##Harivamsha Maha Puranam - Part 2 - VIshnu Parva
Chapter 99 - Krishna Enters Dvaraka
Itranslated by K  S Ramachandran, ramachandran_ksr @ yahoo.ca
January 13,  2009
Note- Verse 36: rohiNyA seems correct ##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------           
 अथ नवनवतितमोऽध्यायः
 
           कृष्णस्य द्वारकाप्रवेशः
           
वैशम्पायन उवाच 

एवमालोकयानः स द्वारकां वृषभेक्षणः ।
अपश्यत्स्वगृहं कृष्णः प्रासादशतशोभितम् ॥2-99-1
मणिस्तम्भसहस्राणामयुतैर्विवृतं शतैः ।
तोरणैर्ज्वलनप्रख्यैर्मणिविद्रुमराजतैः ॥2-99-2
तत्र तत्र प्रभासद्भिश्चित्रकाञ्चनवेदिकैः ।
प्रासादस्तत्र सुमहान्कृष्णोपस्थानिकोऽभवत् ॥2-99-3
स्फाटिकस्तम्भविवृतो विस्तीर्णः सर्वकाञ्चनः ।
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ॥2-99-4
मणिहेमनिभाश्चित्रा रत्नसोपानभूषिताः ।
मत्तबर्हिणजुष्टाश्च कोकिलैश्च सदामदैः ॥2-99-5
बभूवुः परमोपेता वाप्यश्च विकचोत्पलाः ।
विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः ॥2-99-6
व्यक्तकिष्कुशतोत्सेधः परिखापरिवेष्टितः ।
तद्गृहं वृष्णिसिम्हस्य निर्मितं विश्वकर्मना ॥2-99-7
महेन्द्रसदृशं वेश्म समंतादर्धयोजनम् ।
तत्रस्थं पाण्डुरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः ॥2-99-8
प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् ।
तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम् ।
ररास च नभः कृत्स्नं तच्चित्रमभवत्तदा ॥2-99-9
पाञ्चजन्यस्य निर्घोषं संश्रुत्य कुकुरान्धकाः ।
विशोकाः समपद्यन्त गरुडस्य च दर्शनात् ॥2-99-10  
sha~khachakragadApANiM गरुडस्योपरि स्थितम् |
दृष्ट्वा जहृषिरे पौरा भास्करोपमतेजसम् ॥2-99-11
ततस्तूर्यप्रणादश्च भेरीणां च महास्वनाः ।
जज्ञिरे सिम्हनादाश्च सर्वेषां पुरवासिनाम् ॥2-99-12
ततस्ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः ।
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ॥2-99-13
वासुदेवं पुरस्कृत्य शङ्खतूर्यरवैः सह ।
उग्रसेनो ययौ राजा वसुदेवनिवेशनम् ॥2-99-14
आनन्दिनी पर्यचरत्स्वेषु वेश्मसु देवकी ।
रोहिणी च यशोदा च आहुकस्य च याः स्त्रियः ॥2-99-15
ततः कृष्णः सुपर्णेन स्वं निवेशनमभ्यगात् ।
चचार च यथोद्देशमीश्वरानुचरो हरिः ॥2-99-16
अवतीर्य गृहद्वारि कृष्णस्तु यदुनन्दनः ।
यथार्हं पूजयामास यादवान्यादवर्षभः ॥2-99-17
रामाहुकगदाक्रूरप्रद्युम्नादिभिरर्चितः ।
प्रविवेश गृहं शौरिरादाय मणिपर्वतम् ॥2-99-18
तं च शक्रस्य दयितं पारिजातं महाद्रुमम् ।
प्रवेशयामास गृहं प्रद्युम्नो रुक्मिणीसुतः ॥2-99-19
तेऽन्योन्यं ददृशुर्वीरा देहबन्धानमानुषान् । 
पारिजातप्रभावेण ततो मुमुदिरे जनाः ॥2-99-20
तैः स्तूयमानो गोविन्दः प्रहृष्टैर्यादवर्षभैः ।
प्रविवेश गृहं श्रीमान्विहितं विश्वकर्मणा ॥2-99-21
ततोऽन्तःपुरमध्ये तं सशृङ्गमणिपर्वतम् ।
न्यवेशयदमेयात्मा वृष्णिभिः सहितोऽच्युतः ॥2-99-22
तं च दिव्यं द्रुमश्रेष्ठं पारिजातममित्रजित् ।
अर्च्यमर्चितमव्यग्रमिष्टे देशे न्यवेशयत् ॥2-99-23
अनुज्ञाप्य ततो ज्ञातीन्केशवः परवीरहा ।
ताः स्त्रियः पूजयामास संहृता नरकेण याः ॥2-99-24
वस्त्रैराभरणैर्दिव्यैर्दासीभिर्धनसञ्चयैः ।
हारैश्चन्द्रांशुसंकाशैर्मणिभिश्च महाप्रभैः ॥2-99-25
पूर्वमभ्यर्चिताश्चैव वसुदेवेन ताः स्त्रियः ।
देवक्या सह रोहिण्या रेवत्या चाहुकेन च ॥2-99-26
सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत्तदा ।
कुटूम्बस्येश्वरी त्वासीद्रुक्मिणी भीष्मकात्मजा ॥2-99-27
तासां यथार्हहर्म्याणि प्रासादशिखराणि च ।
आदिदेश गृहान्कृष्णः पारिबर्हांश्च पुष्कलान् ॥2-99-28
   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      द्वारकाप्रवेशं नाम नवनवतितमोऽध्यायः