##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 44 Rakshasas do battle with Narasimha Itranslated by G. Schaufelberger schaufel @ wanadoo.fr October 24, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha चतुश्चत्वारिंशोऽध्यायः नृसिंहस्योपरि दैत्यानां शस्त्रास्त्रपातः वैशम्पायन उवाच प्रह्रादस्य च तच्छ्रुत्वा हिरण्यकशिपुर्वचः । उवाच दानवान्सर्वान्सगणांश्च गणाधिपः ॥3-44-1 मृगेन्द्रो गृह्यतां शीघ्रमपूर्वां तनुमास्थितः । यदि वा संशयः कश्चिद्वध्यतां वनगोचरः ॥3-44-2 तच्छ्रुत्वा दानवाः सर्वे मृगेन्द्रं भीमविक्रमम् । परिक्षिपन्तो मुदितास्त्रासयामासुरोजसा ॥3-44-3 सिंहनादं नदित्वा तु पुनः सिंहो महाबलः । बभञ्ज तां सभां रम्यां व्यादितास्य इवान्तकः ॥3-44-4 सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् । चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः ॥3-44-5 सर्वास्त्राणामथ श्रेष्ठं दण्डमस्त्रं सुभैरवम् । कालचक्रं तथात्युग्रं विष्णुचक्रं तथैव च ॥3-44-6 धर्मचक्रं महच्चक्रमजितं नाम नामतः । चक्रमैन्द्रं तथा घोरमृषिचक्रं तथैव च ॥3-44-7 पैतामहं तथा चक्रं त्रैलोक्यमहितस्वनम् । विचित्रमशनीं चैव शुष्कार्द्रं चाशनिद्वयम् ॥3-44-8 रौद्रं तदुग्रं शूलं च कङ्कालं मुसलं तथा । अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च ॥3-44-9 ऐषीकमस्त्रमैन्द्रं च आग्नेयं शैशिरं तथा । वायव्यं मथनं नाम कापालमथ किङ्करम् ॥3-44-10 तथा चाप्रतिमां शक्तिं क्रौञ्चमस्त्रं तथैव च । अस्त्रं हयशिरश्चैव सौम्यमस्त्रं तथैव च ॥3-44-11 पैशाचमस्त्रममितं सार्प्यमस्त्रं तथाद्भुतम् । मोहनं शोषणं चैव संतापनविलापने ॥3-44-12 जृम्भणं प्रापणं चैव त्वाष्ट्रं चैव सुदारुणम् । कालमुद्गरमक्षोभ्यं क्षोभणं तु महाबलम् ॥3-44-13 संवर्तनं मोहनं च तथा मायाधरं परम् । गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम् ॥3-44-14 प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् । अस्त्रम् पाशुपतं चैव यस्याप्रतिहता गतिः ॥3-44-15 एतान्यस्त्राणि सर्वाणि हिरण्यकशिपुस्तदा । चिक्षेप नारसिंहस्य दीप्तस्याग्नेर्यथाहुतिः ॥3-44-16 अस्त्रैः प्रज्वालितैः सिंहमावृणोदसुराधिपः । विवस्वान्धर्मसमये हिमवन्तमिवांशुभिः ॥3-44-17 स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः । क्षणेनाप्लावयत्सिंहं मैनाकमिव सागरः ॥3-44-18 प्रासैः पाशैस्तथा शूलैर्गदाभिर्मुसलैस्तथा । वज्रैरशनिकल्पैश्च शिलाभिश्च महाद्रुमैः ॥3-44-19 मुद्गरैः कूटपाशैश्च शूलोलूखलपर्वतैः । शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ॥3-44-20 परिवार्य समन्तात्तु निघ्नन्नस्त्रैर्हरिं तदा । स्वल्पमप्यस्य न क्षुण्णमूर्जितस्य महात्मनः ॥3-44-21 ते दानवाः पाशगृहीतहस्ता महेन्द्रवज्राशनितुल्यवेगाः । समन्ततोऽभ्युद्यतबाहुशस्त्राः स्थितास्त्रिशीर्षा इव पन्नगेन्द्राः ॥3-44-22 सुवर्णमालाकुलभूषिताङ्गा नानाङ्गदाभोगपिनद्धगात्राः । मुक्तावलीदामविभूषिताङ्गा हंसा इवाभान्ति विशालपक्षाः ॥3-44-23 तेषां तु वायुप्रतिमौजसां वै केयूरमालावलयोत्कटानि । तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्यांशुसमप्रभाणि ॥3-44-24 तैः प्रक्षिपद्भिर्ज्वलितानलोपमै- र्महास्त्रपूगैः स समावृतो बभौ । गिरिर्यथा संततवर्षिभिर्घनैः kR^itAndhakArod.abhutakandaradrumaH ||3-44-25 तैर्हन्यमानोऽपि महास्त्रजालैः सर्वैस्तदा दैत्यगणैः समेतैः । नाकम्पताजौ भगवान्प्रतापवा- न्स्थितः प्रकृत्या हिमवानिवाचलः ॥3-44-26 संतापितास्ते नरसिंहरूपिणा दितेः सुताः पावकदीप्ततेजसा । भयाद्विचेलुः पवनोद्धता यथा महोर्मयः सागरवारिसंभवः ॥3-44-27 शतैर्धानुर्भिः सुमहातिवेगा युगान्तकालप्रतिमाञ्छरौघान् । एकायनस्था मुमुचुर्नृसिंहे महासुराः क्रोधविदीपिताङ्गाः ॥3-44-28 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारसिंहे चतुश्चत्वारिंशोऽध्यायः