##Harivamsha Maha Puranam - Part 2 - VIshnu Parva Chapter 99 - Krishna Enters Dvaraka Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca January 13, 2009 Note- Verse 36: rohiNyA seems correct ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha नवनवतितमोऽध्यायः कृष्णस्य द्वारकाप्रवेशः वैशम्पायन उवाच एवमालोकयानः स द्वारकां वृषभेक्षणः । अपश्यत्स्वगृहं कृष्णः प्रासादशतशोभितम् ॥2-99-1 मणिस्तम्भसहस्राणामयुतैर्विवृतं शतैः । तोरणैर्ज्वलनप्रख्यैर्मणिविद्रुमराजतैः ॥2-99-2 तत्र तत्र प्रभासद्भिश्चित्रकाञ्चनवेदिकैः । प्रासादस्तत्र सुमहान्कृष्णोपस्थानिकोऽभवत् ॥2-99-3 स्फाटिकस्तम्भविवृतो विस्तीर्णः सर्वकाञ्चनः । पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ॥2-99-4 मणिहेमनिभाश्चित्रा रत्नसोपानभूषिताः । मत्तबर्हिणजुष्टाश्च कोकिलैश्च सदामदैः ॥2-99-5 बभूवुः परमोपेता वाप्यश्च विकचोत्पलाः । विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः ॥2-99-6 व्यक्तकिष्कुशतोत्सेधः परिखापरिवेष्टितः । तद्गृहं वृष्णिसिम्हस्य निर्मितं विश्वकर्मना ॥2-99-7 महेन्द्रसदृशं वेश्म समंतादर्धयोजनम् । तत्रस्थं पाण्डुरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः ॥2-99-8 प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् । तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम् । ररास च नभः कृत्स्नं तच्चित्रमभवत्तदा ॥2-99-9 पाञ्चजन्यस्य निर्घोषं संश्रुत्य कुकुरान्धकाः । विशोकाः समपद्यन्त गरुडस्य च दर्शनात् ॥2-99-10 sha~khachakragadApANiM गरुडस्योपरि स्थितम् । दृष्ट्वा जहृषिरे पौरा भास्करोपमतेजसम् ॥2-99-11 ततस्तूर्यप्रणादश्च भेरीणां च महास्वनाः । जज्ञिरे सिम्हनादाश्च सर्वेषां पुरवासिनाम् ॥2-99-12 ततस्ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः । प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ॥2-99-13 वासुदेवं पुरस्कृत्य शङ्खतूर्यरवैः सह । उग्रसेनो ययौ राजा वसुदेवनिवेशनम् ॥2-99-14 आनन्दिनी पर्यचरत्स्वेषु वेश्मसु देवकी । रोहिणी च यशोदा च आहुकस्य च याः स्त्रियः ॥2-99-15 ततः कृष्णः सुपर्णेन स्वं निवेशनमभ्यगात् । चचार च यथोद्देशमीश्वरानुचरो हरिः ॥2-99-16 अवतीर्य गृहद्वारि कृष्णस्तु यदुनन्दनः । यथार्हं पूजयामास यादवान्यादवर्षभः ॥2-99-17 रामाहुकगदाक्रूरप्रद्युम्नादिभिरर्चितः । प्रविवेश गृहं शौरिरादाय मणिपर्वतम् ॥2-99-18 तं च शक्रस्य दयितं पारिजातं महाद्रुमम् । प्रवेशयामास गृहं प्रद्युम्नो रुक्मिणीसुतः ॥2-99-19 तेऽन्योन्यं ददृशुर्वीरा देहबन्धानमानुषान् । पारिजातप्रभावेण ततो मुमुदिरे जनाः ॥2-99-20 तैः स्तूयमानो गोविन्दः प्रहृष्टैर्यादवर्षभैः । प्रविवेश गृहं श्रीमान्विहितं विश्वकर्मणा ॥2-99-21 ततोऽन्तःपुरमध्ये तं सशृङ्गमणिपर्वतम् । न्यवेशयदमेयात्मा वृष्णिभिः सहितोऽच्युतः ॥2-99-22 तं च दिव्यं द्रुमश्रेष्ठं पारिजातममित्रजित् । अर्च्यमर्चितमव्यग्रमिष्टे देशे न्यवेशयत् ॥2-99-23 अनुज्ञाप्य ततो ज्ञातीन्केशवः परवीरहा । ताः स्त्रियः पूजयामास संहृता नरकेण याः ॥2-99-24 वस्त्रैराभरणैर्दिव्यैर्दासीभिर्धनसञ्चयैः । हारैश्चन्द्रांशुसंकाशैर्मणिभिश्च महाप्रभैः ॥2-99-25 पूर्वमभ्यर्चिताश्चैव वसुदेवेन ताः स्त्रियः । देवक्या सह रोहिण्या रेवत्या चाहुकेन च ॥2-99-26 सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत्तदा । कुटूम्बस्येश्वरी त्वासीद्रुक्मिणी भीष्मकात्मजा ॥2-99-27 तासां यथार्हहर्म्याणि प्रासादशिखराणि च । आदिदेश गृहान्कृष्णः पारिबर्हांश्च पुष्कलान् ॥2-99-28 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि द्वारकाप्रवेशं नाम नवनवतितमोऽध्यायः