##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 44  Rakshasas do battle with Narasimha
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
October 24, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ चतुश्चत्वारिंशोऽध्यायः
नृसिंहस्योपरि दैत्यानां शस्त्रास्त्रपातः 


वैशम्पायन उवाच

प्रह्रादस्य च तच्छ्रुत्वा हिरण्यकशिपुर्वचः ।
उवाच दानवान्सर्वान्सगणांश्च गणाधिपः ॥3-44-1
मृगेन्द्रो गृह्यतां शीघ्रमपूर्वां तनुमास्थितः ।
यदि वा संशयः कश्चिद्वध्यतां वनगोचरः ॥3-44-2
तच्छ्रुत्वा दानवाः सर्वे मृगेन्द्रं भीमविक्रमम् ।
परिक्षिपन्तो मुदितास्त्रासयामासुरोजसा ॥3-44-3
सिंहनादं नदित्वा तु पुनः सिंहो महाबलः ।
बभञ्ज तां सभां रम्यां व्यादितास्य इवान्तकः ॥3-44-4
सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् ।
चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः ॥3-44-5
सर्वास्त्राणामथ श्रेष्ठं दण्डमस्त्रं सुभैरवम् ।
कालचक्रं तथात्युग्रं विष्णुचक्रं तथैव च ॥3-44-6
धर्मचक्रं महच्चक्रमजितं नाम नामतः ।
चक्रमैन्द्रं तथा घोरमृषिचक्रं तथैव च ॥3-44-7
पैतामहं तथा चक्रं त्रैलोक्यमहितस्वनम् ।
विचित्रमशनीं चैव शुष्कार्द्रं चाशनिद्वयम् ॥3-44-8
रौद्रं तदुग्रं शूलं च कङ्कालं मुसलं तथा ।
अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च ॥3-44-9
ऐषीकमस्त्रमैन्द्रं च आग्नेयं शैशिरं तथा ।
वायव्यं मथनं नाम कापालमथ किङ्करम् ॥3-44-10
तथा चाप्रतिमां शक्तिं क्रौञ्चमस्त्रं तथैव च ।
अस्त्रं हयशिरश्चैव सौम्यमस्त्रं तथैव च ॥3-44-11
पैशाचमस्त्रममितं सार्प्यमस्त्रं तथाद्भुतम् ।
मोहनं शोषणं चैव संतापनविलापने ॥3-44-12
जृम्भणं प्रापणं चैव त्वाष्ट्रं चैव सुदारुणम् ।
कालमुद्गरमक्षोभ्यं क्षोभणं तु महाबलम् ॥3-44-13
संवर्तनं मोहनं च तथा मायाधरं परम् ।
गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम् ॥3-44-14
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् ।
अस्त्रम् पाशुपतं चैव यस्याप्रतिहता गतिः ॥3-44-15
एतान्यस्त्राणि सर्वाणि हिरण्यकशिपुस्तदा ।
चिक्षेप नारसिंहस्य दीप्तस्याग्नेर्यथाहुतिः ॥3-44-16
अस्त्रैः प्रज्वालितैः सिंहमावृणोदसुराधिपः ।
विवस्वान्धर्मसमये हिमवन्तमिवांशुभिः ॥3-44-17
स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः ।
क्षणेनाप्लावयत्सिंहं मैनाकमिव सागरः ॥3-44-18
प्रासैः पाशैस्तथा शूलैर्गदाभिर्मुसलैस्तथा ।
वज्रैरशनिकल्पैश्च शिलाभिश्च महाद्रुमैः ॥3-44-19
मुद्गरैः कूटपाशैश्च शूलोलूखलपर्वतैः ।
शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ॥3-44-20
परिवार्य समन्तात्तु निघ्नन्नस्त्रैर्हरिं तदा ।
स्वल्पमप्यस्य न क्षुण्णमूर्जितस्य महात्मनः ॥3-44-21
	ते दानवाः पाशगृहीतहस्ता 
		महेन्द्रवज्राशनितुल्यवेगाः ।
	समन्ततोऽभ्युद्यतबाहुशस्त्राः 
		स्थितास्त्रिशीर्षा इव पन्नगेन्द्राः ॥3-44-22
	सुवर्णमालाकुलभूषिताङ्गा
		नानाङ्गदाभोगपिनद्धगात्राः ।
	मुक्तावलीदामविभूषिताङ्गा
		हंसा इवाभान्ति विशालपक्षाः ॥3-44-23
	तेषां तु वायुप्रतिमौजसां वै
		केयूरमालावलयोत्कटानि ।
	तान्युत्तमाङ्गान्यभितो विभान्ति 
		प्रभातसूर्यांशुसमप्रभाणि ॥3-44-24
	तैः प्रक्षिपद्भिर्ज्वलितानलोपमै-
		र्महास्त्रपूगैः स समावृतो बभौ ।
	गिरिर्यथा संततवर्षिभिर्घनैः 
		kR^itAndhakArod.abhutakandaradrumaH ||3-44-25
	तैर्हन्यमानोऽपि महास्त्रजालैः 
		सर्वैस्तदा दैत्यगणैः समेतैः ।
	नाकम्पताजौ भगवान्प्रतापवा-
		न्स्थितः प्रकृत्या हिमवानिवाचलः ॥3-44-26
	संतापितास्ते नरसिंहरूपिणा 
		दितेः सुताः पावकदीप्ततेजसा ।
	भयाद्विचेलुः पवनोद्धता यथा
		महोर्मयः सागरवारिसंभवः ॥3-44-27
	शतैर्धानुर्भिः सुमहातिवेगा
		युगान्तकालप्रतिमाञ्छरौघान् ।
	एकायनस्था मुमुचुर्नृसिंहे
		महासुराः क्रोधविदीपिताङ्गाः ॥3-44-28

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
नारसिंहे चतुश्चत्वारिंशोऽध्यायः