद्रिभिः ॥2-98-35 दावाग्निज्वलितप्रख्यैर्निर्मितैर्विश्वकर्मणा । आश्लिषद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः ॥2-98-36 तैर्दशार्हैर्महाभागैर्बभासे तद्वनद्रुमैः । वासुदेवेन्द्रपर्जन्यैर्गृहमेधैरलङ्कृता ॥2-98-37 ददृशे द्वारका चारुमेघैर्द्यौरिव संवृता । साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा ॥2-98-38 ददृशे वासुदेवस्य चतुर्योजनमायतम् । तावदेव च विस्तीर्णमप्रमेयं महाधनम् ॥2-98-39 प्रासादवरसंपन्नैर्युक्तं जगति पर्वतैः । यच्चकार महाभागस्त्वष्टा वासवनोदितः ॥2-98-40 प्रासादं चैव हेमाभं सर्वभूतमनोहरम् |2-98-41 मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनं महत् । रुक्मिण्याः प्रवरं वासं विहितं विश्वकर्मणा ॥2-98-42 सत्यभामा पुनर्वेश्म यदावसत पाण्डुरम् । विचित्रमणिसोपानं तद्विदुर्भोगवत्त्विति ॥2-98-43 विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् । व्यक्तसञ्जवनोद्देशो यश्चतुर्दिङ्महाध्वजः ॥2-98-44 स च प्रासादमुख्योऽथ जाम्बवत्या विभूषितः । प्रभयाभ्यभवत्सर्वांस्तानन्या भास्करो यथा ॥2-98-45 उद्यद्भास्करवर्णाभस्तयोरन्तरमाश्रितः । विश्वकर्मकृतो दिव्यः कैलासशिखरोपमः ॥2-98-46 जाम्बूनद इवादीप्तः प्रदीप्तज्वलनो यथा । सागरप्रतिमोत्थिष्ठन्मेरुरित्यभिविश्रुतः ॥2-98-47 तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी । गान्धारी भरतश्रेष्ठ केशवेन निवेशिता ॥2-98-48 पद्मकूल इति ख्यातं पद्मवर्णं महाप्रभम् । सुभीमाया महाकूटं वासं सुरुचिरप्रभम् ॥2-98-49 सूर्यप्रभस्तु प्रासादः सर्वकामगुणैर्युतः । लक्ष्मणाया नृपश्रेष्ठ निर्दिष्टः शार्ङ्गधन्वना ॥2-98-50 वैडूर्यमणिवर्णाभः प्रासादो हरितप्रभः । यं विदुः सर्वभूतानि परमित्येव भारत ॥2-98-51 वासं तं मित्रविन्दाया देवर्षिगणपूजितम् । महिष्या वासुदेवस्य भूषनं तेषु वेश्मसु ॥2-98-52 यस्तु प्रासादमुख्योऽत्र विहितो विश्वकर्मणा । अतीव रम्यरम्योऽसौ धिष्ठितः पर्वतो यथा ॥2-98-53 सुवार्ताया निवासं तं प्रशस्तं सर्वदैवतैः । महिष्या वासुदेवस्य केतुमानिति विश्रुतः ॥2-98-54 यत्र प्रासादमुख्यो वै यं त्वष्टा विदधे स्वयम् । योजनायतविष्कम्भः सर्वरत्नमयः शुभः ॥2-98-55 स श्रीमान्विरजा नाम व्यराजत्तत्र सुप्रभः । उपस्थानगृहं यत्र केशवस्य महात्मनः ॥2-98-56 तस्मिन्सुविहिताः सर्वे रुक्मदण्डाः पताकिनः । सदने वासुदेवस्य मार्गसञ्जवनध्वजाः ॥2-98-57 रत्नजालानि दिव्यानि तत्रैव च निवेशिताः । आहृत्य यदुसिंहेन वैजयन्तोऽचलो महान् ॥2-98-58 हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरः प्रति । षष्टितालसमुत्सेधमर्धयोजनमायतम् ॥2-98-59 सकिन्नरमहानागं तदप्यमिततेजसा । पश्यतां सर्वभूतानामानीतं लोकविश्रुतम् ॥2-98-60 आदित्यपथगं यत्तु मेरोः शिखरमुत्तमम् । पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः ॥2-98-61 जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् । तदप्युत्पाट्य कॄष्णार्थमानीतं विश्वकर्मणा ॥2-98-62 भ्राजमानमतीवाग्र्यं सर्वौषधिसमन्वितम् । तदिन्द्रवचनात्त्वष्ता कार्यहेतोः समानयत् ॥2-98-63 पारिजातश्च तत्रैव केशवेनाहृतः स्वयम् ॥2-98-64 नीयमाने तु तत्रासीद्युद्धमद्भुतकर्मणः । कृष्णस्य येऽभ्यरक्षंस्तु देवाः पादपमुत्तमम् ॥2-98-65 पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः । विहिता वासुदेवार्थं रत्नपुष्पफलद्रुमाः ॥2-98-66 पद्मखण्डजलोपेता रत्नसौगन्धिकोत्पलाः । मणिहेमप्लवाकीर्णाः पुष्करिण्यः सरांसि च ॥2-98-67 तासां परमकूलानि शोभयन्ति महाद्रुमाः । शालास्तालाः कदम्बाश्च शतशाखाश्च रौहिणाः ॥2-98-68 ये च हैमवतो वृक्षा ये च मेरुरुहास्तथा । आहृत्य यदुसिम्हार्थं विहिता विश्वकर्मणा ॥2-98-69 रक्तपीतारुणश्यामाः श्वेतपुष्पाश्च पादपाः । सर्वर्तुफलसंपन्नास्तेषु काननसन्धिषु ॥2-98-70 समकूलजलोपेताः शान्तशर्करवालुकाः । तस्मिन्पुरवरे नद्यः प्रसन्नसलिला ह्रदाः ॥2-98-71 पुष्पाकुलजलोपेता नानाद्रुमलताकुलाः । अपराश्चाभवन्नद्यो हेमशर्करवालुकाः ॥2-98-72 मत्तबर्हिणसङ्घैश्च कोकिलैश्च सदामदैः । बभूवुः परमोपेतास्तस्यां पुर्यां च पादपाः ॥2-98-73 तत्रैव गजयूथानि पुरे गोमहिषास्तथा । निवासश्च कृतस्तत्र वराहमृगपक्षिभिः ॥2-98-74 पुर्यां तस्यां तु रम्यायां प्राकारो वै हिरण्मयः । व्यक्तः किष्कुशतोत्सेधो विहितो विश्वकर्मणा ॥2-98-75 अतीव रम्यः सोऽथासीद्वेष्टितः पर्वतो यथा । ते च ते च महाशैलाः सरितश्च सरांसि च । परिक्षिप्तानि भौमेन वनान्युपवनानि च ॥2-98-76 इति श्रीमहाभारते खिलेषु हरिवम्शे विष्णुपर्वणि द्वारकाविशेषनिर्माणं नामाष्टनवतितमोऽध्यायः