Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com sheShadharmaprakaraNam 20 pApabhedakathanam (contd ) वैशंपायन उवाच एवमुक्त्वा हृषीकेशो धर्मराजाय संसदि । अवितृप्तांस्तु ताञ्ज्ञात्वा पुनरेवाभ्यभाषत ॥ 20-1 श्रीभगवानुवाच भूय एव महाबाहो शृणु मे वचनं परम् । पापिनां पापबाहुल्यं प्रवक्ष्ये पाण्डुनन्दन ॥ 20-2 यः शृणोति महाराज ह्यमुं धर्मं नृपोत्तम । स मुक्तः सर्वपापेभ्यो लोकमक्षयमश्नुते ॥ 20-3 शास्त्रानुकूल्यात्स्वर्लोकं प्रातिकूल्यादधः क्षयम् । श्रेयश्च विपरीतं च नृणां वै समुपस्थितम् ॥ 20-4 विश्वासघातिनां चैव मर्यादाघातिनां तथा । परान्नलोलुपानां च नरकं भृशदारुणम् ॥ 20-5 असत्यनिरतानां च पिशुनानां नृपोत्तम । उत्पाट्यन्ते सदा जिह्वा यमदूतैर्भयंकरैः ॥ 20-6 त्य्क्तवेदोक्तकर्माणो ह्यनुष्टानविवर्जिता । गजदन्तैर्भज्यमाना निवसन्ति युगान्बहून् ॥ 20-7 विप्रग्रामेषु भूपालो यः कुर्यादधिकं करम् । स सहस्रकुलो भुङ्क्ते नरकान्पञ्चकल्पकम् ॥ 20-8 विप्रग्रामकरादाने योऽनुमन्ता स पापकृत् । स एव कृतवान्राजन्ब्रह्महत्यायुतं शतम् ॥ 20-9 श्वविष्ठाभोजिनो नित्यं नरा ह्यतिथिवर्जिताः । अयोनौ च वियोनौ च पशुयोनौ च भारत । सिक्त्त्वा रेतो महापापी रेतोभोजनमश्नुते ॥ 20-10 स्नायुच्छेदं स्नायुबन्धमस्थिच्छेदं तु तस्य वै । अनुभूय क्रमेणैव धूमपानं युगायुतम् । नरकान्निर्गतो भूप वेश्यापुत्रो भविष्यति ॥ 20-11 उपवासदिने राजन् दन्तधावनकृन्नरः । स घोरं नरकं याति व्याघ्रभक्षं चतुर्युगम् ॥ 20-12 उपवासविहीनश्च एकादश्यां शुभे दिने । नरकस्तस्य विज्ञेयो युगानां पञ्चसप्ततिः ॥ 20-13 स्वदत्तं परदत्तं वा परक्षेत्रं तु यो हरेत् । स कोटिकुलसंयुक्तः कल्पान्तं नरकं व्रजेत् ॥ 20-14 विप्राणां क्षेत्रहरणे योऽनुमन्तातिकुत्सितः । उलूखले तं निक्षिप्य मुसलैः प्रहरन्ति च ॥ 20-15 शिलायामभितप्तायां दहन्ति युगपञ्चकम् । अनुभूय ततो राजन्राक्षसो भवति ध्रुवं ॥ 20-16 गणयेद्यस्तु पृथिवीमन्यायेन करंकरः । स कोटिकुलसंयुक्तो निमज्जत्युष्णकर्दमे ॥ 20-17 ततो विष्ठाह्रदे मग्नस्तिष्ठेद्युगसहरकम् । वृणी कुष्ठाभिभूतश्च भवेज्जन्मनि जन्मनि ॥ 20-18 विष्णुद्रव्यापहर्तारो रुद्रद्रव्यापहारकाः । ब्रह्महत्यायुतं राजँल्लभन्ते नात्र संशयः ॥ 20-19 अनाथधनहर्तारः शयनं कण्टकोपरि । युगानामयुतं स्थित्वा व्याघ्रयोनौ भवन्ति हि ॥ 20-20 आरामे पुष्पहर्तारो देवपूजादिकल्पिते । ते यान्ति युगपर्यन्तं वह्निज्वालाप्रवेशनम् ॥ 20-21 जले देवालये राजन्यज्ञभूमौ शवक्षये । द्विजानां संनिधौ गोषु तथा चाश्वत्थसंनिधौ ॥ 20-22 वल्मीकाग्रे गवां भूमौ तथा चोच्छिष्टभूतले । कुशदर्भसमाकीर्णे देवोद्यानसमीपतः ॥ 20-23 शिलायां तुलसीस्थाने कृष्टभूमौ नराधिप । स्त्रीसंनिधौ महाकूपे योत्सृजेद्देहजं मलम् ॥ 20-24 आत्महन्तुर्यथा पापं भ्रूनहन्तुर्यथा तथा । एतान्सर्वानवाप्नोति नरकान्युगपञ्चकम् । अनुभूय क्रमेणैव काकयोनौ प्रजायते ॥ 20-25 अवगुण्ठनमकृत्वा तु कर्णे च ब्रह्मसूत्रकम् । पुरीषमूत्रं य कुर्याद्यदि वा स तु पातकी ॥ 20-26 तृणच्छेदं तु संलापं केशश्मश्रुनिपातनम् । श्लेष्माश्रुपतनं चैव तथा लोष्टविमर्दनम् ॥ 20-27 कलहं द्यूतमत्युग्रमशास्त्रश्रवणं तथा । अधोवायुं क्षुतं चैव वमनं देवसंनिधौ । एतान्करोति भूपाल स गच्छेन्नरकं ध्रुवं ॥ 20-28 कूटसाक्ष्यं वदेद्यस्तु धनबन्धेषु लाभतः । स याति नरकान्घोरान्यावदाचन्द्रतारकम् ॥ 20-29 इह पुत्राश्च पौत्राश्च विनश्यन्ति परत्र च । साक्षि यस्तु भृषावादी स गच्छेद्रौरवं नृप ॥ 20-30 परिघैः पट्टासैः शूलैर्भिद्यते यमकिंकरैः । ये चातिपापिनो मर्त्या ये च मिथ्यापवादिनः । तेषां मुखे जळूकास्ते पूर्यन्ते पन्नगोपमाः ॥ 20-31 ऋतौ नाभिगमेद्यस्तु स्वस्त्रियं मनुजेश्वर । स याति रौरवं घोरं ब्रह्महत्यां च विन्दति ॥ 20-32 अष्टमीतिथिसंक्रान्तौ व्यतिपाते च पर्वणि । वैधृतौ तु चतुर्दश्यां एकादश्यां त्रिके निशि ॥ 20-33 संध्ययोर्जन्मनक्षत्रे व्रतेषु च पितुर्दिने । एतेषु दिवसेष्वेव न गच्छेत्स्वस्त्रियं ऋतौ । यदि गच्छेत्स पापी स्यान्मोहाद्वा रौरवं व्रजेत् ॥ 20-34 जातः स तु दुराचारो मूर्खो व्याधिस्थ एव च । अल्पायुश्च कुलघ्नश्च ब्रह्मद्वेषी सदा भवेत् ॥ 20-35 अनाचाररतान्दृष्ट्वा यः शक्तो न निवारयेत् । तत्पापार्धमवाप्नोति यश्चोपेक्षापरायण ॥ 20-36 पापिनां पापगणनं यः करोति नराधमः । अस्ति चेत्तुल्यपापी स्यान्मिथ्यात्वे द्विगुणं भवेत् ॥ 20-37 अपापे पातकं यस्तु समारोप्य विनिन्दति । तस्य जिह्वां समुद्धृत्य घोराश्च यमकिंकराः । तप्तायः पिण्डमाक्षिप्य तस्य चास्ये निहन्ति च ॥ 20-38 कन्यागामी नरो यस्तु भक्ष्यमाणो निशाचरैः । स याति धूमपानं च ततः खड्गैर्निकृन्तनम् ॥ 20-39 शिश्ने च वृषणे चैव ह्ययोभारस्य बन्धनम् । एवं युगशतं स्थित्वा पश्चाच्चण्डाळतां व्रजेत् ॥ 20-40 यस्तु व्रतानि संगृह्य असमाप्य परिव्रजेत् । असिपत्रे युगं स्थित्वा हीनाङ्गो जायते नरः ॥ 20-41 न्यायेन धर्मशिक्षायां पक्षपातं करोति यः । अत्युष्णसिकतास्नानं तथा दृषति शीर्णनम् ॥ 20-42 चतुर्युगानामयुतं भुक्त्वा नरकयातनाः । ततः खरेषु जायन्ते श्वानयोनौ च भूतले ॥ 20-43 अवमत्य द्विजान्वह्नीन्बालान्वृद्धांश्च गर्भिणीम् । भुङ्क्ते यदि स पापी स्याद्रौरवं नरकं व्रजेत् ॥ 20-44 अपहृत्य परस्यार्थं यः परेभ्यः प्रयच्छति । स दाता नरकं याति यत्स्यार्थस्तस्य तत्फलम् ॥ 20-45 परनिन्दां प्रशंसां च आत्मनश्च करोति यः । आस्ये तस्यायसं पिण्डं क्षिपन्ति यमकिंकराः ॥ 20-46 प्रातःस्नानविहीनाश्च गायत्रीजपवर्जिताः । ब्रह्मयज्ञविहीनाश्च ते वै निरयगामिनः ॥ 20-47 प्राणायामविहीनाश्च देवर्षिपितृसम्हितम् । न तर्पयन्ति ये राजंस्ते वै निरयगामिनः ॥ 20-48 स्नानहीनाश्च मध्याह्ने भानुप्रार्थनहीनकाः । औपासनविहीनाश्च तै वै निरयगामिनः ॥ 20-49 गृहार्चनविहीनाश्च गृहपूजाविगर्हकाः । पञ्चयज्ञविहीनाश्च ते वै निरयगामिनः ॥ 20-50 पितृमातृप्रपूजायां विहीनाश्च तथा तिथौ । भोजने मौनहीनाश्च ते वै निरयगामिनः ॥ 20-51 उच्छिष्टभोजिनो ये च ये च मृष्टान्नभोजिनः । भोज्ये कलहकर्तारस्ते वै निरयगामिनः ॥ 20-52 सायं प्रातर्यथाशक्त्याः पुराणं न शृणोति यः । नामत्रयविहीना ये ते वै निरयगामिनः ॥ 20-53 पुराणधर्मशास्त्रेषु भक्तिहीनाश्च ये द्विजाः । भाषाशास्त्रेषु निरतास्ते वै निरयगामिनः ॥ 20-54 कर्णाटद्राविडीयानि आन्ध्रकन्नोजवन्ति च । वचांसि ये प्रशृण्वन्ति ते वै निरयगामिनः ॥ 20-55 भाषया रचितं शास्त्रं स्त्रीमुखात्तु शृणोति यः । शूद्रेभ्यश्च प्रशृण्वन्ति ते वै निरयगामिनः ॥ 20-56 भाषया रचितं शास्त्रमिह लोके सुखप्रदम् । परलोके भयकरं तस्मात्तत्परिवर्जयेत् ॥ 20-57 दिव्यभाषां परित्यज्य भाषया रचितेन वै । शास्त्राणि च प्रशृण्वन्ति ते वै निरयगामिनः ॥ 20-58 भाषारचितशास्त्रेषु गन्धर्वेषु रताश्च ये । तेषां सङ्गोपि संत्याज्यः परत्रहितकाङ्क्षिभिः ॥ 20-59 नामानि मम शृण्वन्ति शास्त्रयुक्तानि भारत । शास्त्रेषु निरता भृत्याः पुराणेषु रता द्विजाः ॥ 20-60 भाषारचितशास्त्रेषु बुद्धिमान्वै रतिं त्यजेत् । ममाज्ञाकरणीयेषु पुराणेषु मतिं कुरु ॥ 20-61 असच्छस्त्रेषु निरता ह्यसद्धर्मप्रवर्तकाः । विरता धर्मशास्त्रेषु तेषां सङ्गं परित्यजेत् ॥ 20-62 युधिष्ठिर उवाच भवता सर्वमाख्यातं धर्माधर्मं यदूत्तम । श्राद्धस्य विषये देव निषिद्धं वद सुव्रत ॥ 20-63 श्रीभगवानुवाच श्राद्धे निमन्त्रिते यस्तु भोजनं कुरुते यदि । चतुर्युगसहस्राणि शूलप्रोतो भवेद् ध्रुवम् ॥ 20-64 श्राद्धं भुक्त्वा नरश्रेष्ठ यः कुर्याद्रात्रिभोजनम् । नरकेषु चिरं मग्नः स चण्डालो भवेद् ध्रुवम् ॥ 20-65 श्राद्धं दत्त्वा च भुक्त्वा च स्त्रीसङ्गं कुरुते यदि । दिविस्थाः पितरस्तस्य पतन्ति नरकेऽशुचौ ॥ 20-66 श्राद्धे भुञ्जन्द्विजो यस्तु बहुभाषी मिताशनः । स पापी नारकी ज्ञेयः क्रूरे तु नरके वसेत् ॥ 20-67 निमन्त्रितो द्विजो यस्तु न स्नायी लोभमोहितः । श्राद्धहन्ता स विज्ञेयः कल्पान्तं नरकं व्रजेत् ॥ 20-68 अस्नात्वा यदि वर्तेत श्राद्धं भुक्त्वा परेऽह्नि । स पापी नारकी ज्ञेयः क्रकचे नरके वसेत् ॥ 20-69 अकृत्वा पार्वणं होमं श्राद्धं कुर्याद्यदि द्विजः । तच्छ्राद्धमासुरं ज्ञेयं तत्कर्ता नरकं व्रजेत् ॥ 20-70 अन्येद्युः प्रातरुथाय स्नात्वा तु तिलतर्पणम् । अकर्ता यः स पापी स्याद्दाता च नरकं व्रजेत् । न तु भुञ्जीत तच्छ्राद्धं भुक्त्वा नरकमश्नुते ॥ 20-71 पतितं भिन्नमर्यादं जपस्नानविवर्जितम् । वेदशास्त्रविहीनं च श्राद्धेन न निमन्त्रयेत् ॥ 20-72 यतिं च वानप्रस्तं च ब्रह्मचारिणमेव च । अश्रोत्रियं कुलघ्नं च वृषलीपतिमेव च ॥ 20-73 कृत्रिमं कुटिलं मूकं बधिरं पङ्गुमेव च । ब्रह्मघ्नं ग्राह्मणीं वैद्यं ग्रामघ्नं तु नपुंसकम् । गुरुनिन्दं दुराचारं श्राद्धे तु न निमन्त्रयेत् ॥ 20-74 देवपूजाविहीनं च पञ्चयज्ञविवर्जितं । औपासनाविहीनं च श्राद्धे तु न निमन्त्रयेत् ॥ 20-75 गत्वा शवगृहं यस्तु संभाष्यानुव्रजेद्यदि । कुचेलं कर्कशं स्तब्धं कर्षकं व्याधिपीडितम् ॥ 20-76 वैश्यवृत्तिपरं मूर्खमस्वतन्त्रं विनिन्दितम् । कृतघ्नं गायकं मत्तं भट्टवृत्तिपरं जडम् । सौवर्णकं दुराचारं श्राद्धे तु न निमन्त्रयेत् ॥ 20-77 काणं खञ्जं कृशं दीनं सदा वै केशधारिणम् । दुर्मन्त्रणं तु वाचाटं श्राद्धे तु न निमन्त्रयेत् ॥ 20-78 कुष्ठकण्डूव्रणैर्युक्तं हीनाङ्गं ह्यन्नलोलुपम् । पितृमातृपरित्यक्तं श्राद्धे तु न निमन्त्रयेत् ॥ 20-79 अश्रोत्रियं कुलघ्नं च वृषलीपतिमेव च । कृत्रिमं कुटिलं मूकं श्राद्धे तु न निमन्त्रयेत् ॥ 20-80 एते वर्ज्या द्विजाः सद्भिः सदा पितृहितैषिभिः ॥ 20-81 श्राद्धपात्रं प्रवक्ष्येऽहं शृणुश्व नृपसत्तम । वेदशास्त्रेषु निरतं श्रोत्रियं श्रोत्रियात्मजम् । स्नानैर्जपैः सदा शुद्धं श्राद्धार्थं तम् निमन्त्रयेत् ॥ 20-82 देवपूजासु निरतं पञ्चयज्ञपरायणम् । पुराणवेदशास्त्रज्ञं श्राद्धार्थं तु नियोजयेत् ॥ 20-83 अध्यात्मशास्त्रसंपन्नं शान्तं वै मृदुभाषिणम् । जितेन्द्रियं शुभं दान्तं श्राद्धार्थं तम् निमन्त्रयेत् ॥ 20-84 युधिष्ठिर उवाच किं वर्ज्यं किं व्रतं त्यागं केषां वर्ज्यस्तु संगमः । तन्ममाचक्ष देवेश सेवा केषां तु पापदा ॥ 20-85 श्रीभगवानुवाच स्त्रीणां सङ्गं सदा वर्ज्यं पापिनां तु समागमम् । सूतक्या दर्शनं राजन्प्रयत्नेन विवर्जयेत् ॥ 20-86 संध्याप्रदोषकाले तु योषितां संगमात्पतेत् । संध्यायां भोजनं निद्रां त्रयीविद्यां विवर्जयेत् ॥ 20-87 वृक्षारोहणमत्युग्रं कूपानां चावरोहणम् । नदीतरणमत्युग्रं बाहुभ्यां तु विवर्जयेत् ॥ 20-88 ऋणं परगृहे वासं ऋणात्क्षेत्रविवर्जनम् । गोमहिष्योः क्रयं राजन्सर्वथा परिवर्जयेत् ॥ 20-89 भृत्यपुत्रेषु संवादं स्वस्त्रीकलहमेव च । कलहं सर्वमनुजैः श्रेयस्कामि परित्यजेत् ॥ 20-90 शूद्रहस्तात्समानीतमन्नं पानीयमेव च । वासस्ताम्बूलदानं च श्रेयस्कामि परित्यजेत् ॥ 20-91 पादाभ्यङ्गं शिरोभ्यङ्गं तथा देहविमर्दनम् । श्रेयस्कामी तु राजेन्द्र शूद्रहस्तन्न कारयेत् ॥ 20-92 भानौ भृगोर्गुरोर्वारे भौमे मृत्युप्रदं नृणाम् । तैलाभङ्गं तथा रात्रौ श्रेयस्कामि परित्यजेत् ॥ 20-93 कूपस्नानं सदा वर्ज्यं कूपोदवपनक्रियाः । शौचं कूपजलेनैव श्रेयस्कामि परित्यजेत् ॥ 20-94 स्थण्डिले शयनं दानं जपमैथुनभाजनम् । भोजनं राजशार्डूल श्रेयस्कामि परित्यजेत् ॥ 20-95 क्षेत्रारामे वने शैले तीर्थे वै देवसंनिधौ । यात्रायां पथि राजेन्द्र न कुर्यान्मैथुनं स्त्रियः ॥ 20-96 राजभृत्येषु मूर्खेषु पण्डितेषु कदाचन । गुरुस्त्रीषु च नो ब्रूयद्विवादं नृपसत्तम ॥ 20-97 एवं बहुविधं प्रोक्तं धर्माधर्मं हि पाण्डव । विस्तराद्गदितुं तस्य अपि वर्षशतादपि ॥ 20-98 सर्वेषामपि लोकानामानुकूल्यं सदाश्रयं । तद्धर्ममिति विज्ञेयं सर्वदा नृपसत्तम ॥ 20-99 निन्द्यमानं सदा सद्भिर्यद्धर्ममपि पाण्डव । अधर्मं तद्धि विज्ञेयं महद्भयकरं नृप ॥ 20-100 तस्मात्सर्वेषु कालेषु सतामभिमतं तु यत् । तत्कुरुष्व तदाचक्ष्व परां सिद्धिं गमिष्यसि ॥ 20-101 धर्म्यं यशस्यमायुष्यं स्वर्गदं पाण्डुनन्दन । इदं वै शृण्वतां भक्त्या ब्रह्मलोको भविष्यति ॥ 20-102 Note : First line of 20-80 and last line of 20-73, half of last line of 20-80 and first line of 20-74 are identical. January 15, 2009