##Harivamsha Maha Puranam - Part 1 - Harivamsha Parva Chapter 55 - Brahma's Suggestion Itranslated and proofread by K S Ramachandran ramachandran_ksr@yahoo.ca, February 6, 2008## Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath, harindranath_a @ yahoo.com ------------------------------------------------------------------------ atha पञ्चपञ्चाशत्तमोऽध्यायः ब्रह्मवाक्यम् वैशंपायन उवाच नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः । प्रत्युवाच शुभं वाक्यं वरेण्यः प्रभुरीश्वरः ॥1-55-1 त्रैलोक्यस्य हितार्थाय यन्मां वदसि नारद । तस्य संयक्प्रवृत्तस्य श्रूयतामुत्तरं वचः ॥1-55-2 विदिता देहिनो जाता मयैते भुवि दानवाः । यां च यस्तनुमादाय दैत्यः पुष्यति विग्रहम् ॥1-55-3 जानामि कंसं संभूतमुग्रसेनसुतं भुवि । केशिनं चापि जानामि दैत्यं तुरगविग्रहम् ॥1-55-4 नागं कुवलयापीडं मल्लौ चाणूरमुष्टिकौ । अरिष्टं चापि जानामि दैत्यं वृषभरूपिणम् ॥1-55-5 विदितो मे खरश्चैव प्रलम्बश्च महासुरः । सा च मे विदिता विप्र पूतना दुहिता बलेः ॥1-55-6 कालियं चापि जानामि यमुनाह्रदगोचरम् । वैनतेयभयाद्यस्तु यमुनाह्रदमाविशत् ॥1-55-7 विदितो मे जरासन्धः स्थितो मूर्ध्नि महीक्षिताम् । प्राग्ज्योतिषपुरे वापि नरकं साधु तर्कये ॥1-55-8 मानुषे पार्थिवे लोके मानुषत्वमुपागतम् । बाणम् च शोणितपुरे गुहप्रतिमतेजसम् ॥1-55-9 दृप्तं बाहुसहस्रेण देवैरपि सुदुर्जयम् । मय्यासक्तां च जानामि भारतीं महतीं धुरम् ॥1-55-10 सर्वं तच्च विजानामि यथा यास्यन्ति ते नृपाः । क्षयो भुवि मया दृष्टः शक्रलोके च सत्क्रिया । एषां पुरुषदेहानामपरावृत्तदेहिनाम् ॥1-55-11 संप्रवेक्ष्याम्यहं योगमात्मनश्च परस्य च । संप्राप्य पार्थिवं लोकं मानुषत्वमुपागतः ॥1-55-12 कम्सादींश्चापि तत्सर्वान्वधिष्यामि महासुरान् । तेन तेन विधानेन येन यः शान्तिमेष्यति ॥1-55-13 अनुप्रविश्य योगेन तास्ता हि गतयो मया । अमीषां हि सुरेन्द्राणां हन्तव्या रिपवो युधि ॥1-55-14 जगत्यर्थे कृतो योऽयमंशोत्सर्गो दिवौकसैः । सुरदेवर्षिगन्धर्वैरितश्चानुमते मम ॥1-55-15 विनिश्चयो हि प्रागेव नारदायं कृतो मया । निवासं ननु मे ब्रह्मन्विदधातु पितामहः ॥1-55-16 यत्र देशे यथा जातो येन वेषेण वा वसन् । तानहं समरे हन्यां तन्मे ब्रूहि पितामह ॥1-55-17 ब्रह्मोवाच नारायणेमं सिद्धार्थमुपायं शृणु मे विभो । भुवि यस्ते जनयिता जननी च भविष्यति ॥1-55-18 यत्र त्वं च महाबाहो जातः कुलकरो भुवि । यादवानां महद्वंशमखिलं धारयिष्यसि ॥1-55-19 तांश्चासुरान्समुत्पाट्य वंशं कृत्वात्मनो महत् । स्थापयिष्यसि मर्यादां नृणां तन्मे निशामय ॥1-55-20 पुरा हि कश्यपो विष्णो वरुणस्य महात्मनः । जहार यज्ञिया गा वै पयोदास्तु महामखे ॥1-55-21 अदितिः सुरभिश्चैते द्वे भार्ये कश्यपस्य तु । प्रदीयमाना गास्तास्तु नैच्छतां वरुणस्य वै ॥1-55-22 ततो मां वरुणोऽभ्येत्य प्रणम्य शिरसा ततः । उवाच भगवन्गावो गुरुणा मे हृता इति ॥1-55-23 कृतकार्यो हि गास्तास्तु नानुजानाति मे गुरुः । अन्ववर्तत भार्ये द्वे अदितिं सुरभिं तथा॥1-55-24 मम ता ह्यक्षय गवो दिव्याः कामदुहः प्रभो । चरन्ति सगर्ण्न्सर्वान्रक्षिताः स्वेन तेजसा ॥1-55-25 कस्ता धर्षयितुं शक्तो मम गाः कश्यपादृते । अक्षयं या क्षरन्त्यग्र्यम् पयो देवामृतोपमम् ॥1-55-26 प्रभुर्वा व्युत्थितो ब्रह्मन्गुरुर्वा यदि वेतरः । त्वया नियम्याः सर्वे वै त्वं हि नः परमा गतिः ॥1-55-27 यदि प्रभवतां दण्डो लोके कार्यमजानताम् । न विद्यते लोकगुरोर्न स्युर्वै लोकसेतवः ॥1-55-28 यथा वास्तु तथा वास्तु कर्तव्ये भगवन्प्रभुः । मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम् ॥1-55-29 या आत्मदेवता गावो या गावः सत्त्वमव्ययम् । लोकानां त्वत्प्रवृत्तानामेकं गोब्राह्मणं स्मृतम् ॥1-55-30 त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति ता द्विजान् । गोब्राह्मणपरित्राणे परित्रातं जगद्भवेत् ॥1-55-31 इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत । गवां करणतत्त्वज्ञः कश्यपे शापमुत्सृजम् ॥1-55-32 येनांशेन हृता गावः कश्यपेन महर्षिणा । स तेनांशेन जगति गत्वा गोपत्वमेष्यति ॥1-55-33 या च सा सुरभिर्नाम अदितिश्च सुरारणिः । तेऽप्युभे तस्य भार्ये वै तेनैव सह यास्यतः ॥1-55-34 ताभ्यां च सह गोपत्वे कश्यपो भुवि रंस्यते । स तस्य कश्यपस्यांशस्तेजसा कश्यपोपमः ॥1-55-35 वसुदेव इति ख्यातो गोषु तिष्ठति भूतले । गिरिर्गोवर्धनो नाम मथुरायास्त्वदूरतः ॥1-55-36 तत्रासौ गोषु निरतः कंसस्य करदायकः । तस्य भार्याद्वयं जातमदितिः सुरभिश्च ते ॥1-55-37 देवकी रोहिणी चेमे वसुदेवस्य धीमतः । सुरभी रोहिणी देवी चादितिर्देवकी त्वभूत् ॥1-55-38 तत्र त्वं शिशुरेवादौ गोपालकृतलक्षणः । वर्ध्यस्व महाबाहो पुरा त्रैविक्रमे यथा ॥1-55-39 छादयित्वात्मनात्मानं मायया योगरूपया । तत्रावतर लोकानां भवाय मधुसूदन ॥1-55-40 जयाशीर्वचनैस्त्वैते वर्धयन्ति दिवौकसः ॥ 1-55-41 आत्मानमात्मना हि त्वमवतार्य महीतले । देवकीं रोहिणीं चैव गर्भाभ्यां परितोषय । गोपकन्यासहस्राणि रमयंश्चर मेदिनीम् ॥1-55-42 गाश्च ते रक्षतो विष्णो वनानि परिधावतः । वनमालापरिक्षिप्तं धन्या द्रक्ष्यन्ति ते वपुः ॥1-55-43 विष्णौ पद्मपलाशाक्षे गोपालवसतिं गते । बाले त्वयि महाबाहो लोको बालत्वमेष्यति ॥1-55-44 त्वद्भक्ताः पुण्डरीकाक्ष तव चित्तवशानुगाः । गोषु गोपा भविष्यन्ति सहायाः सततं तव । वने चारयतो गाश्च गोष्ठेषु परिधावतः ॥1-55-45 मज्जतो यमुनायां च रतिं प्राप्स्यन्ति ते त्वयि । जीवितम् वसुदेवस्य भविष्यति सुजीवितम् ॥1-55-46 यस्त्वया तात इत्युक्तः स पुत्र इति वक्ष्यति । अथ वा कस्य पुत्रत्वं गच्छेथाः कश्यपादृते ॥1-55-47 का च धारयितुं शक्ता त्वं विष्णो अदितिं विना । योगेनात्मसमुत्थेन गच्छ त्वं विजयाय वै । वयमप्यालयान्स्वान्स्वान्गच्छामो मधुसूदन ॥1-55-48 वैशंपायन उवाच स देवानभ्यनुज्ञाय विविक्ते त्रिदिवालये । जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम् ॥1-55-49 तत्र वै पार्वती नाम गुहा मेरोः सुदुर्गमा । त्रिभिस्तस्यैव विक्रान्तैर्नित्यं पर्वसु पूजिता ॥1-55-50 पुराणं तत्र विन्यस्य देहं हरिरुदारधीः । आत्मानं योजयामास वसुदेवगृहे प्रभुः ॥1-55-51 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितामहवाक्ये पञ्चपञ्चाशत्तमोऽध्यायः हरिवम्शे हरिवंशपर्व समाप्तम्