Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM
शेषधर्मप्रकरणम्  - 17
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
पुराणप्रशंसा

वैशंपायन   उवाच  |

इत्येवं दुर्लभान्धर्माञ्श्रुत्वा  प्रीतो  महीपतिः  |
पुनरेव शुभं वाक्यं  प्रत्युवाच जगत्पतिम्  ॥   17-1

युधिष्ठिर उवाच  |

नमामि पुण्डरीकाष वासुदेव जगत्पते  |
त्वद्पादकमलं वन्द्यं  योगिनामपि दुर्लभम्  ॥  17-2
चतुर्णामपि वर्णानामाश्रमाणां च वृष्णिप  |
आचारं वद धर्मेश  कर्माणि जगतीपते  ॥  17-3

श्रीभगवानुवाच  |

सर्वेषामपि वर्णानां ब्राह्मण परमो गुरुः  |
श्रुतेन तपसा तात  पाति लोकान्सुकर्मणा  ॥  17-4
वेदाध्ययनसंपन्नः  सर्वशास्त्रविशारदः  |
पुराणवक्ता  कौन्तेय  पालयत्यखिलं  जगत्  ॥  17-5
अग्निष्टोमादिकान्यज्ञानिष्ट्वा  विहितदक्षिणान्  |
मय्यर्पितमना विद्वान्मामेव  प्रतिपद्यते  ॥  17-6
इतरेषां तु वर्णानां  शिक्षिता  धर्मतत्परः  |
सदा शास्त्ररतो विद्वान्मामेव प्रतिपद्यते  ॥  17-7
निष्किंचनोऽपि राजेन्द्र  वेदशास्त्राणि   चाभ्यसेत्  |
सन्मार्गपरिनिष्ठानां  मम लोकं च शाश्वतम्  ॥  17-8
विद्यामुखेन यो राजन्ब्राह्मणो वर्ततेऽनिशम्  |
स स्नातः सर्वतीर्थेषु  तप्तं तेनाखिलं  तपः  ॥  17-9
विद्यया संचितं द्रव्यं  यस्य वै संप्रयच्छति  |
स मुक्तः  सर्वपापेभ्यो  मेरुमूर्ध्नि चिरं वसेत्  ॥  17-10
विद्ययोपार्जितं द्रव्यं  ब्राह्मणानां  सुखावहम्  |
सांग्रामिकं  च कृष्यंशं  क्षत्रियाणां सुखप्रदम्  ॥  17-11
क्रयविक्र्यजं द्रव्यं  वैश्यानां  तत्सुखावहम्  |
कृषिभिः शूद्रजातीनां  यत्तद्द्रव्यं सुखावहम्  ॥  17-12
द्वितृतीयचतुर्थानं  वर्णनां ब्राह्मणो गुरुः  |
तस्मै देयं प्रयत्नेन  ग्रहितव्यं ततो द्विजैः  ॥  17-13
श्रोत्रियान्नं  तु यो भुङ्क्ते  जन्मजन्मान्तरेष्वपि  |
तस्य जन्मान्यनेकानि  भवन्ति ब्रह्मयोनिषु  ॥  17-14
सर्वज्ञः  श्रोत्रियः प्रोक्तः  श्रोत्रियो वैष्णवः स्मृतः  |
विद्वाम्वै श्रोत्रियः प्रोक्तो  ज्ञानी श्रोत्रिय उच्यते  ॥  17-15
पुराणसंहितावक्त  श्रोत्रियो  ह्यभिधीयते  ॥  17-16
ममैवाज्ञेति  यो राजन्पुराणानि च यो वदेत्  |
तसैव सर्वश्रेयांसि  ददामि कुरुनन्दन  ॥  17-17
एवं वाच्यं पुराणं तु  शब्दभावसमन्वितम्  |
पदं पदं सम्विभज्य  पूर्वापरविमिश्रितम्  ॥  17-18
सुव्यक्तं मधुरं राजन्गम्भीरं शास्त्रगर्भितम्  |
अघघ्नं  रागसम्युक्तं  श्रीरागमथ वा नृप  ॥  17-19
मन्द्रमध्यमतारैश्च  ध्वनिभिः संमितं वदेत्  |
एवं वदन्द्विजो  दक्षः  श्रोतॄणामघनाशनम्  |
अथ वा सर्वरागैश्च  वदन्स्वर्गे महीयते  ॥  17-20
पुराणश्रवणे बुद्धिर्यस्य पुंसः प्रजायते ।
सर्वपापविनिर्मुक्तः सुरलोके महीयते  ॥  17-21
यः संसारार्णवं  तर्तुमुद्योगं  कुरुते यदि  |
शृणुयात्स पुराणानि  सत्यं सत्यं मयोदितम्  ॥  17-22
सर्वधर्माणि वक्ष्यन्ति  पुराणानि महामते  |
तस्मात्सर्वप्रयत्नेन  पुराणेषु मतिं कुरु  ॥  17-23
वेदव्यासत्सु धर्मात्मा  वेदशास्त्रविभागकृत्  |
प्रोक्तवान् सर्वशास्त्राणि  पुराणे पाण्डुनन्दन  ॥  17-24
पुरार्जितानि पापानि  नाशमायान्ति यस्य वै  |
पुराणश्रवणे बुद्धिस्तस्य पुंसः प्रजायते  ॥  17-25
शृण्वतां वदतां चैव  पुराणं मोक्षदायकम्  |
तस्मात्सर्वप्रयत्नेन  श्रोतव्यं जन्मभीरुभिः  ॥  17-26
श्रोतॄणां सर्वपापानि  पुराणं दहति ध्रुवम्  |
ज्ञानाज्ञानकृतं पापं  जन्मान्तरकृतं  च यत्  |
पुराणश्रवणादेव  तत्क्षणादेव नश्यति  ॥  17-27
गङ्गादिसर्वतीर्थेषु स्नातानां यत्फलं लभेत्  |
तत्फलं समवाप्नोति पुराणश्रवाणान्नृप  ॥  17-28
यः शृणोति पुराणानि  प्रभाते तत्कुरूद्वह  |
रजन्यां यत्कृतं पापं  तत्क्षणादेव नष्यति  ॥  17-29
क्षपायां मद्गृहे नित्यं  यः शृणोति नृपोत्तम  |
दिवाकृतं तु यत्पापं  तत्क्षणादेव नष्यति  ॥  17-30 
यः शृणोति पुराणानि नित्यं भक्तिसमन्वितः  |
विधूय सर्वपापानि  ब्रह्मलोकं स गच्छति  ॥  17-31
पुराणां sh^RiNvatAM नॄणां  नास्ति नास्ति महद्भयम्  |
तस्मात्पाण्डाव राजेन्द्र  पुराणेषु मतिं कुरु  ॥  17-32
क्षत्रियाणां सुवृत्तानां  यथांशपरजीविनाम्  |
यथापराधदण्डानां  ब्रह्मलोकं तु शाश्वतम्  ॥  17-33
गुरुसेवापरो यस्तु  ब्रह्मचारी सदा शुचीः  |
भैक्षान्ननिरतः स्नाने स याति  ब्रह्मणः  पदम्  ॥  17-34
ऊरुजानां सुशीलानां  स्वपुण्ये सत्यवादिनां  |
महतां सेवया तात ब्रह्मलोकं तु शाश्वतम्  ॥  17-35
कृषिमार्गरतानां च चतुर्थानां नृपोत्तम  |
शुश्रूषया पूर्वजानां  ब्रह्मलोकस्तु शाश्वतः  ॥  17-36
यज्ञैर्दानैस्तपोभिश्च  गृहस्तो ब्रह्मसेवया  |
आतिथेयः सत्यवादी  सुचिरेति ममालयम्  ॥  17-37
षोदशग्रासनिरतो  वानप्रस्थाश्रमे रतः  |
वेदशास्त्ररतो नित्यं  त्रिस्नायी मां च गच्छति  ॥  17-38
त्रिदण्डमेकदण्डं वा  सदा काषायचेलवान्  |
सदा प्रणवशीलश्च  संन्यासी मां च गच्छति  ॥  17-39
चराचरात्मकं विष्णुमेकमव्यक्तमक्षरम्  |
ध्यायन्सर्वत्र  योगीन्द्रः स दुःखात्परिमुच्यते  ॥  17-40
तत्त्वज्ञानं   तो यो दद्यादज्ञाय  ब्रह्मवित्तमः  |
स मामेव प्रपद्येत  सर्वभूतहिते रतः  ॥  17-41
पतिव्रता पतिप्राणा  पतिसेवापरायणा ।
प्रियंवदा  च कल्याणी  नारी गच्छति मत्पदम्  ॥  17-42
पतिरेव परो बन्धुः  पतिरेव परो गुरुः  |
पतिरेव मम प्राणा  यथा संगिरतेति च  |
तया जितो ब्रह्मलोके  नात्र कार्या विचारणा  ॥  17-43
स्त्रीणां पुरुषमुख्यानां  द्विजानामग्रजन्मनाम्  |
मनुजानां तु सर्वेषां  धर्म  एव परा गतिः  ॥  17-44
किमत्र बहुनोक्तेन  धर्मः कलिमलापहः  |
धर्मं भजस्व सततं  पुराणेषु मतिं कुरु  |
पुराणधर्मशास्त्राणां  कीर्तनान्नाकमश्नुते  ॥  17-45
धर्ममार्गरतानां तु  श्रोतॄणां  धर्मसंहिताम्  |
नरकं नास्ति नास्त्येव  सत्यमेव मयोदितम्  ॥  17-46
धर्मस्य कर्ता  भुवनस्य गोप्ता
मन्त्रस्य कर्ता गुरुरप्रमेयः  |
मोक्षस्य कर्ता  पतिरीस्वराणां
सर्वान्तरात्मा  ह्यहमेक एव  ॥  17-47
विश्वप्रभुं  विश्वसृजं  कृतज्ञं 
भक्तार्तिहं  विश्वतनुं  महान्तम्  |
भजस्व नित्यं   बहुरूपभाजं
त्वं पार्थ मां सर्वजनाभिवन्द्यम्  ॥  17-48
एवं तु  गदितं पार्थ  धर्मं धर्मभृतां वर ।
किं ते प्रीतिकरं वच्मि  तद्ब्रूहि मम संप्रति  ॥  17-49

वैशंपायन उवाच  |

धर्मसारमिदं राजन्ञ्शृणोति  सततं नरः  |
स मुक्तः सर्वपापेभ्यो  गङ्गास्नानफलं लभेत्  ॥  17-50


January 4, 2009