Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम् - 19

पापभेदकथनम्  

श्रीभगवानुवाच  

ब्रह्महत्यासमं  पापमेवमाहुर्महर्षयः  |
सुरापानसमं पापं  प्रवक्ष्यामि समासतः ॥   19-1
गणान्नं यस्तु राजेन्द्र  भुञ्जते लोभमोहितः  |
सुरापि स तु विज्ञेयो  महाकूपे युगं वसेत्  ॥  19-2
गणिकान्नं  तु यो भुङ्क्ते  सुरापि स हि विष्रुतः  |
तप्तशूलयुगं स्थित्वा  ततो मत्स्येषु जायते  ॥  19-3
पतितान्नं   तु यो भुङ्क्ते  शूद्रतस्करकामिनां  |
अभितप्तशिलायां तु स्थित्वा पञ्चशतं युगम्  |
पश्चाद्भवति चण्डालो  वैणकस्तु ततः परम्  ॥  19-4
औपासनपरित्यागी  देवलान्नस्य भोजकृत्  |
सूतकान्नभुजो ये च ते वै निरयगामिनः  ॥  19-5
शिलायामभितप्तायामारोप्य  यमकिंकराः  |
दहन्ति युगपर्यन्तं  ततो मूका भवन्ति हि  ॥  19-6
यः शूद्रेण  समाहूतो  भोजनं कुरुते द्विजः  |
अनुज्ञातस्तु  शूद्रेण सुरापि सह विश्रुतः  ॥  19-7
रक्तकूपे महाघोरे  रुदन्पञ्चयुगं वसेत्  |
शूद्रजन्म ततः प्राप्य  पश्चाद्भवति पुल्कसः  ॥  19-8
भोजने वर्तमाने तु  शूद्रं पतितमेव वा  |
सूतकीं च द्विजो दृष्ट्वा  भुङ्क्ते  यदि स पातकी  |
शूद्रसंलापसंयुक्तो भुङ्क्ते  यदि स पातकी  ॥  19-9
अस्थिच्छेदं स्नायुबन्धं  क्षुरिकच्छेदकं  गतः  |
युगानां पञ्चपञ्चाशद्दह्यमानः  खरो भवेत्  ॥  19-10
पानीयं पायसं  भोज्यं  जपहोमादिभक्षणम्  |
शूद्रसंलापसंयुक्तो  भुङ्क्ते  यदि स पातकी  ॥  19-11
अस्थिच्छेदं स्नायुबन्धं  जिह्वाच्छेदमवाप्य सः  |
युगानां विंशतीं स्थित्वा  नरकेषु समन्ततः  |
तदन्ते दैवयोगेन  सूकरत्वं प्रपद्यते  ॥  19-12
ज्ञानं तु पतितं  दृष्ट्वा उदक्याः शब्दमेव वा  |
भुङ्क्ते यदि स पापी स्याद्रौरवं   नरकं व्रजेत्  ॥  19-13
उच्छिष्टेन  तु संस्पृष्टो  भोजनं कुरुते यदि  |
दाहनं सर्वगात्राणां  कुर्वन्ति यमकिंकराः  ॥  19-14
स्नेहाल्लोभात्तथालस्यात्सहभोजनकृन्नरः  |
पित्तपानं समाप्नोति  नरकं श्लेषकर्दमम्  |
भुक्त्वा  युगशतं राजन्श्वानयोनिषु  जायते  ॥  19-15
बहुभाषि द्विजो यस्तु  भोजने समुपस्थिते  |
तिलशश्छेदनं  तस्य युगानामेकविंशतिः  ॥  19-16
गृञ्जनं  लशुनं राजन्पलण्डुं  शारकण्टकम्  |
जग्ध्वा  नरः पतेद्घोरे  रौरवे कालसूत्रके  ॥  19-17
मात्रा पित्रा  दुहित्रा वा  भ्रात्रा पुत्रेण  पुत्रकैः  |
भुङ्क्ते  यदि स पापी   स्यादूर्ध्वं  वै मौञ्जिधारणात्  ॥  19-18
वृषलीपतिना  स्पृष्टं निन्दकान्नं  तु कुत्सितम्  |
सूतकान्नं  यतेरन्नं  भुक्त्वाः नरकमश्नुते  ॥  19-19
एवं बहुविधं  पापं  सुरापानसमं स्मृतम्  |
हेमस्तेयसमं पापं  प्रवक्ष्यामि समासतः  ॥  19-20
कस्तूरी चन्दनं  वासः  कर्पूरमणयो   नृपः  |
एतान्वै यो  हरेत्पापं  प्रवक्ष्ये पाण्डुनन्दन  ॥  19-21
काष्टयन्त्रं   महानागं कबन्धं  कृमिभोजनम्  |
नरकं  वह्निवृष्टिं च  युगानामेकविंशतिम्  |
श्वमांसभोजनं गीर्णं भुञ्जन्युगशतं  वसेत्  ॥  19-22
काकजन्म ततः प्राप्य  ततः सूकरजन्मसु  |
तदन्ते म्लेच्छयोनौ च  जायते पाण्डुनन्दन  ॥  19-23
ताम्रं कांस्यं  तथा सीसं  त्रपूणां  हरणे नृप   |
वह्निज्वालेऽतिविख्याते  दह्यमानो युगं वसेत्  ॥  19-24
अजाविकं  जन्मशतं  शुनां वै शतजन्मसु  |
जात्यन्धो  बधिरो राजन्भवत्येव  न संशयः  ॥  19-25
कदलीं पनसं चैव  नारिकेलं  तथाभ्रकम्  |
नारङ्गं   लिकुचं चैव  हेमस्तेयसमं  स्मृतम्  ॥  19-26
शिलावृष्टिसमाख्याते  नरके कल्पपञ्चकम्  |
हा हन्तेति क्रन्दमानः  पिशाचत्वं समश्नुते  ॥  19-27
गृहक्षेत्राणि  पात्राणि धान्यानि  रसवन्ति च  |
गोमहिष्यतुरंगाश्च  ह्यनड्वानजमेषकौ  |
एतेषां हरणे  वक्ष्ये  पापस्य नरकं विभो  ॥  19-28
शिलायामभितप्तायामारोप्य  यमकिंकराः  |
दहन्ति युगपर्यन्तं  ततो वक्ष्यामि यातनाम्  ॥  19-29
तप्तशङ्कुसमाकीर्णस्तप्तायः पिण्डभक्षणम्  |
अधः शिरःशोषणं  च मरुत्पतनकं  तथा  ॥  19-30
एतेषु  नारकी राजन्वसेद्युगशतं  क्रमात्  |
दरिद्रो व्याधितो मूर्खो  भवतीह न संशयः  ॥  19-31
परैरङ्गीकृतं  द्रव्यं  तृणमप्यटवीगतम्  |
न स्पृशोत्पुरुषव्याघ्र हरेद्वा स तु पातकी  ॥  19-32
समानपातकं राजन्नरकं  च मयोदितम्  |
नरकान्पातकान्वक्ष्ये  भूयो नान्यमनाः शृणु  ॥  19-33
पित्रृयज्ञपरित्यागी  ह्यकाले कर्मकृन्नृप  |
तयोर्नरकमत्युग्रं  मातापितृविरोधिनः  ॥  19-34
अङ्गारशयने घोरे  नरके युगपञ्चकम्  |
अनुभूय क्रमेणैव  वायसो भवति ध्रुवम्  ॥  19-35
जारो निष्ठुरवाक्क्रूरो  नास्तिकः प्राणहिंसकः  |
पापो धूर्तौ  महीबन्धः  खलः कामी  नृपोत्तम  |
एतेषां नरकं वक्ष्ये शृणु  चित्रं महामते  ॥  19-36
अत्युष्णसिकतास्नानं  कषायोदकसेचनम्  |
तप्तायः शयनं घोरं तप्तसैकतभर्जनम्  ॥  19-37
घोरमेवं  बहुविधं युगानामेकविंशतिः  |
अनुभूय  क्रमेणैव  राक्षसाः प्रभवन्ति  हि  ॥  19-38
प्रायश्चित्तविहीनानि  घोराणि शृणु भूपते  |
समस्तपापतुल्यानि  महापातकदानि वै  ॥   19-39
ब्रह्महत्यादिपपानां  कथंचिन्निष्कृतिर्भवेत्  |
ब्रआह्मणान्द्वेष्टि  यस्तस्य निष्कृतिर्नास्ति कुत्रचित्  ॥  19-40
विश्वासघातकानां च  कृतघ्नानां  नरेश्वर  |
शूद्रस्त्रीसङ्गिनां  चैव  नेहामुत्र च निष्कृतिः  ॥  19-41
शूद्रान्नपुष्टदेहानां  वेदशास्त्रं   विनिन्दिताम्  |
शिवनिन्दाअपराणां च  विष्णुनिन्दापरात्मनाम्  ॥  19-42
सत्कथानिन्दकानां च अग्निहोत्रं विनिन्दताम्  |
यतिनिन्दापराणां च  गुरुनिन्दापरात्मनाम्  ॥  19-43
पुराणवेदशास्त्राणि   धर्मशास्त्रं  विनिन्दताम्  |
एतेषां  निष्कृतिर्नास्ति  प्रायश्चित्तादिकल्पनैः  ॥  19-44
बौद्धालयं प्रविष्टस्य  तच्छास्त्रे प्रणवस्य च  |
स्त्रीशूदरिः पूजितं लिङ्गं  विष्णुं वा प्रणतस्य च  |
सत्गतिं नैव पष्यामि  शास्त्राणामेष   निर्णयः  ॥  19-45
मा ददस्वेति यो ब्रूयाद्गव्यग्नौ  ब्राह्मणेषु च  |
श्वानयोनिशतं गत्वा  चण्डालेष्वभिजायते  ॥  19-46
परनिन्दापराणां च  तथा निष्ठुरभाषिणाम्  |
दानानां विघ्नकर्तॄणां   तेषां पापफलं शृणु  ॥  19-47
तप्तायः पिण्डवदनाः सूचिपूरितलोचनाः  |
अधःशिरोर्ध्वपादास्ते  बाध्यन्ते यमकिंकरैः  ॥  19-48
ततः सर्वेषु  घोरेषु नरकेषु समायुतम्  |
स्थित्वा कर्मावशेषेण  भवन्त्यामिषभोजिनः  ॥  19-49
परद्रव्यापहर्तारः  परस्त्रीलोलुपा  भृशम्  |
परस्वसूचका नित्यं  ते वै पातकिनोऽधमाः  ॥  19-50
निरुच्छ्वासे  महाघोरे नरके युगपञ्चकम्  |
अनुभूय ततो राजन्सूकराः प्रभवन्ति हि  ॥  19-51
अन्यं  भजन्ते भूपाल स्त्रियश्च पुरुषाधमाः  |
तासां च नरकं वक्ष्ये  सावधानमनाः शृणु  ॥  19-52
तप्तताम्रमयाः  पुंसस्तप्तायः शयने बलात्  |
आलिञ्ग्यन्ते  युगं दोर्भ्यामन्योन्यं तासु तान्प्रति  ॥  19-53
तप्तशोनितकूपेषु   मज्जन्ते युगपञ्चकम्  |
वन्ध्या नपुंसका  भूमौ जायन्ते  पौल्कसादिषु  ॥  19-54
यः शृणोति महन्निन्दां नरकं तस्य वै शृणु   |
तस्य कर्णेषु पात्यन्ते तप्तायः कीलसंचयाः  ॥  19-55
ब्राह्मणान्ये निरीक्षन्ते   कोपदृष्ट्या नराधमाः  |
तप्तसूचिसहस्रं तु तेषां   चक्षुषि पूर्यते  ॥  19-56
एवं पापं बहुविधं  प्रशंसन्ति महर्षयः  |
शृण्वतां वदतां चैव न पापेषु मतिर्भवेत्  ॥  19-57


January 11, 2009