Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् 10 itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com सत्यव्रतप्रशंसा युधिष्ठिर उवाच गत्वा स्वाश्रमपदं ब्राह्मणो बन्धुवत्सलः । किमब्रवीन्महाभाग भार्यां चैव स्वपुत्रकान् ॥ 10-1 सत्यवाक्यः पुनर्ज्ञात्वा व्याघ्रपार्श्वं कथं गतः । तन्मे कथय सर्वेश पाण्डूनां हितकृत्तम ॥ 10-2 श्रीभगवानुवाच मां ध्यायन्सर्वलोकेशं सृष्टिस्थित्यन्तकारिणम् । मामकं पौरुषं सूक्तं जपन्नाश्रममाययौ ॥ 10-3 आश्रमस्थान्स्वकाञ्शिष्यानाहूय ब्रह्मवित्तमः । स्वपत्नीमात्मजांश्चैव इदम् वचनमब्रवीत् । शृण्वन्तु मद्वचः पुत्राः सत्यं ब्रूयां हिताय च ॥ 10-4 वेदे च धर्मशास्त्रे च यो धर्मः प्रोच्यते बुधैः । तमेव सर्वकालेषु कुरुध्वमविश्ङ्कया ॥ 10-5 चराचरात्मकं विश्वं देवातिर्य्ङ्नरादिकम् । विष्णुरूपमिदं सर्वं पश्यध्वमविश्ङ्कया ॥ 10-6 वाङ्मनःकर्मभिर्नित्यं हीनैश्च द्रव्यसंचयैः । मा वृत्तिं सर्वथा हीनां कुरुध्वमविश्ङ्कया ॥ 10-7 सर्वधर्ममयं सारं वक्ष्यामि च हिताय वः ॥ परदारान्परद्रव्यं स्वप्ने वा न स्मरिष्यथ ॥ 10-8 इत्युक्त्वा ब्राह्मणश्रेष्ठः सत्यवागनहंकृतिः । agnihotragr^ihaM विद्वानाससादातिहर्षितः ॥ 10-9 अग्नौ हुत्वा सदारस्तु प्रणम्य प्रयतेन्द्रियः । समारोपयदग्नींस्तान्स्वस्यात्मनि मदाश्रये ॥ 10-10 स्वकां पुत्रवतीं भार्यां साध्वीं तां प्रियवादिनीम् । आहूय वचनं वाग्मी प्रोवाच भरतर्षभ ॥ 10-11 हे प्रिये शृणु मद्वाक्यं कल्याणि ह्यतिथिप्रिये । पुत्रान् संरक्ष धर्मेण परं श्रेयो गमिष्यति ॥ 10-12 धर्मं भजस्व सततं भूतहिंसां सदा त्यज । जहि कामान्स्वदेहस्थान्साधुसङ्गं सदा कुरु ॥ 10-13 हरिमर्चय भद्रे त्वं सत्यशीला तथा भव । देहेऽस्मिन्बुद्बुदाकारे ममतां त्य्ज सर्वदा ॥ 10-14 इति वादिनि धर्मिष्ठे भार्या तस्य प्रिया सति । शिरसाञ्जलिमाधाय दुःखिता वाक्यमब्रवीत् ॥ 10-15 bhagavannIdr^ishI वाणी नोक्तपूर्वा त्वयानघ । साशङ्का इव मे भाति कथं वक्तुं त्वमर्हसि ॥ 10-16 सुमतिरुवाच समित्पुष्पकुशार्थं तु ह्यागतस्य तनुर्मम । व्याघ्रस्य दत्ता तृप्त्यर्थं क्षुदितस्य मयानघे । तन्निमित्तमहं वच्मि तत्सकाशं व्रजाम्यहम् ॥ 10-17 एवमुक्ता तदा साध्वी ब्राह्मणी शोककर्शिता । पपात सहसा भूमौ हा हतास्मीति दुःखिता ॥ 10-18 समुत्थाप्य तदा सध्वीं ब्राह्मणो ब्रह्मवित्तमः । निःस्पृहः सर्वकामेषु तदा वाक्यमभाषत ॥ 10-19 मद्वचः श्रूयतां भीरु धर्मबुद्धीं सदा कुरु । धर्ममार्गपराणां तु धर्म एव परा गतिः ॥ 10-20 पतिवाक्यरतानां तु स्त्रीणां चैव सुशोभने । स्त्रीजन्म नास्ति नास्त्येव देवा एवं वदन्ति हि ॥ 10-21 धर्मनिष्ठा तपोनिष्ठा सत्यनिष्ठा सदा भव । मदर्थं कुरु कल्याणि यत्किंचिद्वै ददासि च ॥ 10-22 एवमुक्ता तदा साध्वी ब्राह्मणी धर्मनन्दन । तथा करोमीत्युटजं प्रविवेश सुतान्विता ॥ 10-23 ध्यायन्ती पर्णशालायां सर्वदातारमच्युतम् । तुष्टाव पुण्डरीकाक्षं योगिध्येयमरिंदमम् ॥ 10-24 ब्राह्मणि उवाच लक्ष्मीपते नमस्तुभ्यं सृष्टिस्थित्यन्तकारिणे । चिरकालं ममानन्तं सौमङ्गल्यं ददस्व ह ॥ 10-25 अनाथबन्धो देवेश पाहि मां पतिदानतः । त्वद्पादकमलादन्या गतिर्मम न विद्यते ॥ 10-26 कालात्मन्सर्वभूतात्मन् बालापत्यां तपस्विनीम् । पाहि मां सर्वलोकेश पतिदानात्प्रजापते ॥ 10-27 शिष्येषु वा मयि सुते कृपा यदि तवास्ति चेत् । सौमङ्गल्यं ददस्व त्वं भूयो भूयो नमोऽस्तु ते ॥ 10-28 ध्यायन्ती देवदेवशमिति नत्वा पुनः पुनः । अध्यास्ते पर्णशालां तु गतशोका पतिव्रता ॥ 10-29 ब्राह्मणो गतवांस्तूर्णं शिष्यैः परिवृतो वशी । व्याघ्रो मृगारिर्यत्रास्ते तं देशं पाण्डुनन्दन ॥ 10-30 स्थाप्य दूरे स्वकाञ्शिष्याञ्शान्तिसूक्तं निवेद्य च । व्याघ्रस्य संमुखं चागाद्गतभीः कीर्तिवर्धनः ॥ 10-31 तस्मिन्नवसरे शिष्या जप्त्वा सूक्तानि पौरुषान् । दिशां पतिन्नमस्कृत्य प्रार्थयामासुरव्ययान् ॥ 10-32 नताः स्म देवराज त्वां पाहि लोकपते प्रभो । यज्ञाम्शभागिने तुभ्यमस्मद्गुरुमकल्मषम् ॥ 10-33 वैवस्वत नताः स्म त्वां धर्मरूप सतां पते । अपमृत्युभयाद्पाहि गुरुं नो लोकवन्दितम् ॥ 10-34 अपां पते नताः स्म त्वं पाहि नः पाशधारिणे । व्याघ्रचोरभयाद्देव गुरुं निष्कल्मषं प्रभो ॥ 10-35 निधीश निःस्पृहं शान्तं पाहि नो गुरुमव्ययम् । त्वद्पादं तु वयं सर्वे प्रपन्ना एव धर्मप ॥ 10-36 इति स्तुता दिक्पतयो देवगन्धर्वकोटिभिः । उद्गीयमानाः सर्वत्र तं देशमगमन्नृप ॥ 10-37 पिण्डीकृतां तनुं दृष्त्वा ब्राह्मणस्य नृपोत्तम । विस्मयं परमं जग्मुर्देवाः सर्वे दिवि स्थिताः ॥ 10-38 भक्ष्यतां भक्ष्यतां व्याघ्र क्षुदितोऽसि तनुर्मम । इत्याकर्ण्य वचस्तस्य सर्वे विस्मयमागताः ॥ 10-39 सर्वे दिवौकसौ राजन्सर्वशास्त्रविशारदम् । पुरस्कृत्य गुरुं श्रेष्ठं सुत्रामाणं बभाषिरे ॥ 10-40 तृप्तिमस्मै प्रयच्छ त्वं व्याघ्राय त्रिदशेश्वर । त्रिविष्टपं ददस्व त्वं ब्राह्मणाय महात्मने ॥ 10-41 तथेति च समाहूय ब्राह्मणं विगथस्पृहम् । दिवस्पतिरुवाचेदं सर्वभूतहिते रतम् ॥ 10-42 सुमते ब्राह्मणष्रेष्ठ व्रज स्वर्गं ददामि ते । सत्यप्रतिज्ञा दृष्टा हि मयैव हि तवैव हि ॥ 10-43 सुरलोके तथा सौख्यं तेन सत्येन सुव्रत । भुङ्क्ष्व भोगान्विचित्रान्वै यानमारोह तेऽर्पितम् ॥ 10-44 दिवस्पतिः वचः श्रुत्वा सुमतिर्ब्राह्मणोत्तमः । दृष्ट्व देवान्दिविस्थान्वै ननाम च सुविस्मितः ॥ 10-45 सुमतिरुवाच शिष्याणां चैव सर्वेषां भार्यायाश्च दिवस्पते । यदि नाकं ददासि त्वं व्याघ्रस्य च तथास्तु मे ॥ 10-46 सुमतेस्तु वचः श्रुत्वा तदा देवप्तिः प्रभुः । अब्रवीन्मधुरं वाक्यं ब्राह्मणं गतकल्मषम् ॥ 10-47 भुक्त्वा भोगान्यथेष्टं त्वं सशिषैर्भार्यया सह । दिवं गच्छ महाभाग कीर्तिस्ते शाश्वती भवेत् ॥ 10-48 शत्रौ ते मित्रताबुद्धिर्दृष्टा नान्येषु सुव्रत । तस्मात्तवेप्सितं सर्वं प्रदास्यामि वरं द्विज ॥ 10-49 परीक्षार्थपराः सर्वे ह्येते त्रिदशपुंगवआः । व्याघ्रव्याजेन सुप्रीतास्तवान्तिकमुपागताः ॥ 10-50 इत्युक्त्वान्तर्दधे पार्थ गोथ्रभित्सपुरोहितः । विमाने व्याघ्रमारोप्य ह्यादितेया दिवं गतः ॥ 10-51 ब्राह्मणो विस्मयाविष्टः शिष्यैः सह युधिष्ठिर । आश्रमं प्राप धर्मज्ञो भार्यायास्तन्न्यवेदयत् ॥ 10-52 कर्मकाण्डमशेषेण kr^itvA शिष्यान्विवाह्य च । भुक्त्वा भोगान् यथेष्ठं तु शिष्यैः सह दिवं गतः ॥ 10-53 तस्मात्सत्यं परं धर्मं दैवतैरपि दुर्लभम् । स्वर्गलोकप्रदं पार्थ सत्यमेवं वदन्ति हि ॥ 10-54 सत्यशीलो भव त्वं च धृतिं मा मुञ्च संप्रति । सत्येन ते भवेत्स्वर्गस्त्वमप्येवं समाचर ॥ 10-55 य इदं पुण्यमाख्यानं शृणोति श्रद्धया नरः । स विधूयेह पापानि स्व्र्गलोके महीयते ॥ 10-56 November 30, 2008