Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् - 19 पापभेदकथनम् श्रीभगवानुवाच ब्रह्महत्यासमं पापमेवमाहुर्महर्षयः । सुरापानसमं पापं प्रवक्ष्यामि समासतः ॥ 19-1 गणान्नं यस्तु राजेन्द्र भुञ्जते लोभमोहितः । सुरापि स तु विज्ञेयो महाकूपे युगं वसेत् ॥ 19-2 गणिकान्नं तु यो भुङ्क्ते सुरापि स हि विष्रुतः । तप्तशूलयुगं स्थित्वा ततो मत्स्येषु जायते ॥ 19-3 पतितान्नं तु यो भुङ्क्ते शूद्रतस्करकामिनां । अभितप्तशिलायां तु स्थित्वा पञ्चशतं युगम् । पश्चाद्भवति चण्डालो वैणकस्तु ततः परम् ॥ 19-4 औपासनपरित्यागी देवलान्नस्य भोजकृत् । सूतकान्नभुजो ये च ते वै निरयगामिनः ॥ 19-5 शिलायामभितप्तायामारोप्य यमकिंकराः । दहन्ति युगपर्यन्तं ततो मूका भवन्ति हि ॥ 19-6 यः शूद्रेण समाहूतो भोजनं कुरुते द्विजः । अनुज्ञातस्तु शूद्रेण सुरापि सह विश्रुतः ॥ 19-7 रक्तकूपे महाघोरे रुदन्पञ्चयुगं वसेत् । शूद्रजन्म ततः प्राप्य पश्चाद्भवति पुल्कसः ॥ 19-8 भोजने वर्तमाने तु शूद्रं पतितमेव वा । सूतकीं च द्विजो दृष्ट्वा भुङ्क्ते यदि स पातकी । शूद्रसंलापसंयुक्तो भुङ्क्ते यदि स पातकी ॥ 19-9 अस्थिच्छेदं स्नायुबन्धं क्षुरिकच्छेदकं गतः । युगानां पञ्चपञ्चाशद्दह्यमानः खरो भवेत् ॥ 19-10 पानीयं पायसं भोज्यं जपहोमादिभक्षणम् । शूद्रसंलापसंयुक्तो भुङ्क्ते यदि स पातकी ॥ 19-11 अस्थिच्छेदं स्नायुबन्धं जिह्वाच्छेदमवाप्य सः । युगानां विंशतीं स्थित्वा नरकेषु समन्ततः । तदन्ते दैवयोगेन सूकरत्वं प्रपद्यते ॥ 19-12 ज्ञानं तु पतितं दृष्ट्वा उदक्याः शब्दमेव वा । भुङ्क्ते यदि स पापी स्याद्रौरवं नरकं व्रजेत् ॥ 19-13 उच्छिष्टेन तु संस्पृष्टो भोजनं कुरुते यदि । दाहनं सर्वगात्राणां कुर्वन्ति यमकिंकराः ॥ 19-14 स्नेहाल्लोभात्तथालस्यात्सहभोजनकृन्नरः । पित्तपानं समाप्नोति नरकं श्लेषकर्दमम् । भुक्त्वा युगशतं राजन्श्वानयोनिषु जायते ॥ 19-15 बहुभाषि द्विजो यस्तु भोजने समुपस्थिते । तिलशश्छेदनं तस्य युगानामेकविंशतिः ॥ 19-16 गृञ्जनं लशुनं राजन्पलण्डुं शारकण्टकम् । जग्ध्वा नरः पतेद्घोरे रौरवे कालसूत्रके ॥ 19-17 मात्रा पित्रा दुहित्रा वा भ्रात्रा पुत्रेण पुत्रकैः । भुङ्क्ते यदि स पापी स्यादूर्ध्वं वै मौञ्जिधारणात् ॥ 19-18 वृषलीपतिना स्पृष्टं निन्दकान्नं तु कुत्सितम् । सूतकान्नं यतेरन्नं भुक्त्वाः नरकमश्नुते ॥ 19-19 एवं बहुविधं पापं सुरापानसमं स्मृतम् । हेमस्तेयसमं पापं प्रवक्ष्यामि समासतः ॥ 19-20 कस्तूरी चन्दनं वासः कर्पूरमणयो नृपः । एतान्वै यो हरेत्पापं प्रवक्ष्ये पाण्डुनन्दन ॥ 19-21 काष्टयन्त्रं महानागं कबन्धं कृमिभोजनम् । नरकं वह्निवृष्टिं च युगानामेकविंशतिम् । श्वमांसभोजनं गीर्णं भुञ्जन्युगशतं वसेत् ॥ 19-22 काकजन्म ततः प्राप्य ततः सूकरजन्मसु । तदन्ते म्लेच्छयोनौ च जायते पाण्डुनन्दन ॥ 19-23 ताम्रं कांस्यं तथा सीसं त्रपूणां हरणे नृप । वह्निज्वालेऽतिविख्याते दह्यमानो युगं वसेत् ॥ 19-24 अजाविकं जन्मशतं शुनां वै शतजन्मसु । जात्यन्धो बधिरो राजन्भवत्येव न संशयः ॥ 19-25 कदलीं पनसं चैव नारिकेलं तथाभ्रकम् । नारङ्गं लिकुचं चैव हेमस्तेयसमं स्मृतम् ॥ 19-26 शिलावृष्टिसमाख्याते नरके कल्पपञ्चकम् । हा हन्तेति क्रन्दमानः पिशाचत्वं समश्नुते ॥ 19-27 गृहक्षेत्राणि पात्राणि धान्यानि रसवन्ति च । गोमहिष्यतुरंगाश्च ह्यनड्वानजमेषकौ । एतेषां हरणे वक्ष्ये पापस्य नरकं विभो ॥ 19-28 शिलायामभितप्तायामारोप्य यमकिंकराः । दहन्ति युगपर्यन्तं ततो वक्ष्यामि यातनाम् ॥ 19-29 तप्तशङ्कुसमाकीर्णस्तप्तायः पिण्डभक्षणम् । अधः शिरःशोषणं च मरुत्पतनकं तथा ॥ 19-30 एतेषु नारकी राजन्वसेद्युगशतं क्रमात् । दरिद्रो व्याधितो मूर्खो भवतीह न संशयः ॥ 19-31 परैरङ्गीकृतं द्रव्यं तृणमप्यटवीगतम् । न स्पृशोत्पुरुषव्याघ्र हरेद्वा स तु पातकी ॥ 19-32 समानपातकं राजन्नरकं च मयोदितम् । नरकान्पातकान्वक्ष्ये भूयो नान्यमनाः शृणु ॥ 19-33 पित्रृयज्ञपरित्यागी ह्यकाले कर्मकृन्नृप । तयोर्नरकमत्युग्रं मातापितृविरोधिनः ॥ 19-34 अङ्गारशयने घोरे नरके युगपञ्चकम् । अनुभूय क्रमेणैव वायसो भवति ध्रुवम् ॥ 19-35 जारो निष्ठुरवाक्क्रूरो नास्तिकः प्राणहिंसकः । पापो धूर्तौ महीबन्धः खलः कामी नृपोत्तम । एतेषां नरकं वक्ष्ये शृणु चित्रं महामते ॥ 19-36 अत्युष्णसिकतास्नानं कषायोदकसेचनम् । तप्तायः शयनं घोरं तप्तसैकतभर्जनम् ॥ 19-37 घोरमेवं बहुविधं युगानामेकविंशतिः । अनुभूय क्रमेणैव राक्षसाः प्रभवन्ति हि ॥ 19-38 प्रायश्चित्तविहीनानि घोराणि शृणु भूपते । समस्तपापतुल्यानि महापातकदानि वै ॥ 19-39 ब्रह्महत्यादिपपानां कथंचिन्निष्कृतिर्भवेत् । ब्रआह्मणान्द्वेष्टि यस्तस्य निष्कृतिर्नास्ति कुत्रचित् ॥ 19-40 विश्वासघातकानां च कृतघ्नानां नरेश्वर । शूद्रस्त्रीसङ्गिनां चैव नेहामुत्र च निष्कृतिः ॥ 19-41 शूद्रान्नपुष्टदेहानां वेदशास्त्रं विनिन्दिताम् । शिवनिन्दाअपराणां च विष्णुनिन्दापरात्मनाम् ॥ 19-42 सत्कथानिन्दकानां च अग्निहोत्रं विनिन्दताम् । यतिनिन्दापराणां च गुरुनिन्दापरात्मनाम् ॥ 19-43 पुराणवेदशास्त्राणि धर्मशास्त्रं विनिन्दताम् । एतेषां निष्कृतिर्नास्ति प्रायश्चित्तादिकल्पनैः ॥ 19-44 बौद्धालयं प्रविष्टस्य तच्छास्त्रे प्रणवस्य च । स्त्रीशूदरिः पूजितं लिङ्गं विष्णुं वा प्रणतस्य च । सत्गतिं नैव पष्यामि शास्त्राणामेष निर्णयः ॥ 19-45 मा ददस्वेति यो ब्रूयाद्गव्यग्नौ ब्राह्मणेषु च । श्वानयोनिशतं गत्वा चण्डालेष्वभिजायते ॥ 19-46 परनिन्दापराणां च तथा निष्ठुरभाषिणाम् । दानानां विघ्नकर्तॄणां तेषां पापफलं शृणु ॥ 19-47 तप्तायः पिण्डवदनाः सूचिपूरितलोचनाः । अधःशिरोर्ध्वपादास्ते बाध्यन्ते यमकिंकरैः ॥ 19-48 ततः सर्वेषु घोरेषु नरकेषु समायुतम् । स्थित्वा कर्मावशेषेण भवन्त्यामिषभोजिनः ॥ 19-49 परद्रव्यापहर्तारः परस्त्रीलोलुपा भृशम् । परस्वसूचका नित्यं ते वै पातकिनोऽधमाः ॥ 19-50 निरुच्छ्वासे महाघोरे नरके युगपञ्चकम् । अनुभूय ततो राजन्सूकराः प्रभवन्ति हि ॥ 19-51 अन्यं भजन्ते भूपाल स्त्रियश्च पुरुषाधमाः । तासां च नरकं वक्ष्ये सावधानमनाः शृणु ॥ 19-52 तप्तताम्रमयाः पुंसस्तप्तायः शयने बलात् । आलिञ्ग्यन्ते युगं दोर्भ्यामन्योन्यं तासु तान्प्रति ॥ 19-53 तप्तशोनितकूपेषु मज्जन्ते युगपञ्चकम् । वन्ध्या नपुंसका भूमौ जायन्ते पौल्कसादिषु ॥ 19-54 यः शृणोति महन्निन्दां नरकं तस्य वै शृणु । तस्य कर्णेषु पात्यन्ते तप्तायः कीलसंचयाः ॥ 19-55 ब्राह्मणान्ये निरीक्षन्ते कोपदृष्ट्या नराधमाः । तप्तसूचिसहस्रं तु तेषां चक्षुषि पूर्यते ॥ 19-56 एवं पापं बहुविधं प्रशंसन्ति महर्षयः । शृण्वतां वदतां चैव न पापेषु मतिर्भवेत् ॥ 19-57 January 11, 2009