##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 112 Krishna  Vows  to  crush  Hamsa  and  Dimbhaka
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
January 22 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ द्वादशाधिकशततमोऽध्यायः
कृष्णस्य हंसडिम्भकवधप्रतिज्ञा यतिभोजनं च


वैशम्पायन उवाच

यतेर्वचनमाकर्ण्य मन्दमुच्छ्वस्य केशवः ।
दुर्वाससं समालोक्य बभाषे यादवेश्वरः ॥3-112-1
क्षन्तव्यं भवता सर्वं दोष एव ममैव हि ।
शृणु वाक्यं ममैतत्तु श्रुत्वा शान्तिपरो भव ॥3-112-2
जेष्यामि तौ रणे विप्र हंसं डिम्भकमेव च ।
गिरीशो वा वरं दद्यच्छक्रो वा धनदोऽपि वा ॥3-112-3
यमो वा वरुणो वापि ब्रह्मा वाथ चतुर्मुखः ।
सबलौ सानुजौ हत्वा पुनर्दास्यामि वो रतिम् ॥3-112-4
सत्येनैव शपाम्यद्य मा रोषवशगो भव ।
रक्षां वोऽहं करिष्यामि हत्वा तौ च नृपाधमौ ॥3-112-5
जानामि तौ दुरात्मानौ युष्मद्दोषकरौ हि तौ ।
श्रुतं च पूर्वमस्माभिस्तीक्ष्णदण्डधराविति ॥3-112-6
अत्यन्तबलिनौ मत्तौ गिरीशवरदर्पितौ ।
नाल्पप्रयत्नसंसाध्यौ जरासंधहितैषिणौ ॥3-112-7
प्राणानपि तयो राजा दास्यत्येव न संशयः ।
जरासंधो महीपालो विना तौ जयते महीम् ॥3-112-8
जये तयोर्विप्रवर्य तत्र श्रेयो भवेत्ततः ।
यत्र यत्र तु तौ गत्वा स्थितावित्यनुशुश्रुम ॥3-112-9
तत्र तत्र च हन्ताहं नात्र कार्या विचारणा ।
गच्छध्वं यतयः स्वैरं निजकार्यपरायणाः ॥3-112-10
अचिरेणैव कालेन जेष्यामि रणपुङ्गवौ ।
ततः प्रीतः प्रसन्नात्मा यादवेश्वरमाह सः ॥3-112-11
स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति कुर्वते ।
किन्नु नाम जगन्नाथ दुःसाध्यं तव केशव ॥3-112-12
त्रिलोकेश त्रिधामासि सर्वसंहारकारकः ।
देवानामपि देवेश सर्वत्र समदर्शनः ॥3-112-13
विष्नो देव हरे कृष्ण नमस्ते चक्रपाणये ।
नमः स्वभावशुद्धाय शुद्धाय नियताय च ॥3-112-14
shabdagochara devesha namaste bhaktavatsala |
अज्ञानादथ वा ज्ञानाद्यन्मयोक्तं क्षमस्व तत् ॥3-112-15
त्वमेवाहं जगन्नाथ नावयोरन्तरं पृथक् ।
अतः क्षमस्व भगवन्क्षमासारा हि साधवः ॥3-112-16

श्रीभगवानुवाच

क्षन्तव्यं भवता विप्र क्षमासारा वयं तदा ।
संन्यासिनः क्षमासाराः क्षमा तेषां परं बलम् ॥3-112-17
क्षमा मोक्षकरी नित्यं तत्त्वज्ञानमिव द्विज ।
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा यशः ॥3-112-18
क्षमा स्वर्गस्य सोपानमिति वेदविदो विदुः ।
तस्मात्सर्वप्रयत्नेन क्षमां पालयत स्वकाम् ॥3-112-19
प्रत्यक्षज्ञानसंयुक्ता यूयं सर्वे यतीश्वराः ।
य एते यतयो विप्राः पूजनीया मयाद्य वै ॥3-112-20
भोक्तव्या यतयो विप्रा भिक्षुकाः सर्व एव हि ।
तथेति ते प्रतिज्ञाय भोक्तुमैच्छन्हरेर्गृहे ॥3-112-21
ततः स्वभवनं विष्णुः प्रविश्य हरिरीश्वरः ।
चतुर्विधं तथाहारं कारयित्वा यथाविधि ॥3-112-22
भोजयामास तान्सर्वान्यतीन्यतिवरार्चितः ।
छित्वा छित्वा च देवेशो दुकूलानि मृदूनि सः ॥3-112-23
ददौ तेभ्यस्तदा विष्णुः सर्वेभ्यो जनमेजय ।
ते च प्रीता यथायोगं यथापूर्वं ततो गताः ॥3-112-24

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
हंसडिम्भकोपाख्याने यतिभोजने
द्वादशाधिकशततमोऽध्यायः