Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम् -  25

भागीरथ्यादिमहिमावर्णनम्

श्रीभगवानुवाच  

तीर्थानामुत्तमं तीर्थं क्षेत्राणां च तथोत्तमम्    |
गङ्गायमुनयोर्योगं वदन्ति परमर्षयः  ॥   25-1
सितासितोदकं तीर्थम् ब्रह्माद्याः  सर्वदेवताः ।
मुनयो मानवाश्चैव  सेवन्ते पुण्यकाङ्क्षिणः  ॥  25-2
गङ्गा पुण्यनदी  ज्ञेया त्रैविक्रमपदोद्भवा  |
पापहा यमुना  प्रोक्ता  तयोर्योगमनुत्तमम् ॥  25-3
स्मृतार्तिनाशिनी  गङ्गा नदीनां प्रवरा  शुभाः  |
सर्वपापक्षयकरी  सर्वोपद्रवनाशिनी  ॥  25-4
यानि क्षेत्राणि पुण्यानि  समुद्रान्ते महीतले  |
तेषां पुण्यतमं ज्ञेयं  प्रयागाख्यं महीतले  ॥  25-5
गङ्गे गङ्गेति यो ब्रूयाद्योजनायुतदूरतः  |
मुच्यते सर्वपापेभ्यो गङ्गास्नानफलं लभेत्  ॥  25-6
मम पदोद्भवा देवी  विश्वेश्वरसमीपगा  |
संसेव्याः सर्वदा देवैः संसारच्छेदलिप्सुभिः  ॥  25-7
तत्सैकतं ललाटे तु  ध्रीयते  येन पाण्डव  |
तत्रैव नेत्रं शिरसि  विधोरर्धं  च धारयेत्  ॥  25-8
यन्मज्जनं  महापुण्यं दुर्ल्लभं ह्यकृतात्मनां  |
साधूनां सुलभा गङ्गा  प्रीता मोक्षप्रदायिनी  ॥  25-9
यत्र स्नाताः  पापिनोऽपि  पितृमातृकुलानि च  |
सहस्राणि   समुधृत्य  प्रयान्ति मम मन्दिरम्  ॥  25-10
स स्नात सर्वतीर्थेषु   गङ्गां स्मरति यः सदा  |
पुण्यक्षेत्रेषु सर्वेषु   स्थितवान्नात्र संशयः  |
योजनत्रितयं गत्वा  गङ्गायामिति गच्छति  ॥  25-11
यत्र स्नातं  नरं दृष्त्वा  नराः पापवृता अपि  |
मुच्यन्ते सर्वपापेभ्यो   नात्र कार्या विचारणा  ॥  25-12
यदम्भःस्पर्शमात्रेण सर्वपापविमोचितः  |
यन्मृदं मस्तके धृत्वा   देवेशो भवति ध्रूवम्  ॥  25-13
देहोऽनुलेपनं   कृत्वा देहबन्धो  न जायते  ॥  25-14
कदा यास्याम्यहं गङ्गां कदा यास्यामि तामहम्  |
अनुतप्यति यो नित्यं   स विष्णुर्नात्र  संशयः  ॥  25-15
योजनत्रितयं यस्तु  गङ्गायामिति गच्छति  |
सर्वपापविनिर्मुक्तो गङ्गास्नानफलं भवेत्  ॥  25-16
सेयं गङ्गा  महापुण्या नदीरन्याः प्रविश्य वै  |
मेषादिषु  च मासेषु  पावयत्यखिलं जगत्  ॥  25-17
गोदावरी  भीमरथी  कृष्णा  रेवा सरस्वती   |
तुङ्गभद्रा  च कावेरी कालिन्दी  सरयूर्नृप  ॥  25-18
वेत्रावती ताम्रपर्णी  शतद्रुश्च  महानदी  |
एवमादिषु सर्वासु नदीषु सततं स्थिता  ॥  25-19
या पुण्यतिथयः प्रोक्ताः  शास्त्रेषु मुनिपुंगवैः  |
तासु   सर्वजलस्था सा  पावयत्यखिलं जगत्  ॥  25-20
मकरस्थे रवौ  गङ्गा जलमात्रे व्यवस्थिता  |
पुनाति स्नानपानाद्यैः   पावयत्यखिलं जगत्  ॥  25-21
गङ्गायाः  सदृशो नास्ति  पापारण्यदवानलः  |
भवव्याधिहरा  गङ्गा  तस्मात्सेव्याः  प्रयत्नतः  ॥  25-22
गङ्गाजलकणेनापि   यः सिक्तो मनुजेश्वर  |
सर्वपापविनिर्मुक्तः स याति परमां गतिं  ॥  25-23
आकल्पजन्मभिः पापं  संचितं यन्नरैर्नृप  |
तत्सर्वं  लयमायाति  प्रयागे  माघमज्जनात्  ॥  25-24
ब्रह्मादयः सुराः   सर्वे रुद्रादित्या  मरुद्गणाः  |
गन्धर्वा  लोकपालाश्च यक्षगुह्यककिंनराः  ॥  25-25
ब्राह्मी  माहेस्वरी लक्ष्मीः शुचिर्मेनादितिर्दितिः  |
घृताची मेनका  रम्भा  ह्युर्वशी च तिलोत्तमा  ॥  25-26
सर्वास्ता देवपत्न्यश्च देवाः  सर्वे युधिष्ठिर  |
माघमासे च संक्रान्त्यां चन्द्रसूर्यग्रहे नृप  |
व्यतिपाते पुण्यदिने  स्नातुमायान्ति देवताः  ॥  25-27
अस्वमेधसहस्रेण   वाजपेयायुतेन च  |
यत्फलं प्राप्यते  सद्भिर्गङ्गायां  तद्दिने दिने  ॥  25-28
किमत्र बहुनोक्तेन गङ्गायाः सादृशं भुवि  |
नास्ति नास्ति नृपश्रेष्ठ तस्मात्सेव्या  प्रयत्नतः  ॥  25-29
सर्वकामप्रदा देवी  सर्वोपद्रवनाशिनी  |
गङ्गा सेव्या  प्रयत्नेन  ह्यक्षयं  भोगमिच्छता  ॥  25-30

युधिष्ठिर उवाच  

गङ्गां गन्तुमशक्तानां का गतिः पुरुषोत्तम  |
तीर्थं किं पुण्डरीकाक्ष  पवित्रं पापनाशनम्  ॥  25-31
लोकं पुनाति किं नाथ  पूज्यं किं पुण्यकर्मणां  |
एतन्मे ब्रूहि लोकेश  त्वदन्यः को वदेन्मुनिः  ॥  25-32

भगवानुवाच  

हन्त ते कथयिष्यामि पवित्रं पापनाशनम्  |
सालग्रामशिलातीर्थमशक्तानां परं नृप  ॥  25-33
सालग्रामार्चनाद्राजन्मानवा गतकिल्बिषाः  |
प्रयान्ति मम लोकं वै  दीप्यमाना दिशो दश  ॥  25-34
महद्विमानमारूढा  गन्धर्वैरुपसेविताः  |
मम लोकं  प्रयान्त्येव  विश्वासं कुरु पाण्डव  ॥  25-35
मुमुक्षुभिरहं  पार्थ पूज्य एव हि सर्वदा  |
साळग्रामशिलाचक्रे  वज्रकीटविनिर्मिते  ॥  25-36
यः पूजयति मां चक्रे  सालग्रामे नृपोत्तम  |
राजसूयसहस्रेण तेनेष्टं प्रतिवत्सरम्  ॥  25-37
अपि पापसमायुक्ता  धर्मकार्यविदूषकाः  |
सालग्रामार्चनात्पार्थ  नैव यान्ति यमक्षयम्  ॥  25-38
साळग्रामे यथा प्रीतिस्तथा लक्ष्म्यां न विद्यते  |
तथा मम पुरे पार्थ  सनकादिनिषेविते  ॥  25-39
सागरान्तामिमां  पृथ्वीं दत्त्वा विप्राय यत्फलम्  |
तत्फलं समवाप्नोति  सालग्रामशिलार्चनात्  ॥  25-40
सालग्रामशिलाषट्कं द्विषट्कमथ वापि वा  |
पूजयेत्परया भक्त्या  तस्य पुण्यं वदामि ते  ॥  25-41
गङ्गातीरेऽश्वमेधानां  सहस्राणां फलं भवेत्  |
यो नित्यं पूजयेत् भक्त्याः  सालग्रामशिला नृप  |
मम लोके चिरं स्थित्वा  चक्रवर्तीह जायते  ॥  25-42
स स्नातः सर्वतीर्थेषु  सवयज्ञेषु दीक्षितः  |
सालग्रामशिलातोयैर्योऽभिषेकं करोति च  ॥  25-43
गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास्तु  याः  |
निवसन्ति सदा तीर्थे  सालग्रामशिलोद्भवे  ॥  25-44
सालग्रामशिलाग्रे तु  यः श्राद्धं कुरुते नृप  |
पितरस्तस्य तुष्यन्ति  यावदाचन्द्रतारकं  ॥  25-45
ये पिबन्ति नरा नित्यं  सालग्रामशिलाजलम्  |
ज्ञानाज्ञानकृतैः पापैर्मुच्यन्ते  नात्र सम्शयः  ॥  25-46
सालग्रामशिलाचक्रं यस्य तिष्ठन्ति  मन्दिरे  |
तन्मन्दिरगताः सर्वे  न पश्यन्ति यमालयम्  ॥  25-47
सालग्रामशिलातोयम्  यः पिबेद्बिन्दुमात्रकम्  |
सोऽपि दोषैर्न   लिप्येत नरकेषु  न मज्जति  ॥  25-48
सालग्रामशिलाग्रे तु यो वा को वापि भूतले  |
मृतिं याति  स धर्मात्मा  सर्वलोकाधिपो भवेत्  ॥  25-49
अहं पशुपतिश्चैव  विश्वसृट् सकलामराः  |
सालग्रामशिलाचक्रे  निवसाम यथासुखम्  ॥  25-50
तत्तीर्थं  ये नरा राजन्पिबन्त्यनुदिनं सुखम्  |
सालोक्यं देवतानां तु  लभन्ते नात्र संशयः  ॥  25-51
सर्वतीर्थमयी राजन्सर्वदेवमयी ननु ।
सर्वधर्ममयं सारं सालग्रामशिलामला  ॥  25-52
दर्शनात्स्पर्शनान्नॄणां पूजनात्बन्धनादिभिः  |
सालग्रामशिला राजन्सर्वपापहरा शुभा  ॥  25-53    
पुरुषसूक्तेन मन्त्रेण  यः स्नापयति नित्यश ।
सालग्रामशिलां भूप स  गच्छेद्ब्रह्मणः पदम्  ॥  25-54  
पुरुषसूक्तविधानेन द्वारवत्याः शिलायुताम्  |
तुलसीशङ्खपयसा पूजको मामुपैति हि  ॥  25-55
षड्भिः षड्भिश्चतुर्भिश्च चतुर्विंशतिवर्णया ।
द्विर्द्वयोर्द्विर्द्वितीया च सालग्रामप्रपूजकाः  ॥  25-56
पातकैर्बहुभिः क्रूरैर्जन्मान्तरकृतैरपि ।
मुक्ता मम पदं यान्ति पुनरावृत्तिवर्जितम् ॥   25-57
किमत्र बहुनोक्तेन सालग्रामशिलार्चनम्  |
सदा कुरुष्व हे पार्थ सर्वतीर्थफलं भवेत्  ॥  25-58
गन्धर्वप्रमुखा देवा दिक्पालाश्चप्सरोगणाः  |
वाच्छन्ति पूजां सततं सालग्रामे भुवःस्थले  ॥  25-59

युधिष्ठिर उवाच  

सालग्रामस्य गञ्गायास्तीर्थं तीर्थनिषेवितम्  |
फलभुक्तं विशेषेण श्रुत्वाहं पावनीकृतः  ॥  25-60
त्वत्तोऽहं श्रोतुमिच्छामि भूयः कमललोचन ।
तीर्थयोरुभयोस्तुल्यं व्रतं यत्तद्वदस्व मे  ॥  25-61

श्रीभगवनुवाच   

साधु पार्थ महाप्राज्ञ प्रसिद्धोऽसि जगत्त्रये  |
यस्माद्धर्मे सदा भक्तिर्महतामपि दुर्ल्लभा  ॥  25-62
त्रैकालिकज्ञानविदो मुनयः पूर्णदर्शनाः   |
एकादशीं प्रशंसन्ति व्रतानामुत्तमं शुभां  ॥  25-63
एकादशीव्रतं पार्थ सर्वेषां पापनाशनम्  |
सर्वकामप्रदं नॄणां  सर्वोपद्रवनाशनम्  ॥  25-64
ब्रह्मक्षत्रविशां चैव  शूद्राणां चैव योषितां  |
मोक्षदं कुर्वतां भक्त्या  मम प्रियकरं प्रभो  ॥  25-65
एकादश्यां न मुञ्जीत पक्षयोरुभयोरपि  |
यदि भुञ्क्ते स पापी स्याद्रौरवं नरकं व्रजेत्  ॥  25-66
उपवासफलं लिप्सुर्जह्याद्भुक्तिचतुष्टयम्  |
पूर्वापरदिने रात्रावहोरात्रे तु मध्यमे  ॥  25-67
एकादश्यां दिने यस्तु  भोक्तुमिच्छामि सुव्रत  |
स भोक्तुं सर्वपापानि स्पृहयालुर्न संशयः  ॥  25-68
यानि कानि च पापानि ब्रह्महत्यादिकानि च  |
अन्नमाश्रित्य तिष्ठन्ति  संप्राप्ते हरिवासरे  ॥  25-69
महापातकयुक्तो वा युक्तो वा सर्वपातकैः  |
एकादश्यां निराहारः  स्थित्वा याति परां गतिम्  ॥  25-70
एकादशी महापुण्या  मम प्रियकरा तिथिः ।
संसेव्या सर्वदा विप्रैः  संसारच्छेदलिप्सुभिः  ॥  25-71
स्वर्गमोक्षप्रदा ह्येषा सर्वपापप्रणाशिनी  |
सर्वसंपत्करी ह्येषा सुकलत्रप्रदायिनी  |
सुपुत्रदायिनी ह्येषा सर्वविद्याप्रदायिनी  ॥  25-72
बाल्ये वयसि वार्धक्ये यौवने वा नरेश्वर  |
उपोष्यैकादशीं भक्त्या  गमिष्यन्ति दिवं हि ते  ॥  25-73
किमत्र बहुनोक्तेन  मोक्षदं पाण्डुनन्दन  |
तस्मात्त्वं सर्वकालेषु ह्येकादश्यां व्रतं कुरु  ॥  25-74
इति ते कथितं  सर्वं पुण्यमेकादशीव्रतम्  |
yachChR^itvA  sarvapApebhyo  mukto.anantam  samushnute  ||  25-75


February 1, 2009