##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 3-26  Vishnu as Hayagriva kills Madhu
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
September 17, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------



अथ षड्विंशतितमोऽध्यायः
मोहविवेकयोर्युद्धम्


वैशम्पायन उवाच

बलवान्त्स तु दैतेयो मधुर्भीमपर्क्रमः ।
बबन्ध पाशैर्निशितैर्महेन्द्रं पर्वतान्तरे ॥3-26-1
तं वै प्रह्लादवचनल्लक्षणज्ञश्च भारत ।
ऐश्वर्यमैन्द्रमाकाङ्क्षन्भविष्यं बुद्धिसङ्क्षयात् ॥3-26-2
बद्ध्वेन्द्रं सहसा मध्ये पाशैर्मर्मविवर्जितैः ।
आयसैर्बहुभिश्चित्रैर्बलवद्भिर्विदारणैः ॥3-26-3
विष्णुमेवाग्रणी रुद्रमाह्वयद्युद्धकोविदः ।
मध्ये गणानां सर्वेषां कालस्य वशमागतः ॥3-26-4
द्वैधीभूताः काश्यपेया मधोर्वशमुपागताः ।
युद्धार्थमभ्यधावन्त प्रगृह्य विपुला गदाः ॥3-26-5
गन्धर्वाः किन्नराश्चैव वाद्ये गीते च कोविदाः ।
प्रनृत्यन्ति प्रगायन्ति प्रहसन्ति च सर्वशः ॥3-26-6
तन्त्रीभिः सुप्रयुक्ताभिर्मधुराभिः स्वभावतः ।
मनो मधोर्विधुन्वन्ति युध्यमानस्य रागिणः ॥3-26-7
मधोर्बलार्थं मधुना नियोगात्पद्मयोनिनः ।
एतान्विकारान्कुर्वन्ति गन्धर्वाः सत्यवादिनः ॥3-26-8
तत्र शक्तो ःइ गान्धर्वे तस्मिञ्छब्दे मधुर्मनः ।
दानवाश्चासुराश्चैव प्रत्यक्षं यान्ति प्राणदन् ॥3-26-9
मधोश्च मान आक्षिप्य पश्यन्योगेन चक्षुषा ।
मन्दरं प्रयते विष्णुर्गूढोऽग्निरिव दारुषु ॥3-26-10
ऋषयो दीप्तमनसं किञ्चिद्व्यथितमानसाः ।
पितामहं पुरस्कृत्य क्षणेनान्तरधीयत ॥3-26-11
विष्णुं सोऽभ्यहनत्क्रुद्धो मधुर्मधुनिभेक्षणः ।
भुजेन शङ्खदेशान्ते न चकम्पे पदात्पदम् ॥3-26-12
विष्णुश्चाभ्यहनद्दैत्यं कराग्रेण स्तनान्तरे ।
स पपात महीं तूर्णं जानुभ्यां रुधिरं वमन् ॥3-26-13
न चैनं पतितं हन्ति विष्णुर्युद्धविशारदः ।
बाहुयुद्धे हि समयं मत्वाचिन्त्यपराक्रमः ॥3-26-14
इन्द्रध्वज इवोत्तिष्ठञ्जानुभ्यां स महीतलात् ।
मधू रोषपरीतात्मा निर्दहन्निव चक्षुषा ॥3-26-15
परुषाभिस्ततो वाग्भिरन्योन्यमभिगर्जतुः ।
समीयतुर्बाहुयुद्धे परस्परवधैषिणौ ॥3-26-16
उभौ तौ बाहुबलिनावुभौ युद्धविशारदौ ।
उभौ च तपसा शान्तावुभौ सत्यपराक्रमौ ॥3-26-17
दृढप्रहारिणौ वीरावन्योन्यं विचकर्षतुः ।
शैलेन्द्राविव युद्ध्यन्तौ पक्षैः पाषाणसंनिभौ ॥3-26-18
विकर्षन्तौ वमन्तौ च अन्योन्यं वसुधातले ।
गजाविव विषणाग्रैर्नखाग्रैश्च विचेरतुः ॥3-26-19
ततो व्रणमुखैश्चैव सुस्राव रुधिरं बहु ।
ग्रीष्मान्ते धातुसंसृष्टं शैलेभ्य इव काञ्चनम् ॥3-26-20
संसिक्तौ रुधिरौघैश्च स्रवद्भिः समरञ्जितौ ।
अथोद्यतैः पदाग्रैश्च तौ व्यदारयतां महीम् ॥3-26-21
अभिहत्य तु तौ वीरौ परस्परमनेकधा ।
पतङ्गाविव युद्येतां पक्षाभ्यां मांसगृद्धिनौ ॥3-26-22
शुश्रुवुश्चान्तरिक्षेऽथ सर्वभूतानि पुष्करे ।
सिद्धानां वदनोन्मुक्ताः परया वर्णसम्पदा ॥3-26-23
स्तुतयो विष्णुसंयुक्ताः सत्याः सत्यपराक्रमे ।
शरीरं धातुसंयुक्तं संयुक्तं चेतनेन च ॥3-26-24
तद्ब्रह्म इन्द्रियैर्युक्तं तेजोभूतं सनातनम् ।
ध्रुवं तिष्ठन्ति भूतास्ते सूक्ष्मे प्रलयतां गते ॥3-26-25
पुनश्चोद्भवते सूक्ष्मं बहुरूपमनेकधा ।
प्रबोध्य भावं भूतानां त्रिषु लोकेषु कामदः ॥3-26-26
सुरूपो बहुरूपांस्तँल्लोकान्त्सञ्चरते वशी ।
मानसीं तनुमास्थाय बहुभिः कारणान्तरैः ॥3-26-27
योगात्मा धारयन्नुर्वीं नागात्मानं दिवंधरः ।
ब्रह्मभूतं परं चैव सूक्ष्मेणात्मानमीश्वरः ॥3-26-28
ब्राह्मेण विप्रान्वसति युद्धेनैव च क्षत्रियान् ।
प्रदानकर्मणा वैश्याञ्छूद्रान्परिचरेण च ॥3-26-29
गावः क्षीरप्रदानेन अश्वान्यज्ञेषु प्रोक्षणैः ।
पितरश्चोष्मणा वेदहविर्भागेन देवताः ॥3-26-30
चतुभिर्व्यतिरिक्ताङ्गैस्त्रिभिरन्यैश्च धातुभिः ।
सप्ताभिः पितृभिर्नित्यैस्त्रीँल्लोकान्परिरक्षति ॥3-26-31
चन्द्रसूर्यात्मकं नित्यं तद्रूपनिहितात्मकम् ।
प्रकाशं चाप्रकाशं च निगूढं स्वेन तेजसा ॥3-26-32
त्रयस्तु पितरो नित्यम् वर्धयन्ति दिवाकरम् ।
चतुर्भिः पितृभिश्चैव चन्द्रो वर्धति मण्डले ॥3-26-33
त्रयः पितृगणा नित्यं पिण्डान्पश्चाददन्ति ते ।
चत्वरोऽन्ये पितृगणाः सिद्धाः पञ्चक आददे ॥3-26-34
त्वमेव पञ्च तान्धर्मांस्त्वमेवापञ्च तान्विभो ।
सनातनमयो दिव्यः शाश्वतो ब्रह्मसंभवः ॥3-26-35
तस्मात्तत्तेज आदत्ते अग्निर्वायुश्च सर्वशः ।
अतस्त्वं कर्मणा तेन आदित्यः समपद्यत ॥3-26-36
यदादत्सि जगत्सर्वं रश्मिभिः प्रदहन्निव ।
युगान्तकाले संप्राप्ते परां सिद्धिमुपागतः ॥3-26-37 
पक्षसंधावमावास्यां लोकं चरसि मानुषम् ।
ऋषिभिः सह गूढात्मा सूर्येन्दुवसुसंभवैः ॥3-26-38
सफलं कर्म कुर्वाणं यजतां पुष्टिवर्धनम् ।
हेतूनामविकाराय मा भूत्कर्मविपर्ययः ॥3-26-39
वनस्पत्यौषधीश्चैव युगपत्प्रतिपद्यसे ।
बालभावाय वसुधां पक्षे पक्षे जनिस्तव ॥3-26-40
भूतानां भुवि भूतेश भाव्यर्थं वसुधातले ।
वसु यद्भुवि किञ्चिच्च सर्वं तत्त्वमयं विभो ॥3-26-41
तव्मेव विविधं धर्मं शाश्वतं वसुधातले ।
देवयज्ञं मन्त्रवाक्यमात्मयज्ञं समानुषम् ॥3-26-42
द्विविधः स्वर्गमार्गश्च सूर्यश्चन्द्रश्च निर्मलः ।
चन्द्रमाः पितृयानश्च देवयानश्च भास्करः ॥3-26-43
त्वमेव वसुधायुक्तो विश्वं चरसि सीमया ।
एकीकृत्य गणान्सर्वान्सङ्क्षिप्यामुत्र सम्भवः ॥3-26-44
एकस्त्वमसि संभूतः पुराणपुरुषो विराट् ।
अक्षयश्चाप्रमेयश्च कर्मकारकारो वशी ॥3-26-45
मूर्तस्तेजसि संभूतो वायुः पर्येति खेचरः ।
सप्तभी रूपसंस्थानैर्नित्यमावृत्य तिष्ठति ॥3-26-46
साधने चापि निर्माणे संहारे प्रलये तथा ।
धाता धारणकाले च दिशश्चक्षुषि धारिणि ॥3-26-47
सेव्यामानो मुनिगणैर्नित्यं विगतकिल्बिषैः ।
कर्मभिः सत्यमापन्नैः समरागैर्जितेन्द्रियैः ॥3-26-48
स्तूयमानैश्च विबुधैः सिद्धैर्मुनिवरैस्तथा ।
सस्मार विपुलं देहं हरिर्हयशिरो महान् ॥3-26-49
कृत्वा वेदमयं रूपं सर्वदेवमयं वपुः ।
शिरोमध्ये महादेवो ब्रह्मा तु हृदये स्थितः ॥3-26-50
आदित्यरश्मयो बालाश्चक्षुषी शशिभास्करौ ।
जङ्घे तु वसवः साध्याः सर्वसंधिषु देवताः ॥3-26-51
जिह्वा वैश्वानरो देवः सत्या देवी सरस्वती ।
मरुतो वरुणश्चैव जानुदेशे व्यवस्थिताः ॥3-26-52
एवं कृत्वा तथा रूपं सुराणामद्भुतं महत् ।
असुरं पीडयामास क्रोधाद्रक्तान्तलोचनः ॥3-26-53
मधोर्मेदोम्बुपूर्णा च पृथिवी समदृश्यत ।
प्रमदेव घना चैव शुक्लांशुकनिवासिनी ॥3-26-54
मेदिनीत्येव शब्दश्च लब्धः पृथ्व्या नरोत्तम ।
नामासुरसहस्रेन धरण्यां संप्रतिष्ठितम् ॥3-26-55

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
पौष्करे षड्विंशोऽध्यायः