##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-26 Vishnu as Hayagriva kills Madhu Itranslated by G. Schaufelberger schaufel @ wanadoo.fr September 17, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha षड्विंशतितमोऽध्यायः मोहविवेकयोर्युद्धम् वैशम्पायन उवाच बलवान्त्स तु दैतेयो मधुर्भीमपर्क्रमः । बबन्ध पाशैर्निशितैर्महेन्द्रं पर्वतान्तरे ॥3-26-1 तं वै प्रह्लादवचनल्लक्षणज्ञश्च भारत । ऐश्वर्यमैन्द्रमाकाङ्क्षन्भविष्यं बुद्धिसङ्क्षयात् ॥3-26-2 बद्ध्वेन्द्रं सहसा मध्ये पाशैर्मर्मविवर्जितैः । आयसैर्बहुभिश्चित्रैर्बलवद्भिर्विदारणैः ॥3-26-3 विष्णुमेवाग्रणी रुद्रमाह्वयद्युद्धकोविदः । मध्ये गणानां सर्वेषां कालस्य वशमागतः ॥3-26-4 द्वैधीभूताः काश्यपेया मधोर्वशमुपागताः । युद्धार्थमभ्यधावन्त प्रगृह्य विपुला गदाः ॥3-26-5 गन्धर्वाः किन्नराश्चैव वाद्ये गीते च कोविदाः । प्रनृत्यन्ति प्रगायन्ति प्रहसन्ति च सर्वशः ॥3-26-6 तन्त्रीभिः सुप्रयुक्ताभिर्मधुराभिः स्वभावतः । मनो मधोर्विधुन्वन्ति युध्यमानस्य रागिणः ॥3-26-7 मधोर्बलार्थं मधुना नियोगात्पद्मयोनिनः । एतान्विकारान्कुर्वन्ति गन्धर्वाः सत्यवादिनः ॥3-26-8 तत्र शक्तो ःइ गान्धर्वे तस्मिञ्छब्दे मधुर्मनः । दानवाश्चासुराश्चैव प्रत्यक्षं यान्ति प्राणदन् ॥3-26-9 मधोश्च मान आक्षिप्य पश्यन्योगेन चक्षुषा । मन्दरं प्रयते विष्णुर्गूढोऽग्निरिव दारुषु ॥3-26-10 ऋषयो दीप्तमनसं किञ्चिद्व्यथितमानसाः । पितामहं पुरस्कृत्य क्षणेनान्तरधीयत ॥3-26-11 विष्णुं सोऽभ्यहनत्क्रुद्धो मधुर्मधुनिभेक्षणः । भुजेन शङ्खदेशान्ते न चकम्पे पदात्पदम् ॥3-26-12 विष्णुश्चाभ्यहनद्दैत्यं कराग्रेण स्तनान्तरे । स पपात महीं तूर्णं जानुभ्यां रुधिरं वमन् ॥3-26-13 न चैनं पतितं हन्ति विष्णुर्युद्धविशारदः । बाहुयुद्धे हि समयं मत्वाचिन्त्यपराक्रमः ॥3-26-14 इन्द्रध्वज इवोत्तिष्ठञ्जानुभ्यां स महीतलात् । मधू रोषपरीतात्मा निर्दहन्निव चक्षुषा ॥3-26-15 परुषाभिस्ततो वाग्भिरन्योन्यमभिगर्जतुः । समीयतुर्बाहुयुद्धे परस्परवधैषिणौ ॥3-26-16 उभौ तौ बाहुबलिनावुभौ युद्धविशारदौ । उभौ च तपसा शान्तावुभौ सत्यपराक्रमौ ॥3-26-17 दृढप्रहारिणौ वीरावन्योन्यं विचकर्षतुः । शैलेन्द्राविव युद्ध्यन्तौ पक्षैः पाषाणसंनिभौ ॥3-26-18 विकर्षन्तौ वमन्तौ च अन्योन्यं वसुधातले । गजाविव विषणाग्रैर्नखाग्रैश्च विचेरतुः ॥3-26-19 ततो व्रणमुखैश्चैव सुस्राव रुधिरं बहु । ग्रीष्मान्ते धातुसंसृष्टं शैलेभ्य इव काञ्चनम् ॥3-26-20 संसिक्तौ रुधिरौघैश्च स्रवद्भिः समरञ्जितौ । अथोद्यतैः पदाग्रैश्च तौ व्यदारयतां महीम् ॥3-26-21 अभिहत्य तु तौ वीरौ परस्परमनेकधा । पतङ्गाविव युद्येतां पक्षाभ्यां मांसगृद्धिनौ ॥3-26-22 शुश्रुवुश्चान्तरिक्षेऽथ सर्वभूतानि पुष्करे । सिद्धानां वदनोन्मुक्ताः परया वर्णसम्पदा ॥3-26-23 स्तुतयो विष्णुसंयुक्ताः सत्याः सत्यपराक्रमे । शरीरं धातुसंयुक्तं संयुक्तं चेतनेन च ॥3-26-24 तद्ब्रह्म इन्द्रियैर्युक्तं तेजोभूतं सनातनम् । ध्रुवं तिष्ठन्ति भूतास्ते सूक्ष्मे प्रलयतां गते ॥3-26-25 पुनश्चोद्भवते सूक्ष्मं बहुरूपमनेकधा । प्रबोध्य भावं भूतानां त्रिषु लोकेषु कामदः ॥3-26-26 सुरूपो बहुरूपांस्तँल्लोकान्त्सञ्चरते वशी । मानसीं तनुमास्थाय बहुभिः कारणान्तरैः ॥3-26-27 योगात्मा धारयन्नुर्वीं नागात्मानं दिवंधरः । ब्रह्मभूतं परं चैव सूक्ष्मेणात्मानमीश्वरः ॥3-26-28 ब्राह्मेण विप्रान्वसति युद्धेनैव च क्षत्रियान् । प्रदानकर्मणा वैश्याञ्छूद्रान्परिचरेण च ॥3-26-29 गावः क्षीरप्रदानेन अश्वान्यज्ञेषु प्रोक्षणैः । पितरश्चोष्मणा वेदहविर्भागेन देवताः ॥3-26-30 चतुभिर्व्यतिरिक्ताङ्गैस्त्रिभिरन्यैश्च धातुभिः । सप्ताभिः पितृभिर्नित्यैस्त्रीँल्लोकान्परिरक्षति ॥3-26-31 चन्द्रसूर्यात्मकं नित्यं तद्रूपनिहितात्मकम् । प्रकाशं चाप्रकाशं च निगूढं स्वेन तेजसा ॥3-26-32 त्रयस्तु पितरो नित्यम् वर्धयन्ति दिवाकरम् । चतुर्भिः पितृभिश्चैव चन्द्रो वर्धति मण्डले ॥3-26-33 त्रयः पितृगणा नित्यं पिण्डान्पश्चाददन्ति ते । चत्वरोऽन्ये पितृगणाः सिद्धाः पञ्चक आददे ॥3-26-34 त्वमेव पञ्च तान्धर्मांस्त्वमेवापञ्च तान्विभो । सनातनमयो दिव्यः शाश्वतो ब्रह्मसंभवः ॥3-26-35 तस्मात्तत्तेज आदत्ते अग्निर्वायुश्च सर्वशः । अतस्त्वं कर्मणा तेन आदित्यः समपद्यत ॥3-26-36 यदादत्सि जगत्सर्वं रश्मिभिः प्रदहन्निव । युगान्तकाले संप्राप्ते परां सिद्धिमुपागतः ॥3-26-37 पक्षसंधावमावास्यां लोकं चरसि मानुषम् । ऋषिभिः सह गूढात्मा सूर्येन्दुवसुसंभवैः ॥3-26-38 सफलं कर्म कुर्वाणं यजतां पुष्टिवर्धनम् । हेतूनामविकाराय मा भूत्कर्मविपर्ययः ॥3-26-39 वनस्पत्यौषधीश्चैव युगपत्प्रतिपद्यसे । बालभावाय वसुधां पक्षे पक्षे जनिस्तव ॥3-26-40 भूतानां भुवि भूतेश भाव्यर्थं वसुधातले । वसु यद्भुवि किञ्चिच्च सर्वं तत्त्वमयं विभो ॥3-26-41 तव्मेव विविधं धर्मं शाश्वतं वसुधातले । देवयज्ञं मन्त्रवाक्यमात्मयज्ञं समानुषम् ॥3-26-42 द्विविधः स्वर्गमार्गश्च सूर्यश्चन्द्रश्च निर्मलः । चन्द्रमाः पितृयानश्च देवयानश्च भास्करः ॥3-26-43 त्वमेव वसुधायुक्तो विश्वं चरसि सीमया । एकीकृत्य गणान्सर्वान्सङ्क्षिप्यामुत्र सम्भवः ॥3-26-44 एकस्त्वमसि संभूतः पुराणपुरुषो विराट् । अक्षयश्चाप्रमेयश्च कर्मकारकारो वशी ॥3-26-45 मूर्तस्तेजसि संभूतो वायुः पर्येति खेचरः । सप्तभी रूपसंस्थानैर्नित्यमावृत्य तिष्ठति ॥3-26-46 साधने चापि निर्माणे संहारे प्रलये तथा । धाता धारणकाले च दिशश्चक्षुषि धारिणि ॥3-26-47 सेव्यामानो मुनिगणैर्नित्यं विगतकिल्बिषैः । कर्मभिः सत्यमापन्नैः समरागैर्जितेन्द्रियैः ॥3-26-48 स्तूयमानैश्च विबुधैः सिद्धैर्मुनिवरैस्तथा । सस्मार विपुलं देहं हरिर्हयशिरो महान् ॥3-26-49 कृत्वा वेदमयं रूपं सर्वदेवमयं वपुः । शिरोमध्ये महादेवो ब्रह्मा तु हृदये स्थितः ॥3-26-50 आदित्यरश्मयो बालाश्चक्षुषी शशिभास्करौ । जङ्घे तु वसवः साध्याः सर्वसंधिषु देवताः ॥3-26-51 जिह्वा वैश्वानरो देवः सत्या देवी सरस्वती । मरुतो वरुणश्चैव जानुदेशे व्यवस्थिताः ॥3-26-52 एवं कृत्वा तथा रूपं सुराणामद्भुतं महत् । असुरं पीडयामास क्रोधाद्रक्तान्तलोचनः ॥3-26-53 मधोर्मेदोम्बुपूर्णा च पृथिवी समदृश्यत । प्रमदेव घना चैव शुक्लांशुकनिवासिनी ॥3-26-54 मेदिनीत्येव शब्दश्च लब्धः पृथ्व्या नरोत्तम । नामासुरसहस्रेन धरण्यां संप्रतिष्ठितम् ॥3-26-55 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे षड्विंशोऽध्यायः