Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  20

pApabhedakathanam  (contd )

वैशंपायन उवाच  

एवमुक्त्वा हृषीकेशो  धर्मराजाय संसदि   |
अवितृप्तांस्तु ताञ्ज्ञात्वा   पुनरेवाभ्यभाषत  ॥   20-1

श्रीभगवानुवाच  

भूय एव महाबाहो  शृणु मे  वचनं परम्  |
पापिनां पापबाहुल्यं  प्रवक्ष्ये पाण्डुनन्दन  ॥  20-2
यः शृणोति  महाराज ह्यमुं  धर्मं नृपोत्तम  |
स मुक्तः सर्वपापेभ्यो  लोकमक्षयमश्नुते  ॥  20-3
शास्त्रानुकूल्यात्स्वर्लोकं  प्रातिकूल्यादधः क्षयम्  |
श्रेयश्च विपरीतं च  नृणां वै  समुपस्थितम्  ॥  20-4
विश्वासघातिनां चैव  मर्यादाघातिनां  तथा  |
परान्नलोलुपानां च  नरकं भृशदारुणम्  ॥  20-5
असत्यनिरतानां च  पिशुनानां नृपोत्तम  |
उत्पाट्यन्ते  सदा जिह्वा  यमदूतैर्भयंकरैः  ॥  20-6
त्य्क्तवेदोक्तकर्माणो  ह्यनुष्टानविवर्जिता  |
गजदन्तैर्भज्यमाना  निवसन्ति युगान्बहून्  ॥  20-7
विप्रग्रामेषु भूपालो यः  कुर्यादधिकं करम्  |
स सहस्रकुलो  भुङ्क्ते  नरकान्पञ्चकल्पकम्  ॥  20-8
विप्रग्रामकरादाने  योऽनुमन्ता स  पापकृत्  |
स एव कृतवान्राजन्ब्रह्महत्यायुतं शतम्  ॥  20-9
श्वविष्ठाभोजिनो  नित्यं  नरा ह्यतिथिवर्जिताः  |
अयोनौ च वियोनौ च पशुयोनौ च भारत  |
सिक्त्त्वा  रेतो  महापापी  रेतोभोजनमश्नुते  ॥  20-10
स्नायुच्छेदं स्नायुबन्धमस्थिच्छेदं  तु तस्य वै  |
अनुभूय क्रमेणैव  धूमपानं युगायुतम्  |
नरकान्निर्गतो भूप  वेश्यापुत्रो भविष्यति  ॥  20-11
उपवासदिने राजन् दन्तधावनकृन्नरः  |
स घोरं नरकं याति  व्याघ्रभक्षं चतुर्युगम्  ॥  20-12
उपवासविहीनश्च  एकादश्यां शुभे दिने  |
नरकस्तस्य विज्ञेयो  युगानां पञ्चसप्ततिः  ॥  20-13
स्वदत्तं परदत्तं वा  परक्षेत्रं तु यो हरेत्  |
स कोटिकुलसंयुक्तः   कल्पान्तं नरकं व्रजेत्  ॥  20-14
विप्राणां क्षेत्रहरणे   योऽनुमन्तातिकुत्सितः  |
उलूखले तं निक्षिप्य  मुसलैः प्रहरन्ति च  ॥  20-15
शिलायामभितप्तायां  दहन्ति युगपञ्चकम्  |
अनुभूय ततो राजन्राक्षसो भवति ध्रुवं  ॥  20-16
गणयेद्यस्तु  पृथिवीमन्यायेन  करंकरः  |
स कोटिकुलसंयुक्तो  निमज्जत्युष्णकर्दमे  ॥  20-17
ततो विष्ठाह्रदे   मग्नस्तिष्ठेद्युगसहरकम्  |
वृणी कुष्ठाभिभूतश्च  भवेज्जन्मनि जन्मनि ॥  20-18
विष्णुद्रव्यापहर्तारो  रुद्रद्रव्यापहारकाः  |
ब्रह्महत्यायुतं राजँल्लभन्ते  नात्र संशयः  ॥  20-19
अनाथधनहर्तारः  शयनं कण्टकोपरि  |
युगानामयुतं स्थित्वा  व्याघ्रयोनौ भवन्ति हि  ॥  20-20
आरामे पुष्पहर्तारो  देवपूजादिकल्पिते  |
ते यान्ति युगपर्यन्तं  वह्निज्वालाप्रवेशनम्  ॥  20-21
जले देवालये राजन्यज्ञभूमौ शवक्षये  |
द्विजानां संनिधौ गोषु  तथा चाश्वत्थसंनिधौ  ॥  20-22
वल्मीकाग्रे  गवां भूमौ  तथा चोच्छिष्टभूतले   |
कुशदर्भसमाकीर्णे  देवोद्यानसमीपतः  ॥  20-23
शिलायां तुलसीस्थाने  कृष्टभूमौ नराधिप  |
स्त्रीसंनिधौ महाकूपे   योत्सृजेद्देहजं  मलम्  ॥  20-24
आत्महन्तुर्यथा पापं  भ्रूनहन्तुर्यथा तथा  |
एतान्सर्वानवाप्नोति  नरकान्युगपञ्चकम्  |
अनुभूय क्रमेणैव  काकयोनौ  प्रजायते  ॥  20-25
अवगुण्ठनमकृत्वा  तु कर्णे च ब्रह्मसूत्रकम्  |
पुरीषमूत्रं य कुर्याद्यदि वा स तु पातकी  ॥  20-26
तृणच्छेदं  तु संलापं  केशश्मश्रुनिपातनम्  |
श्लेष्माश्रुपतनं  चैव तथा  लोष्टविमर्दनम्  ॥  20-27   
कलहं द्यूतमत्युग्रमशास्त्रश्रवणं  तथा  |
अधोवायुं  क्षुतं चैव  वमनं देवसंनिधौ  |
एतान्करोति भूपाल  स गच्छेन्नरकं  ध्रुवं  ॥  20-28
कूटसाक्ष्यं  वदेद्यस्तु  धनबन्धेषु  लाभतः  |
स याति नरकान्घोरान्यावदाचन्द्रतारकम्  ॥  20-29
इह पुत्राश्च पौत्राश्च  विनश्यन्ति परत्र च  |
साक्षि यस्तु  भृषावादी स गच्छेद्रौरवं  नृप  ॥  20-30
परिघैः पट्टासैः  शूलैर्भिद्यते  यमकिंकरैः  |
ये चातिपापिनो मर्त्या  ये च  मिथ्यापवादिनः  |
तेषां मुखे जळूकास्ते  पूर्यन्ते पन्नगोपमाः  ॥  20-31
ऋतौ  नाभिगमेद्यस्तु  स्वस्त्रियं  मनुजेश्वर  |
स याति  रौरवं घोरं  ब्रह्महत्यां च विन्दति  ॥  20-32
अष्टमीतिथिसंक्रान्तौ  व्यतिपाते च पर्वणि  |
वैधृतौ  तु चतुर्दश्यां  एकादश्यां त्रिके  निशि  ॥  20-33
संध्ययोर्जन्मनक्षत्रे  व्रतेषु च पितुर्दिने  |
एतेषु  दिवसेष्वेव  न गच्छेत्स्वस्त्रियं  ऋतौ  |
यदि गच्छेत्स  पापी स्यान्मोहाद्वा रौरवं  व्रजेत्  ॥  20-34
जातः स तु दुराचारो  मूर्खो व्याधिस्थ  एव च  |
अल्पायुश्च  कुलघ्नश्च  ब्रह्मद्वेषी सदा भवेत् ॥  20-35
अनाचाररतान्दृष्ट्वा  यः शक्तो न  निवारयेत्  |
तत्पापार्धमवाप्नोति  यश्चोपेक्षापरायण  ॥   20-36
पापिनां पापगणनं  यः करोति नराधमः  |
अस्ति  चेत्तुल्यपापी  स्यान्मिथ्यात्वे  द्विगुणं भवेत्  ॥  20-37
अपापे पातकं यस्तु  समारोप्य  विनिन्दति  |
तस्य  जिह्वां  समुद्धृत्य  घोराश्च यमकिंकराः  |  
तप्तायः  पिण्डमाक्षिप्य  तस्य चास्ये निहन्ति च  ॥  20-38
कन्यागामी  नरो यस्तु  भक्ष्यमाणो  निशाचरैः  |
स याति धूमपानं  च ततः  खड्गैर्निकृन्तनम्  ॥  20-39
शिश्ने च  वृषणे  चैव  ह्ययोभारस्य बन्धनम्  |
एवं युगशतं  स्थित्वा  पश्चाच्चण्डाळतां व्रजेत्  ॥  20-40
यस्तु व्रतानि   संगृह्य  असमाप्य परिव्रजेत्  |
असिपत्रे युगं स्थित्वा  हीनाङ्गो जायते नरः  ॥  20-41
न्यायेन धर्मशिक्षायां  पक्षपातं करोति यः  |
अत्युष्णसिकतास्नानं  तथा दृषति शीर्णनम्  ॥  20-42
चतुर्युगानामयुतं भुक्त्वा  नरकयातनाः  |
ततः खरेषु जायन्ते  श्वानयोनौ च भूतले  ॥  20-43
अवमत्य  द्विजान्वह्नीन्बालान्वृद्धांश्च  गर्भिणीम्  |
भुङ्क्ते  यदि स पापी  स्याद्रौरवं नरकं  व्रजेत्  ॥  20-44
अपहृत्य परस्यार्थं यः परेभ्यः प्रयच्छति  |
स दाता नरकं याति  यत्स्यार्थस्तस्य  तत्फलम्  ॥  20-45
परनिन्दां  प्रशंसां  च आत्मनश्च  करोति यः  |
आस्ये तस्यायसं पिण्डं  क्षिपन्ति यमकिंकराः  ॥  20-46
प्रातःस्नानविहीनाश्च  गायत्रीजपवर्जिताः  |
ब्रह्मयज्ञविहीनाश्च  ते वै निरयगामिनः  ॥  20-47
प्राणायामविहीनाश्च  देवर्षिपितृसम्हितम्  |
न तर्पयन्ति ये राजंस्ते वै निरयगामिनः  ॥  20-48
स्नानहीनाश्च मध्याह्ने   भानुप्रार्थनहीनकाः  |
औपासनविहीनाश्च  तै वै निरयगामिनः  ॥  20-49
गृहार्चनविहीनाश्च  गृहपूजाविगर्हकाः  |
पञ्चयज्ञविहीनाश्च  ते वै निरयगामिनः  ॥  20-50
पितृमातृप्रपूजायां  विहीनाश्च  तथा तिथौ  |
भोजने मौनहीनाश्च  ते वै निरयगामिनः  ॥  20-51
उच्छिष्टभोजिनो ये च ये च मृष्टान्नभोजिनः  |
भोज्ये कलहकर्तारस्ते  वै निरयगामिनः  ॥  20-52
सायं प्रातर्यथाशक्त्याः  पुराणं न  शृणोति यः  |
नामत्रयविहीना ये   ते  वै निरयगामिनः  ॥  20-53
पुराणधर्मशास्त्रेषु  भक्तिहीनाश्च ये द्विजाः  |
भाषाशास्त्रेषु निरतास्ते  वै निरयगामिनः  ॥  20-54 
कर्णाटद्राविडीयानि  आन्ध्रकन्नोजवन्ति  च  |
वचांसि ये  प्रशृण्वन्ति ते  वै निरयगामिनः  ॥  20-55
भाषया रचितं शास्त्रं  स्त्रीमुखात्तु शृणोति यः  |
शूद्रेभ्यश्च प्रशृण्वन्ति ते  वै निरयगामिनः  ॥  20-56
भाषया रचितं शास्त्रमिह  लोके सुखप्रदम्  |
परलोके भयकरं  तस्मात्तत्परिवर्जयेत्  ॥  20-57
दिव्यभाषां  परित्यज्य  भाषया रचितेन वै  |
शास्त्राणि  च प्रशृण्वन्ति ते  वै निरयगामिनः  ॥  20-58
भाषारचितशास्त्रेषु  गन्धर्वेषु  रताश्च ये ।
तेषां सङ्गोपि संत्याज्यः   परत्रहितकाङ्क्षिभिः  ॥  20-59
नामानि मम शृण्वन्ति  शास्त्रयुक्तानि भारत  |
शास्त्रेषु निरता भृत्याः पुराणेषु रता द्विजाः  ॥  20-60
भाषारचितशास्त्रेषु  बुद्धिमान्वै  रतिं त्यजेत्  |
ममाज्ञाकरणीयेषु  पुराणेषु मतिं कुरु  ॥  20-61
असच्छस्त्रेषु  निरता  ह्यसद्धर्मप्रवर्तकाः  |
विरता धर्मशास्त्रेषु  तेषां सङ्गं परित्यजेत्  ॥  20-62

युधिष्ठिर उवाच  

भवता सर्वमाख्यातं  धर्माधर्मं यदूत्तम  |
श्राद्धस्य विषये देव  निषिद्धं वद सुव्रत  ॥  20-63

श्रीभगवानुवाच  

श्राद्धे निमन्त्रिते  यस्तु भोजनं कुरुते यदि  |
चतुर्युगसहस्राणि   शूलप्रोतो  भवेद्  ध्रुवम्  ॥  20-64
श्राद्धं भुक्त्वा नरश्रेष्ठ यः कुर्याद्रात्रिभोजनम्  |
नरकेषु चिरं मग्नः  स चण्डालो भवेद्  ध्रुवम्  ॥  20-65
श्राद्धं दत्त्वा च भुक्त्वा च  स्त्रीसङ्गं कुरुते यदि  |
दिविस्थाः पितरस्तस्य  पतन्ति नरकेऽशुचौ  ॥  20-66
श्राद्धे भुञ्जन्द्विजो  यस्तु बहुभाषी  मिताशनः  |
स पापी नारकी ज्ञेयः   क्रूरे तु नरके वसेत्  ॥  20-67
निमन्त्रितो द्विजो यस्तु  न स्नायी लोभमोहितः  |
श्राद्धहन्ता स विज्ञेयः  कल्पान्तं नरकं व्रजेत्  ॥  20-68
अस्नात्वा यदि वर्तेत  श्राद्धं भुक्त्वा परेऽह्नि  |
स पापी नारकी ज्ञेयः  क्रकचे नरके वसेत्  ॥  20-69
अकृत्वा पार्वणं होमं  श्राद्धं कुर्याद्यदि द्विजः  |
तच्छ्राद्धमासुरं ज्ञेयं  तत्कर्ता  नरकं व्रजेत्  ॥  20-70
अन्येद्युः प्रातरुथाय  स्नात्वा तु तिलतर्पणम्  |
अकर्ता  यः स पापी  स्याद्दाता  च नरकं व्रजेत्  |
न तु भुञ्जीत  तच्छ्राद्धं  भुक्त्वा नरकमश्नुते ॥  20-71
पतितं भिन्नमर्यादं  जपस्नानविवर्जितम्  |
वेदशास्त्रविहीनं च  श्राद्धेन न निमन्त्रयेत्  ॥  20-72
यतिं च वानप्रस्तं च  ब्रह्मचारिणमेव च  |
अश्रोत्रियं कुलघ्नं च  वृषलीपतिमेव च ॥  20-73
कृत्रिमं  कुटिलं  मूकं बधिरं  पङ्गुमेव च  |
ब्रह्मघ्नं ग्राह्मणीं  वैद्यं  ग्रामघ्नं तु नपुंसकम्  |
गुरुनिन्दं  दुराचारं श्राद्धे तु न निमन्त्रयेत्  ॥  20-74
देवपूजाविहीनं च  पञ्चयज्ञविवर्जितं  |
औपासनाविहीनं च  श्राद्धे तु न निमन्त्रयेत्  ॥  20-75
गत्वा शवगृहं यस्तु  संभाष्यानुव्रजेद्यदि  |
कुचेलं कर्कशं स्तब्धं  कर्षकं व्याधिपीडितम्  ॥  20-76
वैश्यवृत्तिपरं  मूर्खमस्वतन्त्रं  विनिन्दितम्  |
कृतघ्नं गायकं मत्तं भट्टवृत्तिपरं  जडम् ।
सौवर्णकं दुराचारं श्राद्धे तु न निमन्त्रयेत्  ॥  20-77
काणं खञ्जं  कृशं दीनं सदा वै  केशधारिणम्  |
दुर्मन्त्रणं तु वाचाटं श्राद्धे तु न निमन्त्रयेत्  ॥  20-78
कुष्ठकण्डूव्रणैर्युक्तं हीनाङ्गं ह्यन्नलोलुपम्  |
पितृमातृपरित्यक्तं श्राद्धे तु न निमन्त्रयेत्  ॥  20-79
अश्रोत्रियं कुलघ्नं च  वृषलीपतिमेव च ।
कृत्रिमं  कुटिलं  मूकं श्राद्धे तु न निमन्त्रयेत्  ॥  20-80
एते वर्ज्या  द्विजाः सद्भिः  सदा पितृहितैषिभिः  ॥  20-81
श्राद्धपात्रं प्रवक्ष्येऽहं  शृणुश्व नृपसत्तम  |
वेदशास्त्रेषु निरतं  श्रोत्रियं श्रोत्रियात्मजम्  |
स्नानैर्जपैः सदा शुद्धं  श्राद्धार्थं तम् निमन्त्रयेत् ॥  20-82
देवपूजासु निरतं  पञ्चयज्ञपरायणम्  |
पुराणवेदशास्त्रज्ञं  श्राद्धार्थं  तु नियोजयेत्  ॥  20-83
अध्यात्मशास्त्रसंपन्नं  शान्तं वै मृदुभाषिणम्  |
जितेन्द्रियं शुभं दान्तं  श्राद्धार्थं तम् निमन्त्रयेत् ॥  20-84

युधिष्ठिर उवाच  

किं वर्ज्यं  किं व्रतं  त्यागं  केषां  वर्ज्यस्तु  संगमः  |
तन्ममाचक्ष  देवेश  सेवा केषां तु  पापदा  ॥  20-85

श्रीभगवानुवाच  

स्त्रीणां सङ्गं  सदा वर्ज्यं   पापिनां तु  समागमम्  |
सूतक्या दर्शनं  राजन्प्रयत्नेन  विवर्जयेत्  ॥  20-86
संध्याप्रदोषकाले  तु  योषितां  संगमात्पतेत्  |
संध्यायां भोजनं निद्रां त्रयीविद्यां विवर्जयेत्  ॥  20-87
वृक्षारोहणमत्युग्रं  कूपानां चावरोहणम्  |
नदीतरणमत्युग्रं  बाहुभ्यां तु विवर्जयेत्  ॥  20-88
ऋणं परगृहे वासं  ऋणात्क्षेत्रविवर्जनम्  |
गोमहिष्योः क्रयं  राजन्सर्वथा परिवर्जयेत्  ॥  20-89
भृत्यपुत्रेषु संवादं  स्वस्त्रीकलहमेव च  |
कलहं सर्वमनुजैः  श्रेयस्कामि परित्यजेत्  ॥  20-90
शूद्रहस्तात्समानीतमन्नं  पानीयमेव च  |
वासस्ताम्बूलदानं च  श्रेयस्कामि परित्यजेत्  ॥  20-91
पादाभ्यङ्गं  शिरोभ्यङ्गं  तथा देहविमर्दनम्  |
श्रेयस्कामी तु राजेन्द्र  शूद्रहस्तन्न  कारयेत्  ॥  20-92
भानौ भृगोर्गुरोर्वारे  भौमे मृत्युप्रदं नृणाम्  |
तैलाभङ्गं   तथा रात्रौ  श्रेयस्कामि परित्यजेत्  ॥  20-93
कूपस्नानं सदा वर्ज्यं  कूपोदवपनक्रियाः ।
शौचं  कूपजलेनैव  श्रेयस्कामि परित्यजेत्  ॥  20-94
स्थण्डिले  शयनं दानं  जपमैथुनभाजनम्  |
भोजनं राजशार्डूल  श्रेयस्कामि परित्यजेत्  ॥  20-95
क्षेत्रारामे वने शैले  तीर्थे वै देवसंनिधौ  |
यात्रायां पथि राजेन्द्र  न कुर्यान्मैथुनं स्त्रियः  ॥  20-96
राजभृत्येषु  मूर्खेषु पण्डितेषु कदाचन  |
गुरुस्त्रीषु च नो ब्रूयद्विवादं  नृपसत्तम  ॥  20-97
एवं बहुविधं प्रोक्तं  धर्माधर्मं हि पाण्डव  |
विस्तराद्गदितुं  तस्य अपि वर्षशतादपि  ॥  20-98
सर्वेषामपि  लोकानामानुकूल्यं  सदाश्रयं  |
तद्धर्ममिति विज्ञेयं  सर्वदा नृपसत्तम  ॥  20-99
निन्द्यमानं  सदा सद्भिर्यद्धर्ममपि पाण्डव  |
अधर्मं तद्धि विज्ञेयं महद्भयकरं नृप  ॥  20-100
तस्मात्सर्वेषु कालेषु सतामभिमतं तु यत्  |
तत्कुरुष्व तदाचक्ष्व  परां सिद्धिं  गमिष्यसि  ॥  20-101
धर्म्यं  यशस्यमायुष्यं  स्वर्गदं पाण्डुनन्दन  |
इदं वै शृण्वतां  भक्त्या  ब्रह्मलोको भविष्यति  ॥  20-102 


Note : First line of 20-80 and last line of 20-73,  half of last line of  20-80 and first line of 20-74 are identical.


January 15, 2009