Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM

शेषधर्मप्रकरणम्  10

itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com

सत्यव्रतप्रशंसा

युधिष्ठिर  उवाच  

गत्वा स्वाश्रमपदं ब्राह्मणो बन्धुवत्सलः  |
किमब्रवीन्महाभाग भार्यां चैव स्वपुत्रकान्  ॥  10-1
सत्यवाक्यः पुनर्ज्ञात्वा व्याघ्रपार्श्वं  कथं गतः  |
तन्मे कथय सर्वेश पाण्डूनां हितकृत्तम  ॥  10-2

श्रीभगवानुवाच  

मां ध्यायन्सर्वलोकेशं सृष्टिस्थित्यन्तकारिणम्  |
मामकं पौरुषं सूक्तं जपन्नाश्रममाययौ  ॥  10-3
आश्रमस्थान्स्वकाञ्शिष्यानाहूय ब्रह्मवित्तमः  |
स्वपत्नीमात्मजांश्चैव इदम् वचनमब्रवीत्  |
शृण्वन्तु मद्वचः पुत्राः  सत्यं ब्रूयां हिताय च  ॥  10-4
वेदे च धर्मशास्त्रे च  यो धर्मः प्रोच्यते बुधैः  |
तमेव सर्वकालेषु कुरुध्वमविश्ङ्कया  ॥  10-5
चराचरात्मकं विश्वं देवातिर्य्ङ्नरादिकम्  |
विष्णुरूपमिदं सर्वं पश्यध्वमविश्ङ्कया  ॥ 10-6
वाङ्मनःकर्मभिर्नित्यं हीनैश्च  द्रव्यसंचयैः  |
मा वृत्तिं  सर्वथा हीनां  कुरुध्वमविश्ङ्कया  ॥  10-7
सर्वधर्ममयं सारं  वक्ष्यामि च हिताय वः  ॥
परदारान्परद्रव्यं  स्वप्ने वा न स्मरिष्यथ  ॥  10-8
इत्युक्त्वा ब्राह्मणश्रेष्ठः  सत्यवागनहंकृतिः  |
agnihotragr^ihaM  विद्वानाससादातिहर्षितः  ॥  10-9
अग्नौ हुत्वा सदारस्तु प्रणम्य प्रयतेन्द्रियः  |
समारोपयदग्नींस्तान्स्वस्यात्मनि  मदाश्रये  ॥  10-10
स्वकां पुत्रवतीं भार्यां साध्वीं तां प्रियवादिनीम्  |
आहूय वचनं वाग्मी प्रोवाच भरतर्षभ  ॥  10-11
हे प्रिये शृणु  मद्वाक्यं कल्याणि ह्यतिथिप्रिये  |
पुत्रान् संरक्ष धर्मेण परं श्रेयो गमिष्यति  ॥  10-12
धर्मं भजस्व सततं भूतहिंसां  सदा त्यज  |
जहि कामान्स्वदेहस्थान्साधुसङ्गं सदा कुरु  ॥  10-13
हरिमर्चय भद्रे त्वं  सत्यशीला  तथा भव  |
देहेऽस्मिन्बुद्बुदाकारे ममतां त्य्ज सर्वदा  ॥  10-14
इति वादिनि धर्मिष्ठे भार्या तस्य प्रिया सति  |
शिरसाञ्जलिमाधाय  दुःखिता वाक्यमब्रवीत्  ॥  10-15
bhagavannIdr^ishI वाणी नोक्तपूर्वा त्वयानघ  |
साशङ्का इव मे भाति कथं वक्तुं त्वमर्हसि  ॥  10-16

सुमतिरुवाच  

समित्पुष्पकुशार्थं तु ह्यागतस्य तनुर्मम  |
व्याघ्रस्य दत्ता तृप्त्यर्थं क्षुदितस्य मयानघे  |
तन्निमित्तमहं वच्मि तत्सकाशं  व्रजाम्यहम्  ॥  10-17
एवमुक्ता तदा साध्वी ब्राह्मणी शोककर्शिता  |
पपात सहसा भूमौ हा हतास्मीति  दुःखिता  ॥  10-18
समुत्थाप्य तदा सध्वीं  ब्राह्मणो ब्रह्मवित्तमः  |
निःस्पृहः सर्वकामेषु तदा वाक्यमभाषत  ॥  10-19
मद्वचः श्रूयतां भीरु धर्मबुद्धीं सदा कुरु  |
धर्ममार्गपराणां  तु धर्म एव परा गतिः  ॥  10-20
पतिवाक्यरतानां तु स्त्रीणां चैव सुशोभने  |
स्त्रीजन्म नास्ति नास्त्येव देवा एवं वदन्ति हि  ॥  10-21
धर्मनिष्ठा तपोनिष्ठा सत्यनिष्ठा सदा भव  |
मदर्थं कुरु कल्याणि यत्किंचिद्वै  ददासि च  ॥  10-22
एवमुक्ता तदा साध्वी ब्राह्मणी धर्मनन्दन  |
तथा करोमीत्युटजं प्रविवेश सुतान्विता  ॥  10-23
ध्यायन्ती पर्णशालायां सर्वदातारमच्युतम्  |
तुष्टाव पुण्डरीकाक्षं योगिध्येयमरिंदमम्  ॥  10-24

ब्राह्मणि उवाच  

लक्ष्मीपते नमस्तुभ्यं सृष्टिस्थित्यन्तकारिणे  |
चिरकालं ममानन्तं सौमङ्गल्यं ददस्व ह  ॥  10-25
अनाथबन्धो देवेश पाहि मां पतिदानतः  |
त्वद्पादकमलादन्या गतिर्मम न विद्यते  ॥  10-26
कालात्मन्सर्वभूतात्मन् बालापत्यां तपस्विनीम्  |
पाहि मां सर्वलोकेश पतिदानात्प्रजापते  ॥  10-27
शिष्येषु  वा मयि सुते  कृपा यदि तवास्ति चेत्  |
सौमङ्गल्यं  ददस्व त्वं  भूयो भूयो  नमोऽस्तु  ते  ॥  10-28
ध्यायन्ती देवदेवशमिति नत्वा पुनः पुनः  |
अध्यास्ते पर्णशालां तु गतशोका पतिव्रता  ॥  10-29
ब्राह्मणो गतवांस्तूर्णं   शिष्यैः परिवृतो वशी  |
व्याघ्रो मृगारिर्यत्रास्ते तं देशं पाण्डुनन्दन  ॥  10-30
स्थाप्य दूरे स्वकाञ्शिष्याञ्शान्तिसूक्तं निवेद्य  च  |
व्याघ्रस्य संमुखं चागाद्गतभीः कीर्तिवर्धनः  ॥  10-31
तस्मिन्नवसरे शिष्या जप्त्वा सूक्तानि  पौरुषान्  |
दिशां पतिन्नमस्कृत्य प्रार्थयामासुरव्ययान्  ॥  10-32
नताः  स्म देवराज त्वां पाहि लोकपते प्रभो  |
यज्ञाम्शभागिने तुभ्यमस्मद्गुरुमकल्मषम्  ॥  10-33
वैवस्वत  नताः स्म त्वां धर्मरूप सतां पते  |
अपमृत्युभयाद्पाहि  गुरुं नो लोकवन्दितम्  ॥  10-34
अपां पते नताः स्म त्वं पाहि नः पाशधारिणे  |
व्याघ्रचोरभयाद्देव गुरुं निष्कल्मषं  प्रभो  ॥  10-35
निधीश निःस्पृहं शान्तं पाहि नो गुरुमव्ययम्  |
त्वद्पादं तु वयं सर्वे प्रपन्ना एव धर्मप  ॥  10-36
इति स्तुता दिक्पतयो देवगन्धर्वकोटिभिः   |
उद्गीयमानाः सर्वत्र तं देशमगमन्नृप  ॥  10-37
पिण्डीकृतां तनुं दृष्त्वा ब्राह्मणस्य नृपोत्तम  |
विस्मयं परमं जग्मुर्देवाः सर्वे दिवि स्थिताः   ॥  10-38
भक्ष्यतां भक्ष्यतां व्याघ्र  क्षुदितोऽसि तनुर्मम  |
इत्याकर्ण्य वचस्तस्य सर्वे विस्मयमागताः  ॥  10-39
सर्वे दिवौकसौ राजन्सर्वशास्त्रविशारदम्  |
पुरस्कृत्य गुरुं श्रेष्ठं सुत्रामाणं  बभाषिरे  ॥  10-40
तृप्तिमस्मै प्रयच्छ त्वं व्याघ्राय त्रिदशेश्वर  |
त्रिविष्टपं ददस्व त्वं ब्राह्मणाय महात्मने  ॥  10-41
तथेति च समाहूय ब्राह्मणं  विगथस्पृहम्  |
दिवस्पतिरुवाचेदं सर्वभूतहिते रतम्  ॥   10-42
सुमते ब्राह्मणष्रेष्ठ  व्रज स्वर्गं ददामि ते  |
सत्यप्रतिज्ञा दृष्टा हि मयैव हि तवैव हि  ॥  10-43
सुरलोके तथा सौख्यं तेन सत्येन सुव्रत  |
भुङ्क्ष्व भोगान्विचित्रान्वै  यानमारोह तेऽर्पितम्  ॥  10-44
दिवस्पतिः वचः श्रुत्वा  सुमतिर्ब्राह्मणोत्तमः  |
दृष्ट्व देवान्दिविस्थान्वै ननाम च सुविस्मितः  ॥  10-45

सुमतिरुवाच  

शिष्याणां चैव सर्वेषां भार्यायाश्च दिवस्पते  |
यदि नाकं ददासि त्वं व्याघ्रस्य च तथास्तु मे  ॥  10-46
सुमतेस्तु वचः श्रुत्वा तदा देवप्तिः प्रभुः  |
अब्रवीन्मधुरं  वाक्यं ब्राह्मणं गतकल्मषम्  ॥  10-47
भुक्त्वा भोगान्यथेष्टं  त्वं सशिषैर्भार्यया  सह  |
दिवं गच्छ महाभाग कीर्तिस्ते शाश्वती भवेत्  ॥  10-48
शत्रौ ते मित्रताबुद्धिर्दृष्टा नान्येषु सुव्रत  |
तस्मात्तवेप्सितं सर्वं प्रदास्यामि वरं द्विज  ॥  10-49
परीक्षार्थपराः सर्वे ह्येते त्रिदशपुंगवआः  |
व्याघ्रव्याजेन सुप्रीतास्तवान्तिकमुपागताः  ॥  10-50
इत्युक्त्वान्तर्दधे पार्थ गोथ्रभित्सपुरोहितः  |
विमाने व्याघ्रमारोप्य ह्यादितेया दिवं गतः  ॥  10-51
ब्राह्मणो विस्मयाविष्टः शिष्यैः सह युधिष्ठिर  |
आश्रमं प्राप धर्मज्ञो भार्यायास्तन्न्यवेदयत्  ॥  10-52
कर्मकाण्डमशेषेण kr^itvA शिष्यान्विवाह्य च  |
भुक्त्वा भोगान् यथेष्ठं तु शिष्यैः सह दिवं गतः  ॥  10-53
तस्मात्सत्यं परं धर्मं दैवतैरपि दुर्लभम्  |
स्वर्गलोकप्रदं पार्थ सत्यमेवं वदन्ति हि  ॥  10-54
सत्यशीलो भव त्वं च धृतिं मा मुञ्च संप्रति  |
सत्येन ते भवेत्स्वर्गस्त्वमप्येवं समाचर  ॥  10-55
य इदं पुण्यमाख्यानं शृणोति श्रद्धया नरः  |
स विधूयेह पापानि स्व्र्गलोके महीयते ॥  10-56


November 30, 2008