##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 40 Devas freed and their Commands Restored Itranslated by G. Schaufelberger schaufel @ wanadoo.fr October 18, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha चत्वारिंशोऽध्यायः इन्द्रदीनां मोचनं तेषामाधिपत्यलाभश्च वैशम्पायन उवाच विद्राव्य तु रणे सर्वानसुरान्पुरुषोत्तमः । मुमोच तत्र बद्धांस्तान्पुरंदरमुखान्सुरान् ॥3-40-1 ततः प्रकृतिमापन्नाः सर्वे देवगणास्तथा । पुरंदरं पुरस्कृत्य नारायणमुपस्थिताः ॥3-40-2 देवा ऊचुः त्वत्प्रसादेन भगवंस्तव बाहुबलेन च । जिवमोऽद्य महाबाहो निष्क्रान्ताश्चान्तकाननात् ॥3-40-3 त्वच्छासनाद्धि भगवन्किं कुर्वन्त्यदितेः सुताः । इच्छामः पादशुश्रूषां तव कर्तुं सनातन ॥3-40-4 वैशम्पायन उवाच तच्छ्रुत्वा वचनं तेषां पुण्डरीकनिभेक्षणः । उवाच वचनं देवान्मुदा युक्तो हतद्विषः ॥3-40-5 श्रीभगवानुवाच यो यस्य भवतो लोको मयैव विहितः पुरा । पाल्यतां स तु यज्ञेन नियोगश्च क्वचित्क्वचित् ॥3-40-6 ऐश्वर्यं प्रतिपन्नः स्वं क्रतुभागपुरस्कृतम् । मयैव पूर्वं निर्दिष्टो नियोगः प्रतिपाल्यताम् ॥3-40-7 शक्रं चोवाच भगवान्वचनं दुन्दुभिस्वनः । इदं यथावत्कर्तव्यं सत्सु चासत्सु च त्वया ॥3-40-8 गच्छन्तु तपसा स्वर्गं मुनयः शंसितव्रताः । तव लोकं सुरश्रेष्ठ सर्वकामदुघं सदा । यायजूकाश्च ये केचिद्ब्राह्मणाः क्षत्रिया विशः ॥3-40-9 तेषां कामदुघा लोकाः स्वर्गमादिमनोहराः । यज्ञैरिष्ट्वा यायजूकाः फलं ते प्राप्नुवन्तु च ॥3-40-10 भावः सद्धर्मशीलानामभावः पापकर्मणाम् । सन्तः स्वर्गजितः सन्तु सर्वाश्रमनिवासिनः ॥3-40-11 सत्यशूरा रणे शूरा दानशूराश्च ये नराः । ते नराः स्वर्गमश्नन्तु सदा ये चानसूयवः ॥3-40-12 अश्रद्दधानाः पुरुषाः कामिनोऽर्थपराः शठाः । अब्रह्मण्या नास्तिकाश्च नरकं यान्तु मानवाः ॥3-40-13 एतावत्क्रियतां वाक्यं मयोक्तं त्रिदशेश्वराः । ततो मयि स्थिते सर्वान्बाधिष्यन्ते न चारयः ॥3-40-14 इत्युक्त्वान्तर्हितो देवः शङ्कचक्रगदाधरः । देवतानां च सर्वेषामभवद्विस्मयो महान् ॥3-40-15 एतदत्यद्भुतं दृष्ट्वा वाराहचरितं सुराः । नमस्कृत्य वराहाय नाकपृष्ठमितो गताः ॥3-40-16 ततः स्वान्याधिपत्यानि प्रतिपन्नानि दैवतैः । सर्वलोकाधिपत्ये च प्रतिष्ठां वासवो गताः ॥3-40-17 विमुक्ता दानवगणैः प्रकृतिं धरणी गता । स्थैर्यहेतोर्धरण्यास्तु ज्ञात्वा चागस्कृतान्गिरीन् ॥3-40-18 स्वेषु स्थानेषु संस्थाप्य पर्वतानां पुरंदरः । चिच्छेद भगवान्पक्षान्वज्रेण शतपर्वणा ॥3-40-19 सर्वेषामेव पक्षा वै छिन्नाः शक्रेण धीमता । एकः सपक्षो मैनकः सुरैस्तत्समयः कृतः ॥3-40-20 एष नारायणस्यायं प्रादुर्भावो महात्मनः । वाराह इति विप्रेन्द्रैः पुराणे परिकीर्तितः ॥3-40-21 कृष्णद्वैपायनमतं नानाश्रुतिसमाहितम् । नाशुचेर्न कृतघ्नाय न नृशंसाय कीर्तयेत् ॥3-40-22 न क्षुद्राय न नीचाय न गुरुद्वेषकारिणे । नाशिष्याय तथा राजन्न कृतघ्नाय चैव हि ॥3-40-23 आयुष्कामैर्यशः कामैर्महीकामैश्च मानवैः । जयैषिभिश्च श्रोतव्यो देवानामेष वै जयः ॥3-40-24 पुराणवेदसंबद्धः शिवः स्वस्त्ययनो महन् । पावनः सर्वसत्त्वानां तत्कालविजयप्रदः ॥3-40-25 एष कौरव्य तत्त्वेन कथितस्त्वनुपूर्वशः । वाराहस्य नृपश्रेष्ठ प्रादुर्भावो महात्मनः ॥3-40-26 ये यजन्ति मखैः पुण्यैर्दैवतानि पितॄनपि । आत्मानमात्मना नित्यं विष्णुमेव जयन्ति ते ॥3-40-27 लोकायनाय त्रिदशायनाय ब्राह्मायनायात्मभवायनाय । नारायणायात्महितायनाय महवराहाय नमस्कुरुष्व ॥3-40-28 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहप्रादुर्भावे चत्वारिंशोऽध्यायः