Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM
शेषधर्मप्रकरणम्  - 13
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
दानप्रशंसा

वैशंपायन   उवाच

कृपां विज्ञाय देवस्य  धर्मराजो महामतिः  l
पुनरेवापरं धर्मं पप्रच्च द्विजसंसदि  ल्ल्  13-1

युधिष्ठिर उवाच

यज्ञमूर्ते सहस्राक्ष धर्ममूर्ते नमोऽस्तु ते  l
पूजाभिषेककर्माणि  कथयस्व ममानघ  ल्ल्  13-2

श्रीभगवानुवाच

शृणु  पार्थ प्रवक्ष्यामि  पुण्यकालम् च पूजनम्  l
पूजाद्रव्यं  च धर्मं च  ब्राह्मणानां  प्रपूजनम्  ल्ल्  13-3
द्वादश्यां  पौर्णमास्यां च एकादश्यां नृपोत्तम  l
सोमसूर्योपरागे  च  संक्रान्तावयने  शुभे  l
सिद्धयोगे पुण्यदिने  व्यतीपाते  च वैघृतौ  ल्ल्  13-4
पुण्यक्षेत्रे पुण्यकाले पुण्यर्क्षे पाण्डुनन्दन  ल्ल्  13-5
शन्यश्विन्यां  बुधाश्विन्यां  माघमासे नृपात्मज  l
वस्त्रपूतेन पयसा  तथा पञ्चामृतेन  च l
पुष्पगन्धोदकैश्चैव  यः स्नापयति केशवम्  ल्ल्  13-6
नैवेद्यैर्विविधाकारैर्भक्ष्यमुख्यैर्नृपोत्तम  l 
यः पूजयति मां पार्थ  शूलपाणिमथापि वा  ल्ल्  13-7
मातृतः  पितृतश्चैव  प्रियाया  वंशजानपि  l
सर्वान्वंशान्समुद्धृत्य  देवगन्धर्वसेवितः  ल्ल्  13-8
तप्तकाञ्चनसंवीतैर्नानामणिविराजितैः  l
किङ्किणीजालसंयुक्तैर्यानैर्हंसनियन्त्रितैः  ल्ल्  13-9 
अपस्रोगणसंकीर्णैर्विमानैरुपशोभितः  l
याम्यादिषु च लोकेषु  भुक्त्वा भोगान्यथेच्छया  l
मम लोकमनुप्राप्य तत्रैव परिमुच्यते  ल्ल्  13-10
शंकरं  माम् च सर्वेशं  भेदबुद्धिविवर्जितः  l
यः पूजयेत्सदा  भक्त्या  काङ्क्षितं  लोकमेष्यति  ल्ल्  13-11
केतकीकरवीराब्जचम्पकाजातिमल्लिकाः  l
अमूनि  ये प्रयच्छन्ति  पुष्पाणि सुरभीणि मे  ल्ल्  13-12
तां पूजां  प्रतिगृह्णाति  रुद्रो वै लोकशासनः  l
पालकोऽहं  च राजेन्द्र  ह्यावयोरन्तरं  न च  l
पूजयस्व च मां पार्थ  तत्र त्वं सुखमेष्यसि  ल्ल्  13-13
तिलतैलान्वितं दीपं मम रुद्रस्य भारत  l
दत्त्वा नरः सर्वकामान्संप्राप्नोति न संशयः  ल्ल्  13-14
घृतदीपं  तु यो दद्यान्महादेवस्य  संनिधौ  l
स मुक्तः सर्वपापेभ्यः  सर्वयज्ञफलं लभेत्  ल्ल्  13-15
यद्यदिष्टतमं  भोज्यं  तत्तदीशाय दापयेत्  l
सर्वपापविनिर्मुक्तो  मम लोकं स गच्छति  ल्ल्  13-16
कार्त्तिके मासि माघे च  दीपं मम गृहे सदा  l
वर्तयस्व च कौन्तेय  ब्राह्मणान्भोजयस्व  ह  l
भोजिते ब्राह्मणे  भृष्टं  मम तृप्तिर्भवेद्ध्रुवम्  ल्ल्  13-17
यद्यदिष्टतमं भोज्यं  तत्तद्विप्राय  दापयेत्  l
स याति ब्रह्मभवनं  सर्वमोहविवर्जितम्  ल्ल्  13-18
ब्रूणहाप्यन्नदानेन  शुद्धो भव्ति भूपते  l
नान्नतोयसमं दानं  त्रिषु  लोकेषु  विद्यते  ल्ल्  13-19
महापातकयुक्तो वा  युक्तो वा सर्वपातकैः  l
शृणुश्व  चित्रं भूपाल  शुद्ध्यत्यन्नजलप्रदः  ल्ल्  13-20
शरीरमन्नजं  प्राहुः  प्राणमन्नं  प्रचक्षते  l
तस्मादन्नप्रदो ज्ञेयः  प्राणदो नात्र संशयः  ल्ल्  13-21
अन्नदस्य कुले जाता  आसहस्रं नृपोत्तम  l
नरकं ते न पश्यन्ति  तस्मादन्नप्रदो वरः  ल्ल्  13-22
पथि श्रान्तं  द्विजं दृष्ट्वा  यस्तु भक्त्या  प्रपूजयेत्  l
सर्वदेवगणाः  पूर्वमन्नं  दत्वा  तु धर्मज  l
अन्नदानेन मतिमान्ब्रह्मलोकं  स गच्छति  ल्ल्  13-23
आयान्मम तिथिं राजन्सर्वदेवा  अनुव्रताः  l
तस्मिंस्तुष्टे जगत्तुष्टं  देवास्तृप्यन्ति  धर्मज  ल्ल्  13-24
दिवं  प्रपेदिरे  मुक्तास्तस्मादन्नप्रदो  वरः  l
नास्तिवाक्यं  स कृत्वा  यो ब्राह्मणे गृहमागते  l
तस्य पापं महाघोरं  रौरवं नरकं भवेत्  ल्ल्  13-25
अन्नं ददाति यो राजन्स सर्वान्कृतवान्मखान्  l
पशुराज्यधनापत्यस्वर्गमोक्षाँल्लभेन्नरः  l
अन्नदानेन  कौन्तेय  तस्मादन्नप्रदो  वरः  ल्ल्  13-26
विप्ररूपेण भोक्ताहं विप्ररूपेण पूजितः  l
ददामि विप्ररूपेण  सर्वान्कामान्नृपोत्तम  ल्ल्  13-27
पादाभ्यङ्गं  भक्तियुक्तो ब्राह्मणानां  करोति यः  l
स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम्  ल्ल्  13-28
तैलाभ्यङ्गं  महाराज  ब्राह्मणनां करोति  यः  l
स स्नातोऽब्दशतं  साग्रं  गङ्गायां  नात्र संशयः ल्ल्  13-29
उष्णोदकेन  यो राजन्ब्राह्मणान्स्नापयेन्नरः  l
स कोटिकुलसंयुक्तो  वसेद्ब्रह्मपुरे नरः  ल्ल्  13-30
कर्मणा मनसा वाचा  यो रक्षेदामयान्वितम्  l
स याति वज्रिणो   लोकं पुनरावृत्तिवर्जितम्  ल्ल्  13-31 
यो ददाति महीपाल  निवासं ब्राह्मणाय च  l
दिने दिनेऽश्वमेधस्य  फलं प्राप्नोति पुष्कलम्  ल्ल्  13-32
अन्येभ्यः प्रातिगृह्यापि स्वां गामपि पयस्विनीम्  l
यो ददाति च विप्राय  स याति ब्रह्मणः पदम्  ल्ल्  13-33
कपिलां  वेदविदुषे  यो ददाति पयस्विनीम्  l
स एव रुद्रो भूपाल  सर्वदेवप्रपूजितः  ल्ल्  13-34
विप्राय  ब्रह्मविदुषे  दद्यादुभयतोमुखीम्  l
तस्यैव  वंशजाः सर्वे  मम लोके वसन्ति हि  ल्ल्  13-35
यो मृत्युकाले   संप्राप्ते  गां ददाति पयस्विनीम्  l
गवां दर्शितमार्गेण  ब्रह्मलोकं स गच्छति  ल्ल्  13-36
व्याधिना  पीडितो  यस्तु ग्रहनक्षत्रपीडया  l
अपमृत्युं च तान्सर्वान्स  तिर्त्वा   सुखमश्नुते  ल्ल्  13-37
अपत्यधनरत्नानि  राज्यानि विविधानि च  l
गोदानात्प्राप्यते  मर्त्यो  निष्पापश्च दिवं व्रजेत्  ल्ल्  13-38
तस्मात्सर्वप्रयत्नेन  गोदानं कुरु भूपते  l
अनेन ते   भवेद्वृद्धिः  स्वर्गमोक्षौ च  सुव्रत  ल्ल्  13-39
वरिष्टः  सर्वलोकानाम्  गोप्रदाता  नृपोत्तम  l
मत्प्रियो मम भक्तश्च  पूज्यो लोकेषु विश्रुतः  ल्ल्  13-40
सदा दानेषु निष्ठस्य  सदा शास्त्रानुवादिनः  l
प्रियंवदस्य साधोश्च  k^RipA  मम सदा  भवेत्  ल्ल्  13-41
सर्वलोकप्रभुं  वीरं  सर्वधातारमच्युतम्  l
योगीश्वरं सदानन्दं  विद्धि मां भरतर्षभ  ल्ल्  13-42
स्रष्टारं सर्वभूतानां  रक्षितारं  जगत्त्रयम्  l
सम्सारोत्तारणं  देवं विद्धि मां   भरतर्षभ  ल्ल्  13-43
धर्मदं धर्मशीलानां  तापसानां  तपःफलम्  l
ध्यातॄणां  ध्यानयोगं  मां विद्धि त्वं धर्मनन्दन  ल्ल्  13-44
मया प्रोक्तमिमं धर्मं  यः शृणोति  मदाश्रयः  l
ददामि तस्य वै स्वर्गं  यावदाचन्द्रतारकम्  ll



December 21, 2008