Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् - 17 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com पुराणप्रशंसा वैशंपायन उवाच । इत्येवं दुर्लभान्धर्माञ्श्रुत्वा प्रीतो महीपतिः । पुनरेव शुभं वाक्यं प्रत्युवाच जगत्पतिम् ॥ 17-1 युधिष्ठिर उवाच । नमामि पुण्डरीकाष वासुदेव जगत्पते । त्वद्पादकमलं वन्द्यं योगिनामपि दुर्लभम् ॥ 17-2 चतुर्णामपि वर्णानामाश्रमाणां च वृष्णिप । आचारं वद धर्मेश कर्माणि जगतीपते ॥ 17-3 श्रीभगवानुवाच । सर्वेषामपि वर्णानां ब्राह्मण परमो गुरुः । श्रुतेन तपसा तात पाति लोकान्सुकर्मणा ॥ 17-4 वेदाध्ययनसंपन्नः सर्वशास्त्रविशारदः । पुराणवक्ता कौन्तेय पालयत्यखिलं जगत् ॥ 17-5 अग्निष्टोमादिकान्यज्ञानिष्ट्वा विहितदक्षिणान् । मय्यर्पितमना विद्वान्मामेव प्रतिपद्यते ॥ 17-6 इतरेषां तु वर्णानां शिक्षिता धर्मतत्परः । सदा शास्त्ररतो विद्वान्मामेव प्रतिपद्यते ॥ 17-7 निष्किंचनोऽपि राजेन्द्र वेदशास्त्राणि चाभ्यसेत् । सन्मार्गपरिनिष्ठानां मम लोकं च शाश्वतम् ॥ 17-8 विद्यामुखेन यो राजन्ब्राह्मणो वर्ततेऽनिशम् । स स्नातः सर्वतीर्थेषु तप्तं तेनाखिलं तपः ॥ 17-9 विद्यया संचितं द्रव्यं यस्य वै संप्रयच्छति । स मुक्तः सर्वपापेभ्यो मेरुमूर्ध्नि चिरं वसेत् ॥ 17-10 विद्ययोपार्जितं द्रव्यं ब्राह्मणानां सुखावहम् । सांग्रामिकं च कृष्यंशं क्षत्रियाणां सुखप्रदम् ॥ 17-11 क्रयविक्र्यजं द्रव्यं वैश्यानां तत्सुखावहम् । कृषिभिः शूद्रजातीनां यत्तद्द्रव्यं सुखावहम् ॥ 17-12 द्वितृतीयचतुर्थानं वर्णनां ब्राह्मणो गुरुः । तस्मै देयं प्रयत्नेन ग्रहितव्यं ततो द्विजैः ॥ 17-13 श्रोत्रियान्नं तु यो भुङ्क्ते जन्मजन्मान्तरेष्वपि । तस्य जन्मान्यनेकानि भवन्ति ब्रह्मयोनिषु ॥ 17-14 सर्वज्ञः श्रोत्रियः प्रोक्तः श्रोत्रियो वैष्णवः स्मृतः । विद्वाम्वै श्रोत्रियः प्रोक्तो ज्ञानी श्रोत्रिय उच्यते ॥ 17-15 पुराणसंहितावक्त श्रोत्रियो ह्यभिधीयते ॥ 17-16 ममैवाज्ञेति यो राजन्पुराणानि च यो वदेत् । तसैव सर्वश्रेयांसि ददामि कुरुनन्दन ॥ 17-17 एवं वाच्यं पुराणं तु शब्दभावसमन्वितम् । पदं पदं सम्विभज्य पूर्वापरविमिश्रितम् ॥ 17-18 सुव्यक्तं मधुरं राजन्गम्भीरं शास्त्रगर्भितम् । अघघ्नं रागसम्युक्तं श्रीरागमथ वा नृप ॥ 17-19 मन्द्रमध्यमतारैश्च ध्वनिभिः संमितं वदेत् । एवं वदन्द्विजो दक्षः श्रोतॄणामघनाशनम् । अथ वा सर्वरागैश्च वदन्स्वर्गे महीयते ॥ 17-20 पुराणश्रवणे बुद्धिर्यस्य पुंसः प्रजायते । सर्वपापविनिर्मुक्तः सुरलोके महीयते ॥ 17-21 यः संसारार्णवं तर्तुमुद्योगं कुरुते यदि । शृणुयात्स पुराणानि सत्यं सत्यं मयोदितम् ॥ 17-22 सर्वधर्माणि वक्ष्यन्ति पुराणानि महामते । तस्मात्सर्वप्रयत्नेन पुराणेषु मतिं कुरु ॥ 17-23 वेदव्यासत्सु धर्मात्मा वेदशास्त्रविभागकृत् । प्रोक्तवान् सर्वशास्त्राणि पुराणे पाण्डुनन्दन ॥ 17-24 पुरार्जितानि पापानि नाशमायान्ति यस्य वै । पुराणश्रवणे बुद्धिस्तस्य पुंसः प्रजायते ॥ 17-25 शृण्वतां वदतां चैव पुराणं मोक्षदायकम् । तस्मात्सर्वप्रयत्नेन श्रोतव्यं जन्मभीरुभिः ॥ 17-26 श्रोतॄणां सर्वपापानि पुराणं दहति ध्रुवम् । ज्ञानाज्ञानकृतं पापं जन्मान्तरकृतं च यत् । पुराणश्रवणादेव तत्क्षणादेव नश्यति ॥ 17-27 गङ्गादिसर्वतीर्थेषु स्नातानां यत्फलं लभेत् । तत्फलं समवाप्नोति पुराणश्रवाणान्नृप ॥ 17-28 यः शृणोति पुराणानि प्रभाते तत्कुरूद्वह । रजन्यां यत्कृतं पापं तत्क्षणादेव नष्यति ॥ 17-29 क्षपायां मद्गृहे नित्यं यः शृणोति नृपोत्तम । दिवाकृतं तु यत्पापं तत्क्षणादेव नष्यति ॥ 17-30 यः शृणोति पुराणानि नित्यं भक्तिसमन्वितः । विधूय सर्वपापानि ब्रह्मलोकं स गच्छति ॥ 17-31 पुराणां sh^RiNvatAM नॄणां नास्ति नास्ति महद्भयम् । तस्मात्पाण्डाव राजेन्द्र पुराणेषु मतिं कुरु ॥ 17-32 क्षत्रियाणां सुवृत्तानां यथांशपरजीविनाम् । यथापराधदण्डानां ब्रह्मलोकं तु शाश्वतम् ॥ 17-33 गुरुसेवापरो यस्तु ब्रह्मचारी सदा शुचीः । भैक्षान्ननिरतः स्नाने स याति ब्रह्मणः पदम् ॥ 17-34 ऊरुजानां सुशीलानां स्वपुण्ये सत्यवादिनां । महतां सेवया तात ब्रह्मलोकं तु शाश्वतम् ॥ 17-35 कृषिमार्गरतानां च चतुर्थानां नृपोत्तम । शुश्रूषया पूर्वजानां ब्रह्मलोकस्तु शाश्वतः ॥ 17-36 यज्ञैर्दानैस्तपोभिश्च गृहस्तो ब्रह्मसेवया । आतिथेयः सत्यवादी सुचिरेति ममालयम् ॥ 17-37 षोदशग्रासनिरतो वानप्रस्थाश्रमे रतः । वेदशास्त्ररतो नित्यं त्रिस्नायी मां च गच्छति ॥ 17-38 त्रिदण्डमेकदण्डं वा सदा काषायचेलवान् । सदा प्रणवशीलश्च संन्यासी मां च गच्छति ॥ 17-39 चराचरात्मकं विष्णुमेकमव्यक्तमक्षरम् । ध्यायन्सर्वत्र योगीन्द्रः स दुःखात्परिमुच्यते ॥ 17-40 तत्त्वज्ञानं तो यो दद्यादज्ञाय ब्रह्मवित्तमः । स मामेव प्रपद्येत सर्वभूतहिते रतः ॥ 17-41 पतिव्रता पतिप्राणा पतिसेवापरायणा । प्रियंवदा च कल्याणी नारी गच्छति मत्पदम् ॥ 17-42 पतिरेव परो बन्धुः पतिरेव परो गुरुः । पतिरेव मम प्राणा यथा संगिरतेति च । तया जितो ब्रह्मलोके नात्र कार्या विचारणा ॥ 17-43 स्त्रीणां पुरुषमुख्यानां द्विजानामग्रजन्मनाम् । मनुजानां तु सर्वेषां धर्म एव परा गतिः ॥ 17-44 किमत्र बहुनोक्तेन धर्मः कलिमलापहः । धर्मं भजस्व सततं पुराणेषु मतिं कुरु । पुराणधर्मशास्त्राणां कीर्तनान्नाकमश्नुते ॥ 17-45 धर्ममार्गरतानां तु श्रोतॄणां धर्मसंहिताम् । नरकं नास्ति नास्त्येव सत्यमेव मयोदितम् ॥ 17-46 धर्मस्य कर्ता भुवनस्य गोप्ता मन्त्रस्य कर्ता गुरुरप्रमेयः । मोक्षस्य कर्ता पतिरीस्वराणां सर्वान्तरात्मा ह्यहमेक एव ॥ 17-47 विश्वप्रभुं विश्वसृजं कृतज्ञं भक्तार्तिहं विश्वतनुं महान्तम् । भजस्व नित्यं बहुरूपभाजं त्वं पार्थ मां सर्वजनाभिवन्द्यम् ॥ 17-48 एवं तु गदितं पार्थ धर्मं धर्मभृतां वर । किं ते प्रीतिकरं वच्मि तद्ब्रूहि मम संप्रति ॥ 17-49 वैशंपायन उवाच । धर्मसारमिदं राजन्ञ्शृणोति सततं नरः । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ 17-50 January 4, 2009