##Harivamsha Maha Puranam - Part 1 - Harivamsha Parva
Chapter 55 - Brahma's Suggestion
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca, February 6, 2008##  

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
------------------------------------------------------------------------
 अथ पञ्चपञ्चाशत्तमोऽध्यायः
  ब्रह्मवाक्यम्
  
  वैशंपायन उवाच

  नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः ।
  प्रत्युवाच शुभं वाक्यं वरेण्यः प्रभुरीश्वरः ॥1-55-1
  त्रैलोक्यस्य हितार्थाय यन्मां वदसि नारद ।
  तस्य संयक्प्रवृत्तस्य श्रूयतामुत्तरं वचः  ॥1-55-2
  विदिता देहिनो जाता मयैते भुवि दानवाः ।
  यां च यस्तनुमादाय दैत्यः पुष्यति विग्रहम् ॥1-55-3
  जानामि कंसं संभूतमुग्रसेनसुतं भुवि ।
  केशिनं चापि जानामि दैत्यं तुरगविग्रहम् ॥1-55-4
  नागं कुवलयापीडं मल्लौ चाणूरमुष्टिकौ ।
  अरिष्टं चापि जानामि दैत्यं वृषभरूपिणम् ॥1-55-5
  विदितो मे खरश्चैव प्रलम्बश्च महासुरः ।
  सा च मे विदिता विप्र पूतना दुहिता बलेः ॥1-55-6
  कालियं चापि जानामि यमुनाह्रदगोचरम् ।
  वैनतेयभयाद्यस्तु यमुनाह्रदमाविशत् ॥1-55-7
  विदितो मे जरासन्धः स्थितो मूर्ध्नि महीक्षिताम् ।
  प्राग्ज्योतिषपुरे वापि नरकं साधु तर्कये ॥1-55-8
  मानुषे पार्थिवे लोके मानुषत्वमुपागतम् ।
  बाणम् च शोणितपुरे गुहप्रतिमतेजसम् ॥1-55-9
  दृप्तं बाहुसहस्रेण देवैरपि सुदुर्जयम् ।
  मय्यासक्तां च जानामि भारतीं महतीं धुरम् ॥1-55-10
  सर्वं तच्च विजानामि यथा यास्यन्ति ते नृपाः ।
  क्षयो भुवि मया दृष्टः शक्रलोके च सत्क्रिया ।
  एषां पुरुषदेहानामपरावृत्तदेहिनाम् ॥1-55-11
  संप्रवेक्ष्याम्यहं योगमात्मनश्च परस्य च ।
  संप्राप्य पार्थिवं लोकं मानुषत्वमुपागतः ॥1-55-12
  कम्सादींश्चापि तत्सर्वान्वधिष्यामि महासुरान् ।
  तेन तेन विधानेन येन यः शान्तिमेष्यति ॥1-55-13
  अनुप्रविश्य योगेन तास्ता हि गतयो मया ।
  अमीषां हि सुरेन्द्राणां हन्तव्या रिपवो युधि ॥1-55-14
  जगत्यर्थे कृतो योऽयमंशोत्सर्गो दिवौकसैः ।
  सुरदेवर्षिगन्धर्वैरितश्चानुमते मम ॥1-55-15
  विनिश्चयो हि प्रागेव नारदायं कृतो मया ।
  निवासं ननु मे ब्रह्मन्विदधातु पितामहः ॥1-55-16
  यत्र देशे यथा जातो येन वेषेण वा वसन् ।
  तानहं समरे हन्यां तन्मे ब्रूहि पितामह ॥1-55-17
  
  ब्रह्मोवाच

  नारायणेमं सिद्धार्थमुपायं शृणु मे विभो ।
  भुवि यस्ते जनयिता जननी च भविष्यति ॥1-55-18
  यत्र त्वं च महाबाहो जातः कुलकरो भुवि ।
  यादवानां महद्वंशमखिलं धारयिष्यसि ॥1-55-19
  तांश्चासुरान्समुत्पाट्य वंशं कृत्वात्मनो महत् ।
  स्थापयिष्यसि मर्यादां नृणां तन्मे निशामय ॥1-55-20
  पुरा हि कश्यपो विष्णो वरुणस्य महात्मनः ।
  जहार यज्ञिया गा वै पयोदास्तु महामखे ॥1-55-21
  अदितिः सुरभिश्चैते द्वे भार्ये कश्यपस्य तु ।
  प्रदीयमाना गास्तास्तु नैच्छतां वरुणस्य वै ॥1-55-22
  ततो मां वरुणोऽभ्येत्य प्रणम्य शिरसा ततः ।
  उवाच भगवन्गावो गुरुणा मे हृता इति ॥1-55-23
  कृतकार्यो हि गास्तास्तु नानुजानाति मे गुरुः ।
  अन्ववर्तत भार्ये द्वे अदितिं सुरभिं तथा॥1-55-24
  मम ता ह्यक्षय गवो दिव्याः कामदुहः प्रभो ।
  चरन्ति सगर्ण्न्सर्वान्रक्षिताः स्वेन तेजसा ॥1-55-25
  कस्ता धर्षयितुं शक्तो मम गाः कश्यपादृते ।
  अक्षयं या क्षरन्त्यग्र्यम्  पयो देवामृतोपमम् ॥1-55-26
  प्रभुर्वा व्युत्थितो ब्रह्मन्गुरुर्वा यदि वेतरः ।
  त्वया नियम्याः सर्वे वै त्वं हि नः परमा गतिः ॥1-55-27
  यदि प्रभवतां दण्डो लोके कार्यमजानताम् ।
  न विद्यते लोकगुरोर्न स्युर्वै लोकसेतवः ॥1-55-28
  यथा वास्तु तथा वास्तु कर्तव्ये भगवन्प्रभुः ।
  मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम् ॥1-55-29
  या आत्मदेवता गावो या गावः सत्त्वमव्ययम् ।
  लोकानां त्वत्प्रवृत्तानामेकं गोब्राह्मणं स्मृतम् ॥1-55-30
  त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति ता द्विजान् ।
  गोब्राह्मणपरित्राणे परित्रातं जगद्भवेत् ॥1-55-31
  इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत ।
  गवां करणतत्त्वज्ञः कश्यपे शापमुत्सृजम् ॥1-55-32
  येनांशेन हृता गावः कश्यपेन महर्षिणा ।
  स तेनांशेन जगति गत्वा गोपत्वमेष्यति ॥1-55-33
  या च सा सुरभिर्नाम अदितिश्च सुरारणिः ।
  तेऽप्युभे तस्य भार्ये वै तेनैव सह यास्यतः ॥1-55-34
  ताभ्यां च सह गोपत्वे कश्यपो भुवि रंस्यते ।
  स तस्य कश्यपस्यांशस्तेजसा कश्यपोपमः   ॥1-55-35
  वसुदेव इति ख्यातो गोषु तिष्ठति भूतले ।
  गिरिर्गोवर्धनो नाम मथुरायास्त्वदूरतः ॥1-55-36
  तत्रासौ गोषु निरतः कंसस्य करदायकः ।
  तस्य भार्याद्वयं जातमदितिः सुरभिश्च ते ॥1-55-37
  देवकी रोहिणी चेमे वसुदेवस्य धीमतः ।
  सुरभी रोहिणी देवी चादितिर्देवकी त्वभूत् ॥1-55-38
  तत्र त्वं शिशुरेवादौ गोपालकृतलक्षणः ।
  वर्ध्यस्व महाबाहो पुरा त्रैविक्रमे यथा ॥1-55-39
  छादयित्वात्मनात्मानं मायया योगरूपया ।
  तत्रावतर लोकानां भवाय मधुसूदन ॥1-55-40
  जयाशीर्वचनैस्त्वैते वर्धयन्ति दिवौकसः ॥ 1-55-41
  आत्मानमात्मना हि त्वमवतार्य महीतले ।
  देवकीं रोहिणीं चैव गर्भाभ्यां परितोषय ।
  गोपकन्यासहस्राणि रमयंश्चर मेदिनीम् ॥1-55-42
  गाश्च ते रक्षतो विष्णो वनानि परिधावतः ।
  वनमालापरिक्षिप्तं धन्या द्रक्ष्यन्ति ते वपुः ॥1-55-43
  विष्णौ पद्मपलाशाक्षे गोपालवसतिं गते ।
  बाले त्वयि महाबाहो लोको बालत्वमेष्यति ॥1-55-44
  त्वद्भक्ताः पुण्डरीकाक्ष तव चित्तवशानुगाः ।
  गोषु गोपा भविष्यन्ति सहायाः सततं तव ।
  वने चारयतो गाश्च गोष्ठेषु परिधावतः ॥1-55-45
  मज्जतो यमुनायां च रतिं प्राप्स्यन्ति ते त्वयि ।
  जीवितम् वसुदेवस्य भविष्यति सुजीवितम् ॥1-55-46
  यस्त्वया तात इत्युक्तः स पुत्र इति वक्ष्यति ।
  अथ वा कस्य पुत्रत्वं गच्छेथाः कश्यपादृते ॥1-55-47
  का च धारयितुं  शक्ता त्वं विष्णो अदितिं विना ।
  योगेनात्मसमुत्थेन गच्छ त्वं विजयाय वै ।
  वयमप्यालयान्स्वान्स्वान्गच्छामो मधुसूदन ॥1-55-48
  
  वैशंपायन उवाच 

  स देवानभ्यनुज्ञाय विविक्ते त्रिदिवालये ।
  जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम् ॥1-55-49
  तत्र वै पार्वती नाम गुहा मेरोः सुदुर्गमा ।
  त्रिभिस्तस्यैव विक्रान्तैर्नित्यं पर्वसु पूजिता ॥1-55-50
  पुराणं तत्र विन्यस्य देहं हरिरुदारधीः ।
  आत्मानं योजयामास वसुदेवगृहे प्रभुः ॥1-55-51
  
  इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितामहवाक्ये
पञ्चपञ्चाशत्तमोऽध्यायः 

हरिवम्शे हरिवंशपर्व समाप्तम्