##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 40  Devas freed and their Commands Restored
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
October 18, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ चत्वारिंशोऽध्यायः
इन्द्रदीनां मोचनं तेषामाधिपत्यलाभश्च


वैशम्पायन उवाच

विद्राव्य तु रणे सर्वानसुरान्पुरुषोत्तमः ।
मुमोच तत्र बद्धांस्तान्पुरंदरमुखान्सुरान् ॥3-40-1
ततः प्रकृतिमापन्नाः सर्वे देवगणास्तथा ।
पुरंदरं पुरस्कृत्य नारायणमुपस्थिताः ॥3-40-2

देवा ऊचुः

त्वत्प्रसादेन भगवंस्तव बाहुबलेन च ।
जिवमोऽद्य महाबाहो निष्क्रान्ताश्चान्तकाननात् ॥3-40-3
त्वच्छासनाद्धि भगवन्किं कुर्वन्त्यदितेः सुताः ।
इच्छामः पादशुश्रूषां तव कर्तुं सनातन ॥3-40-4

वैशम्पायन उवाच

तच्छ्रुत्वा वचनं तेषां पुण्डरीकनिभेक्षणः ।
उवाच वचनं देवान्मुदा युक्तो हतद्विषः ॥3-40-5

श्रीभगवानुवाच 

यो यस्य भवतो लोको मयैव विहितः पुरा ।
पाल्यतां स तु यज्ञेन नियोगश्च क्वचित्क्वचित् ॥3-40-6
ऐश्वर्यं प्रतिपन्नः स्वं क्रतुभागपुरस्कृतम् ।
मयैव पूर्वं निर्दिष्टो नियोगः प्रतिपाल्यताम् ॥3-40-7
शक्रं चोवाच भगवान्वचनं दुन्दुभिस्वनः ।
इदं यथावत्कर्तव्यं सत्सु चासत्सु च त्वया ॥3-40-8
गच्छन्तु तपसा स्वर्गं मुनयः शंसितव्रताः ।
तव लोकं सुरश्रेष्ठ सर्वकामदुघं सदा ।
यायजूकाश्च ये केचिद्ब्राह्मणाः क्षत्रिया विशः ॥3-40-9
तेषां कामदुघा लोकाः स्वर्गमादिमनोहराः ।
यज्ञैरिष्ट्वा यायजूकाः फलं ते प्राप्नुवन्तु च ॥3-40-10
भावः सद्धर्मशीलानामभावः पापकर्मणाम् ।
सन्तः स्वर्गजितः सन्तु सर्वाश्रमनिवासिनः ॥3-40-11
सत्यशूरा रणे शूरा दानशूराश्च ये नराः ।
ते नराः स्वर्गमश्नन्तु सदा ये चानसूयवः ॥3-40-12
अश्रद्दधानाः पुरुषाः कामिनोऽर्थपराः शठाः ।
अब्रह्मण्या नास्तिकाश्च नरकं यान्तु मानवाः ॥3-40-13
एतावत्क्रियतां वाक्यं मयोक्तं त्रिदशेश्वराः ।
ततो मयि स्थिते सर्वान्बाधिष्यन्ते न चारयः ॥3-40-14
इत्युक्त्वान्तर्हितो देवः शङ्कचक्रगदाधरः ।
देवतानां च सर्वेषामभवद्विस्मयो महान् ॥3-40-15
एतदत्यद्भुतं दृष्ट्वा वाराहचरितं सुराः ।
नमस्कृत्य वराहाय नाकपृष्ठमितो गताः ॥3-40-16
ततः स्वान्याधिपत्यानि प्रतिपन्नानि दैवतैः ।
सर्वलोकाधिपत्ये च प्रतिष्ठां वासवो गताः ॥3-40-17
विमुक्ता दानवगणैः प्रकृतिं धरणी गता ।
स्थैर्यहेतोर्धरण्यास्तु ज्ञात्वा चागस्कृतान्गिरीन् ॥3-40-18
स्वेषु स्थानेषु संस्थाप्य पर्वतानां पुरंदरः ।
चिच्छेद भगवान्पक्षान्वज्रेण शतपर्वणा ॥3-40-19
सर्वेषामेव पक्षा वै छिन्नाः शक्रेण धीमता ।
एकः सपक्षो मैनकः सुरैस्तत्समयः कृतः ॥3-40-20
एष नारायणस्यायं प्रादुर्भावो महात्मनः ।
वाराह इति विप्रेन्द्रैः पुराणे परिकीर्तितः ॥3-40-21
कृष्णद्वैपायनमतं नानाश्रुतिसमाहितम् ।
नाशुचेर्न कृतघ्नाय न नृशंसाय कीर्तयेत् ॥3-40-22
न क्षुद्राय न नीचाय न गुरुद्वेषकारिणे ।
नाशिष्याय तथा राजन्न कृतघ्नाय चैव हि ॥3-40-23
आयुष्कामैर्यशः कामैर्महीकामैश्च मानवैः ।
जयैषिभिश्च श्रोतव्यो देवानामेष वै जयः ॥3-40-24
पुराणवेदसंबद्धः शिवः स्वस्त्ययनो महन् ।
पावनः सर्वसत्त्वानां तत्कालविजयप्रदः ॥3-40-25
एष कौरव्य तत्त्वेन कथितस्त्वनुपूर्वशः ।
वाराहस्य नृपश्रेष्ठ प्रादुर्भावो महात्मनः ॥3-40-26
ये यजन्ति मखैः पुण्यैर्दैवतानि पितॄनपि ।
आत्मानमात्मना नित्यं विष्णुमेव जयन्ति ते ॥3-40-27
	लोकायनाय त्रिदशायनाय
		ब्राह्मायनायात्मभवायनाय |	
	नारायणायात्महितायनाय
		महवराहाय नमस्कुरुष्व ॥3-40-28

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वाराहप्रादुर्भावे चत्वारिंशोऽध्यायः