Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् - 14 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com नानादानप्रशंसा युधिष्ठिर उवाच नानाद्रव्याणि देयानि वस्त्रादीनि फलानि च l सुगन्धश्च सुपुष्पाणि धान्यानि विविधानि च l कस्य देयानि योगीन्द्र तन्मे त्वं कृपया वद ल्ल् 14-1 श्रीभगवानुवाच सर्वेषामपि दानानां कर्ताहं पाण्डुनन्दन l मम मूर्तिधरायेह विप्रायैव ददस्व ह ल्ल् 14-2 वस्त्रं ददाति यो राजन्ब्राह्मणाय सदक्षिणम् l शिवलोकमवाप्नोति शतवंशसमन्वितः ल्ल् 14-3 कौवेरं कम्बलाद्यानि कञ्चुकान्सूर्यसंनिधिं l चित्राम्बरप्रदाता च स्वर्गलोकाधिपो भवेत् ल्ल् 14-4 सुरक्तवस्त्रदश्चैव नृप माञ्जिष्ठदस्तथा l चीराम्बरप्रदाता च मम लोकं स गच्छति ल्ल् 14-5 यानदश्छत्रदश्चैव पादुकां च ददाति यः l उपानहप्रदाता च सर्वलोकवरो भवेत् ल्ल् 14-6 जजाश्वमहिषान्राजन्यो ददाति स दक्षिणम् l अपमृत्युभयान्मुक्तस्तथा मेषप्रदः सुखी ल्ल् 14-7 शत्रूञ्जयति संग्रामे राजा जयति मण्डलम् l तस्य भृत्यः शत्रुजनः पूज्यः सर्वधनुर्भृताम् l तस्मात्त्वं भूभृतां श्रेष्ठ कुरु दानं मयोदितम् ल्ल् 14-8 अजकृष्णाजिनं दानं सर्वव्याधिविनाशनम् l आयुष्करं प्रियं मृत्योः स्वर्गदं स्वर्गमिच्छताम् ल्ल् 14-9 अनड्वान्दत्तमात्रेण पापव्याधिविनाशनम् l दातारं ब्रह्मणो लोकं नयत्येव न संशयः l कृष्णाजिनप्रदातॄणां क्षयगुल्मादिनाश्स्नः ल्ल् 14-10 दारिद्र्यनाशनं राजन्नपमृत्युभयापहम् l दारुणा निर्मितं पात्रं पूरितं गन्धवारिणा ल्ल् 14-11 यो राजन्मुखजेभ्यस्तु दक्षिणां च ददाति च l उपेन्द्रो भगवान्विष्णुः सुधामस्ते प्रयच्छति l सुधां पिबन्रुक्मपात्रे स्वर्गलोके महीयते ल्ल् 14-12 यो राजँल्लोहपात्रं तु स्वादुपानप्रपूरितम् l ददाति भूसुरेभ्यस्तु तस्य पुण्यफलं शृणु ल्ल् 14-13 मार्गे सुधां पिबन्राजन्यमलोकं स गच्छति l पूजितो धर्मराजेन चन्द्रलोकं स गच्छति ल्ल् 14-14 ताम्रपात्रं महाराज गन्धोदकसमन्वितम् l ददाति ब्राह्मणानां यः सूर्यलोकं स गच्छति ल्ल् 14-15 रजतं राजशार्दूल पात्रं जलसमन्वितम् l वेदशास्त्रविदे दद्यात्तस्य पुण्यं ब्रवीमि ते ल्ल् 14-16 पञ्चाशद्युगपर्यन्तं चन्द्रलोके सुखी भवेत् l ततो भूमिं समासाद्य चक्रवर्तीह जायते ल्ल् 14-17 सौवर्णनिर्मितं पात्रं स्वादुपानप्रपूरितम् l श्रोत्रियाय तु यो दद्याद्दरिद्राय विशेषतः l तस्य पुण्यफलं चित्रं सावधानमतिः शृणु ल्ल् 14-18 यक्षकिंनरगन्धर्वचारणाद्यैरभिष्टुतः l सुधापानं प्रकुर्वाणः प्रयाति मम मन्दिरम् ल्ल् 14-19 पञ्चकोटिकुअलिर्युक्तो मेरुमूर्ध्नि चिरं वसेत् l भूलोकं समनुप्राप्य सार्वभौमश्च जायते ल्ल् 14-20 इष्त्वा दिव्यक्रतून्सर्वांस्तथा जित्वा भुवःस्थलम् l दत्त्वा सर्वाणि दानानि मम सायूज्यमश्नुते ल्ल् 14-21 कांस्यपात्रं तु यो दद्याद्वस्त्रदक्षिणसंयुतम् l ददामि विष्णवेत्युक्त्वा यो ददाति सुवाग्मिने l कोटिवंशसमायुक्तः सत्यलोके सुखी भवेत् ल्ल् 14-22 तस्मात्सर्वेषु कलेषु यत्किंचिद्वै ददाति च l मम बुद्ध्या महीपाल तत्सर्वं मेरुतां ब्रजेत् ल्ल् 14-23 नवं वै मृण्मयं पात्रं स्वादूदकसमन्वितम् l दरिद्रोऽपि च मां ध्यात्वा मम सालोक्यमश्नुते ल्ल् 14-24 वृद्धेभ्यो ब्राह्मणेभ्य्स्तु यतये योगिने नृप l यद्दत्तं यद्धुतं तप्तं तत्सर्वं मदनुग्रहात् ल्ल् 14-25 कोटिकोटिगुणं राजन्स्वल्पं वापि महद्भवेत् l अक्षय्यलोकमाप्नोति ह्यक्षय्यं सुखमश्नुते ल्ल् 14-26 वृद्धेभ्यो ब्राह्मणेभ्यस्तु यतये रोगिणे नृप l वस्त्रयष्ट्यजिनं पथ्यमौषदं च ददाति यः l सर्वान्वंशान्समुद्धृत्य ब्रह्मलोकं स गच्छति ल्ल् 14-27 हिरण्यं राजतं वापि यो दद्याद्दानमुत्तमम् l महदैश्वर्यमाप्नोति brahMaNA परिपूजितः ल्ल् 14-28 पशुपुत्रधनादीन्वै विन्देत्सौवर्णदानतः l पुण्यलोकानिमान्सर्वानमृतत्वं च गच्छति ल्ल् 14-29 रजतं निष्कमात्रं तु यो दद्यात्पाण्डुनन्दन l शिवलोकमवाप्नोति शतवंशसमन्वितः ल्ल् 14-30 सीसं कांस्यं तथा ताम्रं पलत्रितयसंनितम् l यो ददाति नरश्रेष्ठो रुद्रलोकं स गच्छति ल्ल् 14-31 अयस्कान्तं (?) यतीयां तु यो दद्यात्पात्रमुत्तमम् l स कोटिकुलसंयुक्तो देवलोके चिरं वसेत् ल्ल् 14-32 काषायं च तथा भैक्षं कौपीनं कम्बलं तु वा l यो ददाति यतीनां तु स मुक्तो नात्र संशयः ल्ल् 14-33 कार्त्तिक्यां पौर्णमास्यां वा आषढे वापि भूपते l वृषभं विसृजेत्यस्तु तस्य पुण्यफलं शृणु ल्ल् 14-34 सर्वजन्मार्जितैः पापैर्विमुक्तो रुद्ररूपभाक् l कुलसप्ततिसंयुक्तो रुद्रेण सह मोदते ल्ल् 14-35 पितरस्तस्य तृप्यन्ति देवास्त्रिदशपुंगवाः l नरकस्था दिवं यान्ति दिविस्था ब्रह्मणः पदम् l ब्रह्मस्था विष्णुलोकं च सत्यं सत्यं मयोदितम् ल्ल् 14-36 शिवलिङ्गाकृतिं कृत्वा महिषं यः समुत्सृजेत् l यमस्य यातना तस्य नैव तत्र मयोदितम् l यमेन पूजितः सम्यक्सुरलोकं व्रजेत्द्ध्रुवं ल्ल् 14-37 अनड्वाहं चिरं कालं कर्षयित्वा नृपोत्तम l उत्सृजेद्वार्धके भावे तस्य पुण्यं वदामि ते ल्ल् 14-38 इहलोके सुखं भुक्त्वा पुत्रपौत्रादिसंयुतः l सर्वान्वंशान्समुद्धृत्य मम सालोक्यमश्नुते ल्ल् 14-39 ददाति च सुवृत्ताय महिषिं च पयस्विनीम् l अपमृत्युं जयत्येव यमेन सह मोदते ल्ल् 14-40 दर्शे प्रसूतिकां गां च महिषीं च नृपोत्तम l अपमृत्युं दरिद्राय दत्त्वा तीर्त्वा दिवं व्रजेत् ल्ल् 14-41 ताम्बूलं नित्यशो राजन्यो दद्याद्ब्राह्मणाय च l तस्याहं च कुरुश्रेष्ठ ददामि श्रीयुतं पदम् l अष्तैश्वर्यं भवेदत्र ताम्बूलात्कुरुनन्दन ल्ल् 14-42 क्षीरदानं शिशूनां तु स्वर्गलोकप्रदं ध्रुवम् l शूलादिरोगयुक्ताय ब्राह्मणाय ददाति यः ल्ल् 14-43 क्षीरोदस्योत्तरे तीरे पिबति क्षीरमुत्तमम् l मधूनि दधितक्राणि घृतानि च नृपोत्तम l यो दद्याद्ब्राह्मणेभ्यस्तु तस्य नो मृत्युतो भयम् ल्ल् 14-44 इक्षुदण्डं गुडं क्षीरं ब्राह्मणाय प्रयच्छति l पथि श्रान्ताय यो दद्यात्सततं मयि तत्परः ल्ल् 14-45 सर्वलोकप्रभुश्चैव सर्वयज्ञेषु दीक्षितः l सर्वदानफलं तस्य सर्वलोकं च शाश्वतम् ल्ल् 14-46 नालिकेरफलं दद्याच्चैत्रवैशाखमास्ययोः l कौबेरं लोकमाप्नोति यमेन परिपूजितः ल्ल् 14-47 युगानां त्रिदशं स्थित्वा ततः कैलासमेति च l तत्र पञ्चयुगं स्थित्वा ब्रह्मलोके महीयते ल्ल् 14-48 शर्करारससंयुक्तं नालिकेरं ददाति यः l तस्य पार्थ प्रसन्नोऽहं देवास्तस्य वशानुगाः ल्ल् 14-49 एलालवङ्गकर्पूरमिश्रितं शीतलं जलं l ददन्मार्गे सुधां पीत्वा मम लोकं स गच्छति ल्ल् 14-50 मार्गशीर्षे महाराज मरीचिं लवणं ददन् l सर्वपापविनिर्मुक्तो व्रजेद्रुद्रस्य मन्दिरम् ल्ल् 14-51 इन्धनं कम्बलं वस्त्रमुपानत्कुङ्कुमं घृतम् l मित्रलोकमवाप्नोति सर्वसिद्धनिषेवितः ल्ल् 14-52 ज्येष्ठे तु सर्वबीजानि कृषिक्षेत्रसकृज्जलैः l ब्राह्मणानं सहायार्थं धनैरपि च कर्मणा l कुरुते यः सदा भक्त्या तस्य पुण्यफलं शृणु ल्ल् 14-53 मातृतः पितृतश्चैव दश्स्कोटिकुलान्वितः l गन्धर्वैः स्तूयमानस्तु मम लोकं स गच्छति ल्ल् 14-54 सुशीलो ब्राह्मणो भक्तः स च मे सततं प्रियः l तेन पूतमिदम् सर्वं जगत्स्थावरजङ्गमम् 14-55 घ्नन्तं शपन्तं परुषं वदन्तं यो ब्राह्मणं न प्रणमेद्यथार्हम् l स पापकृद्ब्रह्मदवाग्निदग्धो दण्ड्यश्च वध्यश्च न चास्मदीयः ल्ल् 14-56 प्रियो यथा ब्राह्मणपुंगवो मे तथा न लक्ष्मीः स्वपुरम् महात्मन् l त्रिविष्टपे ब्रह्मपुरे वसेत्स त्वया हि पूज्यो गुरुदेवतात्मा ल्ल् 14-57 तस्मात्त्वमपि राजेन्द्र ब्रह्मभक्तः सद भव l तस्मिंस्तुष्टे धरा सर्वा फलत्येव न संशयः ल्ल् 14-58 एवमाद्या महाभाग धर्मा बहुविधा नृप l तत्र सारं प्रवक्ष्यामि धर्मं तव हिताय च ल्ल् 14-59 मयि भक्तिर्यदि भवेद्दानकाले नृपोत्तम l अनन्तफलदं ज्ञेयं तद्दानं सात्त्विकं भवेत् ल्ल् 14-60 इदं रहस्यमायुष्यं यः शृणोति सदा नरः l सर्वदानफलं तस्य सर्वपापक्षयो bhavet ll 14-61 December 24, 2008