##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 37  Nomination of Local Heads
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
October 15, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ सप्तत्रिंशोऽध्यायः
लोकानामाधिपत्यव्यवस्थापनम्


वैशम्पायन उवाच

त्रयानामपि लोकानामादित्यानां च भारत ।
चकार शक्रं राजानमादित्यसमतेजसम् ॥3-37-1
स वज्री कवची विष्णुरदित्यामभिजज्ञिवान् ।
स्मृतेः सहायो द्युतिमान्यथा सोऽध्वर्युभिः स्तुतः ॥3-37-2
जातमात्रोऽथ भगवान्त्स कुशैर्ब्राह्मणैर्धृतः ।
तदाप्रभृति देवेशः कौशिकत्वमुपागतः ॥3-37-3	
अभिषिच्याधिराज्ये तु सहस्राक्षं पुरंदरम् ।
ब्रह्मा क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥3-37-4
यज्ञानां तपसां चैव ग्रहनक्षत्रयोस्तथा ।
द्विजानामौषधीनां तु सोमं राज्येऽभ्यषेचयत् ॥3-37-5
दक्षं प्रजापतीनां तु अम्भसां वरुणं पतिम् ।
पितॄणां सर्वनिधनं कालं वैश्वानरं प्रभुम् ॥3-37-6
गन्धानां चैव सर्वेषां भूतानां च शरीरिणाम् ।
शब्दाकाशबलानां च वायुरीशस्तदा कृतः ॥3-37-7
सर्वभूतपिशाचानां मृत्यूनां च गवां तथा ।
उत्पातग्रहरोगाणां व्याधीनां तु तथैव च ॥3-37-8
व्रतानां चैव सर्वेषां महादेवः कृतः प्रभुः ।
यक्षाणां राक्षसानां च गुह्यकानां धनस्य च ॥3-37-9
रत्नानां चैव सर्वेषां कृतो वैश्रवणः प्रभुः ।
सर्वेषां दंष्ट्रिणां शेषो नागानामथा वसुकिः ॥3-37-10
सरीसृपाणां सर्वेषां प्रभुर्वै तक्षकः कृतः ।
सागराणां नदीनां च मेघानां वर्षणस्य च ।
आदित्यानामवरजः पर्जन्योऽधिपतिः कृतः ॥3-37-11
गन्धर्वाणामधिपतिस्तथा चित्ररथः कृतः ।
सर्वाप्सरोगणानां च कामदेवः प्रभुः कृतः ॥3-37-12
चतुष्पदानां सर्वेषां वाहनानां च सर्वशः ।
महेश्वरध्वजः श्रीमान्गोवृषोऽधिपतिः कृतः ॥3-37-13
दैत्यानां च महातेजा हिरण्याक्षः प्रभुः कृतः ।
हिरण्यकशिपुश्चैव यौवराज्येऽभिषेचितः ॥3-37-14
गणानां कालकेयानां महाकालः प्रभुः कृतः ।
अनायुषायाः पुत्राणां वृत्रो राजा तदा कृतः ॥3-37-15
सिंहिकातनयो यस्तु राहुर्नाम महासुरः ।
उत्पातानामनेकानामशुभानां प्रभुः कृतः ॥3-37-16
ऋतूनामथा सर्वेषां युगानां चैव भारत ।
पक्षाणां चैव मासानां तथैव तिथिपर्वाणाम् ॥3-37-17
कलाकाष्ठामुहूर्तानां गतेरयनयोस्तथा ।
कृतः संवत्सरो राजा योगस्य गणितस्य च ॥3-37-18
पाक्षिणां चैव सर्वेषां चक्षुषां च महाबलः ।
सुपर्णो भोगिनां चैव गरुडोऽधिपतिः कृतः ॥3-37-19
अरुणो गरुडभ्राता जपापुष्पचयप्रभः ।
योगानां चैव सर्वेषां साध्यानामधिपः कृतः ॥3-37-20
पुत्रोऽस्य विरथो नम कश्यपस्य प्रजापतेः ।
राजा प्राच्यां दिशि तथा वासवेनाधिपः कृतः ॥3-37-21
आदित्यस्य विभोः पुत्रो धर्मराजो महायशाः ।
दक्षिणस्यां दिशि यमो महेन्द्रेणैव सत्कृतः ॥3-37-22
कश्यपस्यौरसः पुत्र सलिलान्तर्गतः सदा ।
अम्बुराज्य इति ख्यातः प्रतीच्यां दिशि पार्थिवः ॥3-37-23
पुलस्त्यपुत्रो द्युतिमान्महेन्द्रप्रतिमः प्रभुः ।
एकाक्षः पिङ्गलो नाम सौम्यायां दिशि पार्थिवः ॥3-37-24
एवं विभज्य राज्यानि स्वयंभूर्लोकभावनः ।
लोकांश्च त्रिदिवे दिव्यानददत्स पृथक्पृथक् ॥3-37-25
कस्यचित्सूर्यसंकाशान्कस्यचिद्वह्निसन्निभान् ।
कस्यचित्सुष्ठु विद्योतान्कस्यचिच्चन्द्रनिर्मलान् ॥3-37-26
नानावर्णान्कामगमाननेकशतशो जनान् ।
स तान्सुकृतिनां लोकान्पापदुष्कृतिदुर्लभान् ॥3-37-27
येषां भासो विभान्त्यग्रे सौम्यास्तारागणा इव ।
एते सुकृतिनां लोका ये जताः पुण्यकर्मिणः ॥3-37-28
ये यजन्ति मखैः पुण्यैः समाप्तवरदक्षिणैः ।
स्वदारनिरताः शान्ता ऋजवः सत्यवादिनः ॥3-37-29
दीनानुग्रहकर्तारो ब्रह्मण्या लोभवर्जिताः ।
संत्यक्तरजसः सन्तो यान्ति तत्र तपोऽमलाः ॥3-37-30
एवं नियुज्य तनयान्त्स्वयं लोकपितामहः ।
पुष्करं ब्रह्मसदनमारुरोह प्रजापतिः ॥3-37-31
सर्वे स्वयंभुदत्तेषु पालनेषु दिवौकसः ।
रेमिरे स्वेषु लोकेषु महेन्द्रेणाभिपालिताः ॥3-37-32
	स्वयंभुवा शक्रपुरःसराः सुराः
		कृता यथार्हं प्रतिपालनेषु ते ।
	यशो दिवं च प्रतिपेदिरे शुभं 
		मुदं च जग्मुर्मखभागभोजिनः ॥3-37-33

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वाराहेऽधिपतिस्थापने सप्तत्रिंशोऽध्यायः