##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 112 Krishna Vows to crush Hamsa and Dimbhaka i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 22 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha द्वादशाधिकशततमोऽध्यायः कृष्णस्य हंसडिम्भकवधप्रतिज्ञा यतिभोजनं च वैशम्पायन उवाच यतेर्वचनमाकर्ण्य मन्दमुच्छ्वस्य केशवः । दुर्वाससं समालोक्य बभाषे यादवेश्वरः ॥3-112-1 क्षन्तव्यं भवता सर्वं दोष एव ममैव हि । शृणु वाक्यं ममैतत्तु श्रुत्वा शान्तिपरो भव ॥3-112-2 जेष्यामि तौ रणे विप्र हंसं डिम्भकमेव च । गिरीशो वा वरं दद्यच्छक्रो वा धनदोऽपि वा ॥3-112-3 यमो वा वरुणो वापि ब्रह्मा वाथ चतुर्मुखः । सबलौ सानुजौ हत्वा पुनर्दास्यामि वो रतिम् ॥3-112-4 सत्येनैव शपाम्यद्य मा रोषवशगो भव । रक्षां वोऽहं करिष्यामि हत्वा तौ च नृपाधमौ ॥3-112-5 जानामि तौ दुरात्मानौ युष्मद्दोषकरौ हि तौ । श्रुतं च पूर्वमस्माभिस्तीक्ष्णदण्डधराविति ॥3-112-6 अत्यन्तबलिनौ मत्तौ गिरीशवरदर्पितौ । नाल्पप्रयत्नसंसाध्यौ जरासंधहितैषिणौ ॥3-112-7 प्राणानपि तयो राजा दास्यत्येव न संशयः । जरासंधो महीपालो विना तौ जयते महीम् ॥3-112-8 जये तयोर्विप्रवर्य तत्र श्रेयो भवेत्ततः । यत्र यत्र तु तौ गत्वा स्थितावित्यनुशुश्रुम ॥3-112-9 तत्र तत्र च हन्ताहं नात्र कार्या विचारणा । गच्छध्वं यतयः स्वैरं निजकार्यपरायणाः ॥3-112-10 अचिरेणैव कालेन जेष्यामि रणपुङ्गवौ । ततः प्रीतः प्रसन्नात्मा यादवेश्वरमाह सः ॥3-112-11 स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति कुर्वते । किन्नु नाम जगन्नाथ दुःसाध्यं तव केशव ॥3-112-12 त्रिलोकेश त्रिधामासि सर्वसंहारकारकः । देवानामपि देवेश सर्वत्र समदर्शनः ॥3-112-13 विष्नो देव हरे कृष्ण नमस्ते चक्रपाणये । नमः स्वभावशुद्धाय शुद्धाय नियताय च ॥3-112-14 शब्दगोचर देवेश नमस्ते भक्तवत्सल । अज्ञानादथ वा ज्ञानाद्यन्मयोक्तं क्षमस्व तत् ॥3-112-15 त्वमेवाहं जगन्नाथ नावयोरन्तरं पृथक् । अतः क्षमस्व भगवन्क्षमासारा हि साधवः ॥3-112-16 श्रीभगवानुवाच क्षन्तव्यं भवता विप्र क्षमासारा वयं तदा । संन्यासिनः क्षमासाराः क्षमा तेषां परं बलम् ॥3-112-17 क्षमा मोक्षकरी नित्यं तत्त्वज्ञानमिव द्विज । क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा यशः ॥3-112-18 क्षमा स्वर्गस्य सोपानमिति वेदविदो विदुः । तस्मात्सर्वप्रयत्नेन क्षमां पालयत स्वकाम् ॥3-112-19 प्रत्यक्षज्ञानसंयुक्ता यूयं सर्वे यतीश्वराः । य एते यतयो विप्राः पूजनीया मयाद्य वै ॥3-112-20 भोक्तव्या यतयो विप्रा भिक्षुकाः सर्व एव हि । तथेति ते प्रतिज्ञाय भोक्तुमैच्छन्हरेर्गृहे ॥3-112-21 ततः स्वभवनं विष्णुः प्रविश्य हरिरीश्वरः । चतुर्विधं तथाहारं कारयित्वा यथाविधि ॥3-112-22 भोजयामास तान्सर्वान्यतीन्यतिवरार्चितः । छित्वा छित्वा च देवेशो दुकूलानि मृदूनि सः ॥3-112-23 ददौ तेभ्यस्तदा विष्णुः सर्वेभ्यो जनमेजय । ते च प्रीता यथायोगं यथापूर्वं ततो गताः ॥3-112-24 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने यतिभोजने द्वादशाधिकशततमोऽध्यायः