##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 133 Assassination of Tripura
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
February 8 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथ त्रयस्त्रिंषदधिकशततमोऽध्यायः
त्रिपुरवधवृत्तान्तः


जनमेजय उवाच

त्र्यक्षाद्वधमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
त्र्याणां पुरसंज्ञानां खेचराणां समासतः ॥3-133-1

वैशम्पायन उवाच   

शृणु विस्तरतः सर्वं यन्मां पृच्छसि नैधनम् ।
दैत्यानां बाहुबलिनां सर्वप्राणिविरोधिनाम् ॥3-133-2
शङ्करेण वधं राजन्शूलैस्त्रिभिरजिह्मगैः ।
कृतं पुरासुरेन्द्राणां सर्वभूतवधैषिणाम् ॥3-133-3
त्रिपुरं पुरुषव्याघ्रं बृहद्धातुसमीरितम् ।
विक्रामति नभोमध्ये मेघवृन्दमिवोत्थितम् ॥3-133-4
प्राकारेण प्रवृद्धेन काञ्चानेन विराजता ।
मणिभिश्च प्रकाशद्भिः सर्वरत्नैश्च तोरणैः ॥3-133-5
बभासे नभसो मध्ये श्रिया परमया ज्वलन् ।
गन्धर्वाणामिवोदग्रं कर्मणा साधितं परम् ॥3-133-6
वाजिनः यक्षसंयुक्ता वहन्ति बलदर्पिताः ।
पुरं प्रभाकरश्रेष्ठं मनोभिः कामबृंहणैः ॥3-133-7
धावन्ति ह्रेषमाणास्ते विक्रमैः प्राणसंभृतैः ।
आहूयन्त इवाकाशं खुरैः श्यामदलप्रभैः ॥3-133-8
वायुवेगसमैर्वेगैः कालयन्त इवाम्बरम् ।
असुराः समदृश्यन्त चक्षुर्भिर्विदितात्मभिः ॥3-133-9
ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्धकिल्बिषैः ।
गीतवादित्रबहुलं गन्धर्वनगरोपमम् ॥3-133-10
चित्रायुधसमाकीर्णैः प्रतप्तकनकप्रभैः ।
भवनैर्बहुभिश्चैव प्रांशुभिः समलङ्कृतैः ॥3-133-11
देवेन्द्रभवनाकारैः  शुशुभे तन्महाद्युति ।
प्रासादाग्रैः प्रवृद्धैश्च कैलासशिखरप्रभैः ॥3-133-12
शुशुभे दैत्यनगरं बहुसूर्यमिवाम्बरम् ।
वराट्टालकसंपन्नं तप्तकाञ्चनसप्रभम् ॥3-133-13
प्रदीप्तमिव तेजोभी रराजाथ महाप्रभो ।
क्ष्वेडितोत्कृष्टबहुलं सिंहनादविनादितम् ॥3-133-14
बभौ वल्गुजनाकीर्णं वनं चैत्ररथं तथा ।
समुच्छ्रितपताकं तदसिभिश्च विराजितम् ॥3-133-15
रराज त्रिपुरं राजन्महाविद्युदिवाम्बरे ।
सूर्यनाभश्च दैत्येन्द्रश्चन्द्रनाभश्च भारत ॥3-133-16
तथान्ये च महावीर्या दानवा बलदर्पिताः ।
ममृदुश्च बभञ्जुश्च मोहिताः परमेष्ठिना ॥3-133-17
पन्थानं देवगमनं पितृयानं च भारत ।
तैरेवमसुराग्रैश्च प्रगृहीतशरासनैः ॥3-133-18
दानवैर्नरशार्दूल देवयाने महापथे ।
पितृवह्निबलोपेते हृते भरतसत्तम ॥3-133-19
भ्रह्माणमभ्यधावन्त सर्वे सुरगणास्तथा ।
विवर्णवदना दीनाश्छिन्नेव गतिकर्मणि ॥3-133-20
अब्रुवंश्च गताः स्थित्वा स्वरेणार्तनिनादिना ।
हन्यामहे शत्रुगणैर्भागोच्छेदेन भागद ॥3-133-21
तेषां चैव वधोपायं वदस्व वदतां वर ।
ये ज्ञात्वा बाहुबलिनो बाधेम समरे परान् ॥3-133-22
सान्त्वयित्वा तु वरदो ब्रह्मा प्रोवाच देवताः ।
शृणुध्वं देवताः सर्वाः शत्रुप्रतिकृतिं पराम् ॥3-133-23
अवध्या दानवाः सर्वे ऋते शङ्करमव्ययम् ।
प्रतिगृह्य च तद्वाक्यं मनोभिर्वाग्भिरेव च ॥3-133-24
भूमौ प्रपेदिरे सर्वे सह रुद्रैश्च भारत ।
विन्ध्यपादे च मेरौ च मध्ये च पृथिवातले ॥3-133-25
तपसोग्रेण योगज्ञाः सर्वे ते मुनयोऽभवन् ।
काश्यपेयं हरं प्राप्ता जपन्तो ब्रह्मसंहिताम् ॥3-133-26
येशां च परदाराणामभवद्वन्ध्यता जने ।
विन्यस्तधर्भनिचये ताम्रलोहं च भूषणम् ॥3-133-27
परिधानानि चर्माणि मृदूनि च शुभानि च ।
स्वयं मृतानां कृष्णानां मृगाणां कुरुसत्तम ॥3-133-28
गृहीतानि विमुक्तानि देहेभ्यो वनचारिणाम् ।
अन्तरिक्षमथोपेत्य विविशुर्मायया वृताः ॥3-133-29
हरालयं सुराः सर्वे व्याघ्रचर्मनिवासिनः ।
प्रणिपत्याथ ते दीना भगवन्तं जगत्पतिम् ॥3-133-30
सुव्यक्तेनाभिधानेन प्रभाषन्त हरं ततः ।
हविर्दत्तमविज्ञानाद्भस्मच्छन्नेषु वह्निषु ॥3-133-31
वरदानं वृथास्मासु भगवन्विमुखे त्वयि ।
यथादेशं यथाकालं क्रियतां ब्रह्मणो वचः ॥3-133-32
यदुक्तं देवदेवेन खेचराणां समीपतः ।
एवं देववचोभिश्च भावितोऽर्थस्य वैभवात् ॥3-133-33
समनह्यन्महादेवो देवैः सह सवासवैः ।
आदित्यपथमास्थाय सन्नद्धाः समलंकृताः ॥3-133-34
सर्वे काञ्चनवर्णाभा बभुर्दीप्ता इवाग्नयः ।
रुद्रेण सहिता रुद्रा दहन्त इव तेजसा ॥3-133-35
सन्नद्धाः कुशलाः सर्वे प्रांशवः पर्वता इव ।
विश्वे विश्वेन वपुषा बलिनः कामरूपिणः ॥3-133-36
समनह्यन्महात्मानो दानवान्तं विधित्सवः ।
एभिः सह धनाध्यक्षैः समन्तात्परिवारितः ॥3-133-37
त्रिपुरं योधयत्त्र्यक्षः प्रगृह्य सशरं धनुः ।
अथ दैत्या भिन्नदेहाः पुराट्टालं गता इव ॥3-133-38
न्यपतन्त विदेहास्ते विशीर्णा इव पर्वताः ।
अतिविद्धाः सुविद्धाश्च रणमध्यगता नृप ॥3-133-39
न्यपतन्दैत्यसङ्घाता वज्रेणेव हता नगाः ।
असिभिश्च हता देवैः शक्तिचक्रपरश्वधैः ॥3-133-40
बाणैश्च भिन्नमर्माणो दैत्येन्द्रा युद्धगोचरे ।
प्रपेतुः सहिता उर्व्यां छिन्नपक्षा इवाचलाः ॥3-133-41
तत्र संज्ञां विमुञ्चन्ति दीप्यमानेन तेजसा ।
एवं तेऽन्योन्यसंबाधे क्षीयन्ते क्षयकर्मणा ॥3-133-42
नोपालभ्यन्त चक्षुर्भ्यामपि दिव्येन चक्षुशा ।
अस्तं प्राप्ते दिनकरे सुरेन्द्रास्ते निशामुखे ।
छिन्नभिन्नक्षतमुखा निपेतुर्वसुधातले ॥3-133-43
अथ दैत्या जयं प्राप्ता निशायां निशितैः शरैः ।
विनेदुर्विपुलैर्नादैर्मेघा इव महरवाः ॥3-133-44
जयप्राप्त्यासुराश्चैव तेऽन्योन्यमभिजल्पिरे ।
त्रासितास्त्रिदशाः सर्वे सङ्ग्रामजयकाङ्क्षिणः ॥3-133-45
अस्माभिर्बलसंपन्नैः सह प्रासासितोमरैः ।
विरेजुश्च जयं प्राप्ता उशनोहव्यबोधिताः ॥3-133-46
समरे बलसंपन्नाः सायुधा दैत्यसत्तमाः ।
सुरैश्च सहिताः सर्वै रथमास्थाय शङ्करः ॥3-133-47
दर्पितान्निनदन्दैत्यान्प्रदहन्निव तेजसा ।
युगान्तकाले वितते रश्मिवानिव निर्दहन् ॥3-133-48
सर्वभूतानि भूताग्र्यः प्रलये समुपस्थिते ।
स रथो वाजिभिः शीघ्रैरुह्यमानो मनोजवैः ॥3-133-49
विबभौ नभसो मध्यं सविद्युदिव तोयदः ।
वृषभेण ध्वजाग्रेण गर्जमानेन भारत ॥3-133-50
भाति स्म स रथो राजन्सेन्द्रायुध इवम्बुदः ।
ततोऽम्बरगताः सिद्धास्तुष्टुवुर्वृषभध्वजम् ॥3-133-51
कर्मभिः पूर्वजं पूर्वैः शुचिभिस्त्र्यम्बकं तदा ।
ऋषयश्च तपःशान्ताः सत्यव्रतपरायणाः ॥3-133-52
अमृतप्राशिनश्चैव सुरसङ्घास्तथैव च ।
गन्धर्वाप्सरसश्चैव गान्धर्वेण स्वरेण वै ॥3-133-53
प्रहृष्टवदनाः सौम्याः पैत्र्ये स्थानान्तरे नृप ।
चयाट्टालकसंपन्ने शतघ्नीशतसङ्कुले ॥3-133-54
तस्मिंस्तु दैत्यनगरे सर्वभूतभयावहे ।
ततस्तु शरवर्षाणि मुमुचुर्दैत्यदानवाः ॥3-133-55
सुराणामरयो मध्ये तीक्ष्णाग्राणि समन्ततः ।
शत्घ्नीभिश्च निघ्नन्तो भल्लैः शूलैश्च भारत ॥3-133-56
ते चक्रिरे महत्कर्म दानवा युद्धकोविदाः ।
गदाभिश्च गदां जघ्नुर्भल्लैर्भल्लांश्च चिच्छिदुः ॥3-133-57
अस्त्रैरस्त्राण्यबाधन्त मायां मायाभिरेव च ।
ततोऽपरे समुद्यम्य शरशक्तिपरश्वधान् ॥3-133-58
अशनींश्च महाघोरान्मुक्ताञ्छतसहस्रशः ।
असिभिर्मायाविहितैर्मृत्योर्विषयगोचरे ॥3-133-59
ते वध्यमाना विबुधाः शरवर्षैरवस्थिताः ।
गन्धर्वनगराकारः सोऽसीदत्सहरो रथः ॥3-133-60
हन्यमानोऽसुरगणैः प्रासासिशरतोमरैः ।
तैश्च दैत्यप्रहरणैर्गुरुभिर्भारसाहिभिः ।
चित्रैश्च बहुभिः शस्त्रैरतिष्ठत शचीपतिः ॥3-133-61
ततो मध्ये दिव्यशब्दः प्रादुरासीन्महीपते ।
ऋषीणां ब्रह्मपुत्राणां महतामपि भारत ॥3-133-62
स एष शङ्करस्याग्रे रथो भूमिं प्रतिष्ठितः ।
अजेयो जय्यतां प्राप्तः सर्वलोकस्य पश्यतः ॥3-133-63
तस्मिन्निपतिते राजन्रथानां प्रवरे रथे ।
निपेतुः सर्वभूतानि भूतले वसुधाधिप ॥3-133-64
विचेलुः पर्वताग्राणि चेलुश्चैव महाद्रुमाः ।
विचुक्षुभुः समुद्राश्च न रेजुश्च दिशो दश ॥3-133-65
वृद्धाश्च ब्राह्मणास्तत्र जेपुश्च परमं जपम् ।
यत्तद्ब्रह्ममयं तेजः सर्वत्र विजयैषिणाम् ॥3-133-66
शान्त्यर्थं सर्वभूतानामिह लोके परत्र च ।
समाधायात्मनाऽऽत्मानं योगप्राप्तेन हेतुना ॥3-133-67
रथन्तरेण साम्नाथ ब्रह्मभूतेन भारत ।
तेजसा ज्वलयन्विष्णोस्त्र्यक्षस्य च महात्मनः ॥3-133-68
सर्वेषां चैव देवानां बलिनां कामरूपिणाम् ।
ऋषीणां तपसाऽऽढ्यानां वसतां विजने वने ॥3-133-69
अथ विष्णुर्महायोगी सर्वतोदृश्य तत्त्वतः ।
वृषरूपं समास्थाय प्रोज्जहार रथोत्तमम्॥3-133-70
समाक्रान्तं देवगणैः समग्रबलपौरुषैः ।
बलवांस्तोलयित्वा तु विषाणाभ्यां महाबलः ।
ननाद प्राणयोगेन मथ्यमान इवार्नवः ॥3-133-71
तृतीयं वायुविषयं समाक्रम्य विषाणवान् ।
ननाद बलवान्नादं समुद्र इव पर्वणि ॥3-133-72
ततो नादेन वित्रस्ता दैतेया युद्धदुर्मदाः ।
पुनस्ते कृतसन्नाहा युयुधुः सुमहाबलाः ॥3-133-73
सर्वे वै बाहुबलिनः समर्थबलपौरुषाः ।
सुरसैन्यं प्रमर्दन्तः प्रगृहीतशरासनाः ॥3-133-74
अग्निं संधाय धनुषि शितं बाणं सुपत्रिणम् ।
ब्रह्मास्त्रेणाभिसंयोज्य ब्रह्मदण्डं शिवोऽव्ययः ।
मुमोच दैत्यनगरं त्रिधामात्रानुसंज्ञितम् ॥3-133-75
तं बाणं त्रिविधं वीर्यात्संधाय मनसा प्रभुः ।
सत्येन ब्रह्मयोगेन तपसोग्रेण भारत ॥3-133-76
मुमोच दैत्यनगरे सर्वप्राणहराञ्छरान् ।
दीप्तान्कनकवर्णाभान्सुवर्णाम्श्च सुनिर्मलान् ॥3-133-77
मुक्त्वा वरशरान्घोरान्सविषानिव पन्नगान् ।
सुप्रदीप्तैस्त्रिभिर्बाणैर्वेगिभिस्तद्विदारितम् 3-133-78
शरघातप्रदीप्तानि विन्ध्याग्राणीव भारत ।
गोपुराणि पुरैः सार्धं व्यशीर्यन्त नराधिप ॥3-133-79
अग्निना संप्रदीप्तानि वह्निगर्भाणि भारत ।
धरणीं संप्रपद्यन्त पुराणि वसुधाधिप ॥3-133-80
तानि वैदूर्यवर्णानि शिखराणि गिरेरिव ।
शङ्करेण प्रदग्धानि ब्रह्मास्त्रेणापतन्नृप ॥3-133-81
हते च त्रिपुरे देवैर्वाचो हर्षात्किलेरिताः ।
सर्वाञ्जहीति शत्रूंस्त्वं प्रवृध्दान्पुरुषोत्तम ॥3-133-82
विष्णुरेव महयोगी योगेन प्रस्मयन्निव ।
स्तूयते ब्रह्मसदृशैरृषिभिः शङ्करेण च ।
ब्रह्मणा सहितैर्देवैः संपन्नबलपौरुषैः ॥3-133-83

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
त्रिपुरवधे त्रयस्त्रिंशदधिकशततमोऽध्यायः