##Harivamsha Maha Puranam - Vishnu Parva - Chapter 9 - Moving to Vrindavana Itranslated and proofread by K S Rmachandran ramachandran_ksr @ yahoo.ca, March 20, 2008## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha नवमोऽध्यायः व्रिन्दावनप्रवेशः वैशंपायन उवाच एवं वृकांश्च तान्दृष्ट्वा वर्धमानान्दुरासदान् । सस्त्रीपुमान्स घोषो वै समस्तोऽमन्त्रयत्तदा ॥2-9-1 स्थाने नेह न नः कार्यं व्रजामोऽन्यन्महद्वनम् । यच्छिवं च सुखोष्यं च गवां चैव सुखावहम् ॥2-9-2 अद्यैव किं चिरेण स्म व्रजामः सह गोधनैः । यावद्वृकैर्वधं घोरं न नः सर्वो व्रजो व्रजेत् ॥2-9-3 एशां धूम्रारुणाङ्गानां दंष्ट्रिणां नखकर्षिणाम् । वृकाणां कृष्णवक्त्राणां बिभीमो निशि गर्जताम् ॥2-9-4 मम पुत्रो मम भ्राता मम वत्सोऽथ गौर्मम । वृकैर्व्यापादिता ह्येवं क्रन्दन्ति स्म गृहे गृहे ॥2-9-5 तासां रुदितशब्देन गवां हंभारवेण च । व्रजस्योत्थापनं चक्रुर्घोषवृद्धाः समागताः ॥2-9-6 तेषं मतमथाज्ञाय गन्तुं वृन्दावनं प्रति । व्रजस्य विनिवेशाय गवां चैव हिताय च ॥2-9-7 वॄन्दावननिवासाय ताञ्ज्ञात्वा कृतनिश्चयान् । नन्दगोपो बृहद्वाक्यं बृहस्पतिरिवाददे ॥2-9-8 अद्यैव निश्चयप्राप्तिर्यदि गन्तव्यमेव नः । शीघ्रमाज्ञाप्यतां घोषः सज्जीभवत मा चिरम् ॥2-9-9 ततोऽवघुष्यत तदा घोषे तत्प्राकृतैर्जनैः । शीघ्रं गावः प्रकल्प्यन्तां भाण्डाम् समभिरोप्यताम् ॥2-9-10 वत्सयूथानि काल्यन्तां युज्यन्तां शकटानि च । वृन्दावनमितः स्थानान्निवेशाय च गम्यताम् ॥2-9-11 तच्छ्रुत्वा नन्दगोपस्य वचनं साधु भाषितम् । उदतिष्ठद्व्रजः सर्वः शीघ्रं गमनलालसः ॥2-9-12 प्रयाह्युत्तिष्ठ गच्छामः किं शेषे साधु योजय । उत्तिष्ठति व्रजे तस्मिन्गोपकोलाहलो ह्यभूत् ॥2-9-13 उत्तिष्ठमानः शुशुभे शकटीशकटस्तु सः । व्याघ्रघोषमहाघोषो घोषः सागरघोषवान् ॥2-9-14 गोपीनां गर्गरीभिश्च मूर्ध्नि चोत्तम्भितैर्घटैः । निष्पपात व्रजात्पङ्क्तिस्तारापङ्क्तिरिवांबरात् ॥2-9-15 नीलपीतारुणैस्तासां वस्त्रैरग्रस्तनोच्छ्रितैअः । शक्रचापायते पङ्क्तिर्गोपीनां मार्गगामिनी ॥2-9-16 दामनी दामभारैश्च कैश्चित्कायावलम्बिभिः। गोपा मार्गगता भान्ति सावरोहा इव द्रुमाः ॥2-9-17 स व्रजो व्रजता भाति शकटौघेन भास्वता । पोतैः पवनविक्षिप्तैर्निष्पतद्भिरिवार्णवः ॥2-9-18 क्षणेन तद्व्रजस्थानमीरिणं समपद्यत । द्रव्यावयवनिर्धूतं कीर्णं वायसमण्डलैः ॥2-9-19 ततः क्रमेण घोषः स प्राप्तो वृन्दावनं वनम् । निवेशं विपुलं चक्रे गवां चैव हिताय च ॥2-9-20 शकटावर्तपर्यन्तं चन्द्रार्धाकारसंस्थितम् । मध्ये योजनविस्तीर्णं तावद्द्विगुणमायतम् ॥2-9-21 कण्टकीभिः प्रवृद्धाभिस्तथा कण्टकितद्रुमैः । निखातोच्छ्रितशाखाग्रैरभिगुप्तं समन्ततः ॥2-9-22 मन्थैरारोप्यमाणैश्च मन्थबन्धानुकर्षणैः । अद्भिः प्रक्षाल्यमानाभिर्गर्गरीभिरितस्ततः ॥2-9-23 कीलैरारोप्यमाणैश्च दामनीपाशपाशितैः । स्तम्भनीभिर्धृताभिश्च शकटैः परिवर्तितैः ॥2-9-24 नियोगपाशैरासक्तैर्गर्गरीस्तम्भमूर्धसु । चादनार्थं प्रकीर्णैश्च कटकैस्तृणसंकटैः ॥2-9-25 शाखाविटङ्कैर्वृक्षाणां क्रियमाणैरितस्ततः । शोध्यमानैर्गवां स्थानैः स्थाप्यमानैरुलूखलैः ॥2-9-26 प्राङ्मुखैः सिच्यमानैश्च संदीप्यद्भिश्च पावकैः । सवत्सचर्मास्तरणैः पर्यङ्कैश्चावरोपितैः ॥2-9-27 तोयमुत्तारयन्तीभिः प्रेक्षन्तीभिश्च तद्वनम् । शाखाश्चाकर्षमाणाभिर्गोपीभिश्च समन्ततः ॥2-9-28 युवभिः स्थविरैश्चैव गोपैर्व्यग्रकरैर्भृशम् । विशसद्भिः कुठारैश्च काष्ठान्यपि तरूनपि ॥2-9-29 तद्व्रजस्थानमधिकं शुशुभे काननावॄतम् । रम्यं वननिवेशम् वै स्वादुमूलफलोदकम् ॥2-9-30 तास्तु कामदुघा गावः सर्वपक्षिरुतं वनम् । वृन्दावनमनुप्राप्ता नन्दनोपमकाननम् ॥2-9-31 पूर्वमेव तु कृष्णेन गवाम् वै हितकारिणा । शिवेन मनसा दृष्टं तद्वनं वनचारिणा ॥2-9-32 पश्चिमे तु ततो rUKShe धर्मे मासे निरामये । वर्षतीवामृतं देवे तृणं तत्र व्यवर्धत ॥2-9-33 न तत्र वत्साः सीदन्ति न गावो नेतरे जानाः । यत्र तिष्ठति लोकाणां भवाय मधुसूदनः ॥2-9-34 ताश्च गावः स घोषस्तु स च सङ्कर्षणो युवा । कृष्णेन विहितं वासं समध्यासत निर्वृताः ॥2-9-35 इति शिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि व्रिन्दावनप्रवेशे नवमोऽध्यायः