##Harivamsha Maha Puranam - Vishnu Parva - 
Chapter 9 - Moving to Vrindavana
Itranslated and proofread by K S Rmachandran
ramachandran_ksr @ yahoo.ca, March 20, 2008## 

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
अथ नवमोऽध्यायः
व्रिन्दावनप्रवेशः

वैशंपायन उवाच 

एवं वृकांश्च तान्दृष्ट्वा वर्धमानान्दुरासदान् ।
सस्त्रीपुमान्स घोषो वै समस्तोऽमन्त्रयत्तदा ॥2-9-1
स्थाने नेह न नः कार्यं व्रजामोऽन्यन्महद्वनम् ।
यच्छिवं च सुखोष्यं च गवां चैव सुखावहम् ॥2-9-2
अद्यैव किं चिरेण स्म व्रजामः सह गोधनैः ।
यावद्वृकैर्वधं घोरं न नः सर्वो व्रजो व्रजेत् ॥2-9-3
एशां धूम्रारुणाङ्गानां दंष्ट्रिणां नखकर्षिणाम् ।
वृकाणां कृष्णवक्त्राणां बिभीमो निशि गर्जताम् ॥2-9-4
मम पुत्रो मम भ्राता मम वत्सोऽथ गौर्मम ।
वृकैर्व्यापादिता ह्येवं क्रन्दन्ति स्म गृहे गृहे ॥2-9-5
तासां रुदितशब्देन गवां हंभारवेण च ।
व्रजस्योत्थापनं चक्रुर्घोषवृद्धाः समागताः ॥2-9-6
तेषं मतमथाज्ञाय गन्तुं वृन्दावनं प्रति ।
व्रजस्य विनिवेशाय गवां चैव हिताय च ॥2-9-7
वॄन्दावननिवासाय ताञ्ज्ञात्वा कृतनिश्चयान् ।
नन्दगोपो बृहद्वाक्यं बृहस्पतिरिवाददे ॥2-9-8
अद्यैव निश्चयप्राप्तिर्यदि गन्तव्यमेव नः ।
शीघ्रमाज्ञाप्यतां घोषः सज्जीभवत  मा चिरम् ॥2-9-9
ततोऽवघुष्यत तदा घोषे तत्प्राकृतैर्जनैः ।
शीघ्रं गावः प्रकल्प्यन्तां भाण्डाम् समभिरोप्यताम् ॥2-9-10
वत्सयूथानि काल्यन्तां युज्यन्तां शकटानि च ।
वृन्दावनमितः स्थानान्निवेशाय च गम्यताम् ॥2-9-11
तच्छ्रुत्वा नन्दगोपस्य वचनं साधु भाषितम् ।
उदतिष्ठद्व्रजः सर्वः शीघ्रं गमनलालसः ॥2-9-12
प्रयाह्युत्तिष्ठ गच्छामः किं शेषे साधु योजय ।
उत्तिष्ठति व्रजे तस्मिन्गोपकोलाहलो ह्यभूत् ॥2-9-13
उत्तिष्ठमानः शुशुभे शकटीशकटस्तु सः ।
व्याघ्रघोषमहाघोषो घोषः सागरघोषवान् ॥2-9-14 
गोपीनां गर्गरीभिश्च मूर्ध्नि चोत्तम्भितैर्घटैः ।
निष्पपात व्रजात्पङ्क्तिस्तारापङ्क्तिरिवांबरात् ॥2-9-15 
नीलपीतारुणैस्तासां वस्त्रैरग्रस्तनोच्छ्रितैअः ।
शक्रचापायते पङ्क्तिर्गोपीनां मार्गगामिनी ॥2-9-16
दामनी दामभारैश्च कैश्चित्कायावलम्बिभिः।
गोपा मार्गगता भान्ति सावरोहा इव द्रुमाः ॥2-9-17
स व्रजो व्रजता भाति शकटौघेन भास्वता ।
पोतैः पवनविक्षिप्तैर्निष्पतद्भिरिवार्णवः ॥2-9-18 
क्षणेन तद्व्रजस्थानमीरिणं समपद्यत ।
द्रव्यावयवनिर्धूतं कीर्णं वायसमण्डलैः ॥2-9-19
ततः क्रमेण घोषः स प्राप्तो वृन्दावनं वनम् ।
निवेशं विपुलं चक्रे गवां चैव हिताय च ॥2-9-20
शकटावर्तपर्यन्तं चन्द्रार्धाकारसंस्थितम् ।
मध्ये योजनविस्तीर्णं तावद्द्विगुणमायतम् ॥2-9-21
कण्टकीभिः प्रवृद्धाभिस्तथा कण्टकितद्रुमैः ।
निखातोच्छ्रितशाखाग्रैरभिगुप्तं समन्ततः ॥2-9-22
मन्थैरारोप्यमाणैश्च  मन्थबन्धानुकर्षणैः ।
अद्भिः प्रक्षाल्यमानाभिर्गर्गरीभिरितस्ततः ॥2-9-23
कीलैरारोप्यमाणैश्च दामनीपाशपाशितैः ।
स्तम्भनीभिर्धृताभिश्च शकटैः परिवर्तितैः ॥2-9-24
नियोगपाशैरासक्तैर्गर्गरीस्तम्भमूर्धसु । 
चादनार्थं प्रकीर्णैश्च कटकैस्तृणसंकटैः ॥2-9-25
शाखाविटङ्कैर्वृक्षाणां क्रियमाणैरितस्ततः ।
शोध्यमानैर्गवां स्थानैः स्थाप्यमानैरुलूखलैः ॥2-9-26
प्राङ्मुखैः सिच्यमानैश्च संदीप्यद्भिश्च पावकैः ।
सवत्सचर्मास्तरणैः पर्यङ्कैश्चावरोपितैः ॥2-9-27
तोयमुत्तारयन्तीभिः प्रेक्षन्तीभिश्च तद्वनम् ।
शाखाश्चाकर्षमाणाभिर्गोपीभिश्च समन्ततः ॥2-9-28
युवभिः स्थविरैश्चैव गोपैर्व्यग्रकरैर्भृशम् ।
विशसद्भिः कुठारैश्च काष्ठान्यपि तरूनपि ॥2-9-29
तद्व्रजस्थानमधिकं शुशुभे काननावॄतम् ।
रम्यं वननिवेशम् वै स्वादुमूलफलोदकम् ॥2-9-30
तास्तु कामदुघा गावः सर्वपक्षिरुतं वनम् ।
वृन्दावनमनुप्राप्ता नन्दनोपमकाननम् ॥2-9-31
पूर्वमेव तु कृष्णेन गवाम् वै हितकारिणा । 
शिवेन मनसा दृष्टं तद्वनं वनचारिणा ॥2-9-32
पश्चिमे तु ततो rUKShe धर्मे मासे निरामये ।
वर्षतीवामृतं देवे तृणं तत्र व्यवर्धत ॥2-9-33
न तत्र वत्साः सीदन्ति न गावो नेतरे जानाः ।
यत्र तिष्ठति लोकाणां भवाय मधुसूदनः ॥2-9-34
ताश्च गावः स घोषस्तु स च सङ्कर्षणो युवा ।
कृष्णेन विहितं वासं समध्यासत निर्वृताः ॥2-9-35
           
            इति शिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
व्रिन्दावनप्रवेशे नवमोऽध्यायः