Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM
शेषधर्मप्रकरणम्  - 14
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
नानादानप्रशंसा

युधिष्ठिर उवाच

नानाद्रव्याणि  देयानि वस्त्रादीनि फलानि च  l
सुगन्धश्च  सुपुष्पाणि  धान्यानि विविधानि च  l
कस्य  देयानि योगीन्द्र  तन्मे त्वं कृपया  वद  ल्ल्  14-1

श्रीभगवानुवाच

सर्वेषामपि दानानां  कर्ताहं  पाण्डुनन्दन  l
मम  मूर्तिधरायेह  विप्रायैव  ददस्व ह  ल्ल्  14-2
वस्त्रं ददाति  यो राजन्ब्राह्मणाय  सदक्षिणम्  l
शिवलोकमवाप्नोति  शतवंशसमन्वितः  ल्ल्  14-3
कौवेरं कम्बलाद्यानि  कञ्चुकान्सूर्यसंनिधिं  l
चित्राम्बरप्रदाता  च स्वर्गलोकाधिपो भवेत्  ल्ल्  14-4
सुरक्तवस्त्रदश्चैव  नृप माञ्जिष्ठदस्तथा  l
चीराम्बरप्रदाता  च मम लोकं स गच्छति  ल्ल्  14-5
यानदश्छत्रदश्चैव  पादुकां च ददाति यः l
उपानहप्रदाता  च सर्वलोकवरो भवेत्  ल्ल्  14-6
जजाश्वमहिषान्राजन्यो  ददाति स दक्षिणम्  l
अपमृत्युभयान्मुक्तस्तथा  मेषप्रदः सुखी  ल्ल्  14-7
शत्रूञ्जयति  संग्रामे राजा जयति मण्डलम्  l
तस्य भृत्यः शत्रुजनः  पूज्यः  सर्वधनुर्भृताम्  l
तस्मात्त्वं   भूभृतां  श्रेष्ठ   कुरु दानं मयोदितम्  ल्ल्  14-8
अजकृष्णाजिनं  दानं सर्वव्याधिविनाशनम्  l
आयुष्करं   प्रियं मृत्योः  स्वर्गदं स्वर्गमिच्छताम् ल्ल्  14-9
अनड्वान्दत्तमात्रेण  पापव्याधिविनाशनम्  l
दातारं ब्रह्मणो लोकं  नयत्येव न  संशयः  l
कृष्णाजिनप्रदातॄणां  क्षयगुल्मादिनाश्स्नः  ल्ल्  14-10
दारिद्र्यनाशनं राजन्नपमृत्युभयापहम्  l
दारुणा निर्मितं पात्रं पूरितं गन्धवारिणा  ल्ल्  14-11
यो  राजन्मुखजेभ्यस्तु  दक्षिणां च ददाति च  l
उपेन्द्रो भगवान्विष्णुः  सुधामस्ते प्रयच्छति  l
सुधां  पिबन्रुक्मपात्रे  स्वर्गलोके महीयते  ल्ल्  14-12
यो राजँल्लोहपात्रं  तु स्वादुपानप्रपूरितम्  l
ददाति भूसुरेभ्यस्तु  तस्य पुण्यफलं शृणु   ल्ल्  14-13 
मार्गे सुधां  पिबन्राजन्यमलोकं  स गच्छति   l
पूजितो धर्मराजेन  चन्द्रलोकं स गच्छति  ल्ल्  14-14
ताम्रपात्रं  महाराज गन्धोदकसमन्वितम्  l
ददाति ब्राह्मणानां  यः सूर्यलोकं  स गच्छति  ल्ल्  14-15
रजतं राजशार्दूल  पात्रं जलसमन्वितम्  l
वेदशास्त्रविदे  दद्यात्तस्य  पुण्यं  ब्रवीमि  ते  ल्ल्  14-16
पञ्चाशद्युगपर्यन्तं  चन्द्रलोके सुखी भवेत्  l
ततो भूमिं  समासाद्य  चक्रवर्तीह   जायते   ल्ल्  14-17
सौवर्णनिर्मितं  पात्रं स्वादुपानप्रपूरितम्  l
श्रोत्रियाय  तु यो दद्याद्दरिद्राय विशेषतः  l
तस्य पुण्यफलं  चित्रं सावधानमतिः शृणु  ल्ल्  14-18
यक्षकिंनरगन्धर्वचारणाद्यैरभिष्टुतः  l
sudhApAnaM  prakurvANaH  prayAti mama mandiram  ll  14-19
पञ्चकोटिकुअलिर्युक्तो  मेरुमूर्ध्नि चिरं वसेत्   l
भूलोकं समनुप्राप्य  सार्वभौमश्च जायते  ल्ल्  14-20
इष्त्वा दिव्यक्रतून्सर्वांस्तथा  जित्वा भुवःस्थलम्  l
दत्त्वा सर्वाणि दानानि  मम सायूज्यमश्नुते  ल्ल्  14-21
कांस्यपात्रं तु यो दद्याद्वस्त्रदक्षिणसंयुतम्  l
ददामि विष्णवेत्युक्त्वा  यो ददाति सुवाग्मिने  l
कोटिवंशसमायुक्तः  सत्यलोके सुखी  भवेत्  ल्ल्  14-22    
तस्मात्सर्वेषु कलेषु  यत्किंचिद्वै  ददाति च  l
मम बुद्ध्या महीपाल  तत्सर्वं  मेरुतां ब्रजेत्  ल्ल्  14-23
नवं वै मृण्मयं पात्रं स्वादूदकसमन्वितम्  l
दरिद्रोऽपि  च मां ध्यात्वा  मम सालोक्यमश्नुते  ल्ल्  14-24
वृद्धेभ्यो  ब्राह्मणेभ्य्स्तु  यतये योगिने नृप  l
यद्दत्तं यद्धुतं तप्तं  तत्सर्वं मदनुग्रहात्  ल्ल्  14-25
कोटिकोटिगुणं राजन्स्वल्पं  वापि महद्भवेत्  l
अक्षय्यलोकमाप्नोति  ह्यक्षय्यं  सुखमश्नुते  ल्ल्  14-26
वृद्धेभ्यो   ब्राह्मणेभ्यस्तु  यतये रोगिणे नृप  l
वस्त्रयष्ट्यजिनं  पथ्यमौषदं  च ददाति यः  l
सर्वान्वंशान्समुद्धृत्य  ब्रह्मलोकं स गच्छति  ल्ल्  14-27
हिरण्यं राजतं वापि  यो दद्याद्दानमुत्तमम्  l
mahadaishvaryamApnoti  brahMaNA paripUjitaH  ll   14-28
पशुपुत्रधनादीन्वै  विन्देत्सौवर्णदानतः  l
पुण्यलोकानिमान्सर्वानमृतत्वं  च गच्छति  ल्ल्  14-29
रजतं निष्कमात्रं तु यो दद्यात्पाण्डुनन्दन   l
शिवलोकमवाप्नोति  शतवंशसमन्वितः  ल्ल्  14-30
सीसं कांस्यं  तथा ताम्रं पलत्रितयसंनितम्  l
यो ददाति नरश्रेष्ठो  रुद्रलोकं स गच्छति  ल्ल्  14-31
अयस्कान्तं (?) यतीयां तु यो दद्यात्पात्रमुत्तमम्  l
स कोटिकुलसंयुक्तो  देवलोके चिरं vaset  ll  14-32
काषायं च तथा  भैक्षं  कौपीनं कम्बलं  तु वा  l
यो ददाति यतीनां तु  स मुक्तो नात्र संशयः  ल्ल्  14-33
कार्त्तिक्यां पौर्णमास्यां  वा आषढे  वापि भूपते  l
वृषभं  विसृजेत्यस्तु  तस्य पुण्यफलं शृणु  ल्ल्  14-34
सर्वजन्मार्जितैः  पापैर्विमुक्तो  रुद्ररूपभाक्  l
कुलसप्ततिसंयुक्तो  रुद्रेण सह मोदते  ल्ल्   14-35
पितरस्तस्य  तृप्यन्ति  देवास्त्रिदशपुंगवाः  l
नरकस्था  दिवं यान्ति दिविस्था   ब्रह्मणः पदम्  l
ब्रह्मस्था  विष्णुलोकं च सत्यं सत्यं मयोदितम् ल्ल्  14-36
शिवलिङ्गाकृतिं कृत्वा  महिषं यः  समुत्सृजेत्  l
यमस्य यातना  तस्य नैव तत्र मयोदितम्  l
यमेन पूजितः  सम्यक्सुरलोकं  व्रजेत्द्ध्रुवं   ल्ल्  14-37
अनड्वाहं चिरं कालं कर्षयित्वा  नृपोत्तम  l
उत्सृजेद्वार्धके   भावे  तस्य पुण्यं वदामि ते  ल्ल्   14-38
इहलोके सुखं  भुक्त्वा  पुत्रपौत्रादिसंयुतः  l
सर्वान्वंशान्समुद्धृत्य  मम सालोक्यमश्नुते  ल्ल्  14-39
ददाति च सुवृत्ताय महिषिं  च पयस्विनीम्  l
अपमृत्युं जयत्येव  यमेन सह मोदते  ल्ल्  14-40
दर्शे  प्रसूतिकां गां च  महिषीं  च  नृपोत्तम  l
अपमृत्युं  दरिद्राय  दत्त्वा  तीर्त्वा  दिवं  व्रजेत् ल्ल्  14-41
ताम्बूलं  नित्यशो राजन्यो  दद्याद्ब्राह्मणाय च  l
तस्याहं च कुरुश्रेष्ठ  ददामि श्रीयुतं  पदम्  l
अष्तैश्वर्यं  भवेदत्र ताम्बूलात्कुरुनन्दन  ल्ल्   14-42
क्षीरदानं  शिशूनां तु  स्वर्गलोकप्रदं ध्रुवम्  l
शूलादिरोगयुक्ताय  ब्राह्मणाय   ददाति यः  ल्ल्  14-43
क्षीरोदस्योत्तरे  तीरे पिबति  क्षीरमुत्तमम्  l
मधूनि  दधितक्राणि  घृतानि च नृपोत्तम  l
यो दद्याद्ब्राह्मणेभ्यस्तु  तस्य नो मृत्युतो भयम्  ल्ल्  14-44
इक्षुदण्डं  गुडं क्षीरं  ब्राह्मणाय प्रयच्छति  l
पथि श्रान्ताय   यो दद्यात्सततं  मयि तत्परः  ल्ल्   14-45
सर्वलोकप्रभुश्चैव  सर्वयज्ञेषु   दीक्षितः  l
सर्वदानफलं तस्य सर्वलोकं  च शाश्वतम्  ल्ल्  14-46
नालिकेरफलं  दद्याच्चैत्रवैशाखमास्ययोः  l
कौबेरं  लोकमाप्नोति  यमेन परिपूजितः  ल्ल्  14-47
युगानां  त्रिदशं   स्थित्वा  ततः कैलासमेति च  l
तत्र पञ्चयुगं  स्थित्वा ब्रह्मलोके महीयते  ल्ल्  14-48
शर्करारससंयुक्तं  नालिकेरं  ददाति यः  l
तस्य पार्थ प्रसन्नोऽहं  देवास्तस्य वशानुगाः  ल्ल्  14-49
एलालवङ्गकर्पूरमिश्रितं शीतलं   जलं  l
ददन्मार्गे  सुधां पीत्वा  मम लोकं स गच्छति  ल्ल्  14-50
मार्गशीर्षे  महाराज   मरीचिं लवणं  ददन्  l
sarvapApavinirmukto vrajedrudrasya  mandiram  ll  14-51
इन्धनं कम्बलं वस्त्रमुपानत्कुङ्कुमं  घृतम्  l
मित्रलोकमवाप्नोति  सर्वसिद्धनिषेवितः  ल्ल्  14-52  
ज्येष्ठे तु सर्वबीजानि  कृषिक्षेत्रसकृज्जलैः  l
ब्राह्मणानं सहायार्थं  धनैरपि च कर्मणा  l
कुरुते यः सदा भक्त्या तस्य पुण्यफलं शृणु  ल्ल्  14-53
मातृतः  पितृतश्चैव  दश्स्कोटिकुलान्वितः  l
गन्धर्वैः  स्तूयमानस्तु  मम लोकं स गच्छति  ल्ल्  14-54
सुशीलो ब्राह्मणो भक्तः  स च मे सततं प्रियः  l
तेन पूतमिदम्  सर्वं जगत्स्थावरजङ्गमम्  14-55
घ्नन्तं शपन्तं परुषं वदन्तं  
यो ब्राह्मणं न प्रणमेद्यथार्हम्   l
स पापकृद्ब्रह्मदवाग्निदग्धो 
दण्ड्यश्च  वध्यश्च  न चास्मदीयः  ल्ल्   14-56
प्रियो यथा ब्राह्मणपुंगवो  मे
तथा न लक्ष्मीः  स्वपुरम् महात्मन्  l
त्रिविष्टपे ब्रह्मपुरे वसेत्स
त्वया हि पूज्यो  गुरुदेवतात्मा  ल्ल्  14-57
तस्मात्त्वमपि राजेन्द्र  ब्रह्मभक्तः सद भव  l
तस्मिंस्तुष्टे  धरा सर्वा  फलत्येव न संशयः  ल्ल्  14-58
एवमाद्या महाभाग  धर्मा बहुविधा  नृप  l
तत्र सारं प्रवक्ष्यामि  धर्मं तव हिताय च  ल्ल्  14-59
मयि भक्तिर्यदि भवेद्दानकाले  नृपोत्तम  l
अनन्तफलदं ज्ञेयं  तद्दानं सात्त्विकं  भवेत्  ल्ल्  14-60
इदं रहस्यमायुष्यं  यः शृणोति सदा नरः  l
sarvadAnaphalaM tasya  sarvapApakShayo bhavet  ll  14-61



December 24, 2008