Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् - 13 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com दानप्रशंसा वैशंपायन उवाच कृपां विज्ञाय देवस्य धर्मराजो महामतिः l पुनरेवापरं धर्मं पप्रच्च द्विजसंसदि ल्ल् 13-1 युधिष्ठिर उवाच यज्ञमूर्ते सहस्राक्ष धर्ममूर्ते नमोऽस्तु ते l पूजाभिषेककर्माणि कथयस्व ममानघ ल्ल् 13-2 श्रीभगवानुवाच शृणु पार्थ प्रवक्ष्यामि पुण्यकालम् च पूजनम् l पूजाद्रव्यं च धर्मं च ब्राह्मणानां प्रपूजनम् ल्ल् 13-3 द्वादश्यां पौर्णमास्यां च एकादश्यां नृपोत्तम l सोमसूर्योपरागे च संक्रान्तावयने शुभे l सिद्धयोगे पुण्यदिने व्यतीपाते च वैघृतौ ल्ल् 13-4 पुण्यक्षेत्रे पुण्यकाले पुण्यर्क्षे पाण्डुनन्दन ल्ल् 13-5 शन्यश्विन्यां बुधाश्विन्यां माघमासे नृपात्मज l वस्त्रपूतेन पयसा तथा पञ्चामृतेन च l पुष्पगन्धोदकैश्चैव यः स्नापयति केशवम् ल्ल् 13-6 नैवेद्यैर्विविधाकारैर्भक्ष्यमुख्यैर्नृपोत्तम l यः पूजयति मां पार्थ शूलपाणिमथापि वा ल्ल् 13-7 मातृतः पितृतश्चैव प्रियाया वंशजानपि l सर्वान्वंशान्समुद्धृत्य देवगन्धर्वसेवितः ल्ल् 13-8 तप्तकाञ्चनसंवीतैर्नानामणिविराजितैः l किङ्किणीजालसंयुक्तैर्यानैर्हंसनियन्त्रितैः ल्ल् 13-9 अपस्रोगणसंकीर्णैर्विमानैरुपशोभितः l याम्यादिषु च लोकेषु भुक्त्वा भोगान्यथेच्छया l मम लोकमनुप्राप्य तत्रैव परिमुच्यते ल्ल् 13-10 शंकरं माम् च सर्वेशं भेदबुद्धिविवर्जितः l यः पूजयेत्सदा भक्त्या काङ्क्षितं लोकमेष्यति ल्ल् 13-11 केतकीकरवीराब्जचम्पकाजातिमल्लिकाः l अमूनि ये प्रयच्छन्ति पुष्पाणि सुरभीणि मे ल्ल् 13-12 तां पूजां प्रतिगृह्णाति रुद्रो वै लोकशासनः l पालकोऽहं च राजेन्द्र ह्यावयोरन्तरं न च l पूजयस्व च मां पार्थ तत्र त्वं सुखमेष्यसि ल्ल् 13-13 तिलतैलान्वितं दीपं मम रुद्रस्य भारत l दत्त्वा नरः सर्वकामान्संप्राप्नोति न संशयः ल्ल् 13-14 घृतदीपं तु यो दद्यान्महादेवस्य संनिधौ l स मुक्तः सर्वपापेभ्यः सर्वयज्ञफलं लभेत् ल्ल् 13-15 यद्यदिष्टतमं भोज्यं तत्तदीशाय दापयेत् l सर्वपापविनिर्मुक्तो मम लोकं स गच्छति ल्ल् 13-16 कार्त्तिके मासि माघे च दीपं मम गृहे सदा l वर्तयस्व च कौन्तेय ब्राह्मणान्भोजयस्व ह l भोजिते ब्राह्मणे भृष्टं मम तृप्तिर्भवेद्ध्रुवम् ल्ल् 13-17 यद्यदिष्टतमं भोज्यं तत्तद्विप्राय दापयेत् l स याति ब्रह्मभवनं सर्वमोहविवर्जितम् ल्ल् 13-18 ब्रूणहाप्यन्नदानेन शुद्धो भव्ति भूपते l नान्नतोयसमं दानं त्रिषु लोकेषु विद्यते ल्ल् 13-19 महापातकयुक्तो वा युक्तो वा सर्वपातकैः l शृणुश्व चित्रं भूपाल शुद्ध्यत्यन्नजलप्रदः ल्ल् 13-20 शरीरमन्नजं प्राहुः प्राणमन्नं प्रचक्षते l तस्मादन्नप्रदो ज्ञेयः प्राणदो नात्र संशयः ल्ल् 13-21 अन्नदस्य कुले जाता आसहस्रं नृपोत्तम l नरकं ते न पश्यन्ति तस्मादन्नप्रदो वरः ल्ल् 13-22 पथि श्रान्तं द्विजं दृष्ट्वा यस्तु भक्त्या प्रपूजयेत् l सर्वदेवगणाः पूर्वमन्नं दत्वा तु धर्मज l अन्नदानेन मतिमान्ब्रह्मलोकं स गच्छति ल्ल् 13-23 आयान्मम तिथिं राजन्सर्वदेवा अनुव्रताः l तस्मिंस्तुष्टे जगत्तुष्टं देवास्तृप्यन्ति धर्मज ल्ल् 13-24 दिवं प्रपेदिरे मुक्तास्तस्मादन्नप्रदो वरः l नास्तिवाक्यं स कृत्वा यो ब्राह्मणे गृहमागते l तस्य पापं महाघोरं रौरवं नरकं भवेत् ल्ल् 13-25 अन्नं ददाति यो राजन्स सर्वान्कृतवान्मखान् l पशुराज्यधनापत्यस्वर्गमोक्षाँल्लभेन्नरः l अन्नदानेन कौन्तेय तस्मादन्नप्रदो वरः ल्ल् 13-26 विप्ररूपेण भोक्ताहं विप्ररूपेण पूजितः l ददामि विप्ररूपेण सर्वान्कामान्नृपोत्तम ल्ल् 13-27 पादाभ्यङ्गं भक्तियुक्तो ब्राह्मणानां करोति यः l स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम् ल्ल् 13-28 तैलाभ्यङ्गं महाराज ब्राह्मणनां करोति यः l स स्नातोऽब्दशतं साग्रं गङ्गायां नात्र संशयः ल्ल् 13-29 उष्णोदकेन यो राजन्ब्राह्मणान्स्नापयेन्नरः l स कोटिकुलसंयुक्तो वसेद्ब्रह्मपुरे नरः ल्ल् 13-30 कर्मणा मनसा वाचा यो रक्षेदामयान्वितम् l स याति वज्रिणो लोकं पुनरावृत्तिवर्जितम् ल्ल् 13-31 यो ददाति महीपाल निवासं ब्राह्मणाय च l दिने दिनेऽश्वमेधस्य फलं प्राप्नोति पुष्कलम् ल्ल् 13-32 अन्येभ्यः प्रातिगृह्यापि स्वां गामपि पयस्विनीम् l यो ददाति च विप्राय स याति ब्रह्मणः पदम् ल्ल् 13-33 कपिलां वेदविदुषे यो ददाति पयस्विनीम् l स एव रुद्रो भूपाल सर्वदेवप्रपूजितः ल्ल् 13-34 विप्राय ब्रह्मविदुषे दद्यादुभयतोमुखीम् l तस्यैव वंशजाः सर्वे मम लोके वसन्ति हि ल्ल् 13-35 यो मृत्युकाले संप्राप्ते गां ददाति पयस्विनीम् l गवां दर्शितमार्गेण ब्रह्मलोकं स गच्छति ल्ल् 13-36 व्याधिना पीडितो यस्तु ग्रहनक्षत्रपीडया l अपमृत्युं च तान्सर्वान्स तिर्त्वा सुखमश्नुते ल्ल् 13-37 अपत्यधनरत्नानि राज्यानि विविधानि च l गोदानात्प्राप्यते मर्त्यो निष्पापश्च दिवं व्रजेत् ल्ल् 13-38 तस्मात्सर्वप्रयत्नेन गोदानं कुरु भूपते l अनेन ते भवेद्वृद्धिः स्वर्गमोक्षौ च सुव्रत ल्ल् 13-39 वरिष्टः सर्वलोकानाम् गोप्रदाता नृपोत्तम l मत्प्रियो मम भक्तश्च पूज्यो लोकेषु विश्रुतः ल्ल् 13-40 सदा दानेषु निष्ठस्य सदा शास्त्रानुवादिनः l प्रियंवदस्य साधोश्च k^RipA मम सदा भवेत् ल्ल् 13-41 सर्वलोकप्रभुं वीरं सर्वधातारमच्युतम् l योगीश्वरं सदानन्दं विद्धि मां भरतर्षभ ल्ल् 13-42 स्रष्टारं सर्वभूतानां रक्षितारं जगत्त्रयम् l सम्सारोत्तारणं देवं विद्धि मां भरतर्षभ ल्ल् 13-43 धर्मदं धर्मशीलानां तापसानां तपःफलम् l ध्यातॄणां ध्यानयोगं मां विद्धि त्वं धर्मनन्दन ल्ल् 13-44 मया प्रोक्तमिमं धर्मं यः शृणोति मदाश्रयः l ददामि तस्य वै स्वर्गं यावदाचन्द्रतारकम् ll December 21, 2008