Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् - 25 भागीरथ्यादिमहिमावर्णनम् श्रीभगवानुवाच तीर्थानामुत्तमं तीर्थं क्षेत्राणां च तथोत्तमम् । गङ्गायमुनयोर्योगं वदन्ति परमर्षयः ॥ 25-1 सितासितोदकं तीर्थम् ब्रह्माद्याः सर्वदेवताः । मुनयो मानवाश्चैव सेवन्ते पुण्यकाङ्क्षिणः ॥ 25-2 गङ्गा पुण्यनदी ज्ञेया त्रैविक्रमपदोद्भवा । पापहा यमुना प्रोक्ता तयोर्योगमनुत्तमम् ॥ 25-3 स्मृतार्तिनाशिनी गङ्गा नदीनां प्रवरा शुभाः । सर्वपापक्षयकरी सर्वोपद्रवनाशिनी ॥ 25-4 यानि क्षेत्राणि पुण्यानि समुद्रान्ते महीतले । तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महीतले ॥ 25-5 गङ्गे गङ्गेति यो ब्रूयाद्योजनायुतदूरतः । मुच्यते सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ 25-6 मम पदोद्भवा देवी विश्वेश्वरसमीपगा । संसेव्याः सर्वदा देवैः संसारच्छेदलिप्सुभिः ॥ 25-7 तत्सैकतं ललाटे तु ध्रीयते येन पाण्डव । तत्रैव नेत्रं शिरसि विधोरर्धं च धारयेत् ॥ 25-8 यन्मज्जनं महापुण्यं दुर्ल्लभं ह्यकृतात्मनां । साधूनां सुलभा गङ्गा प्रीता मोक्षप्रदायिनी ॥ 25-9 यत्र स्नाताः पापिनोऽपि पितृमातृकुलानि च । सहस्राणि समुधृत्य प्रयान्ति मम मन्दिरम् ॥ 25-10 स स्नात सर्वतीर्थेषु गङ्गां स्मरति यः सदा । पुण्यक्षेत्रेषु सर्वेषु स्थितवान्नात्र संशयः । योजनत्रितयं गत्वा गङ्गायामिति गच्छति ॥ 25-11 यत्र स्नातं नरं दृष्त्वा नराः पापवृता अपि । मुच्यन्ते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ 25-12 यदम्भःस्पर्शमात्रेण सर्वपापविमोचितः । यन्मृदं मस्तके धृत्वा देवेशो भवति ध्रूवम् ॥ 25-13 देहोऽनुलेपनं कृत्वा देहबन्धो न जायते ॥ 25-14 कदा यास्याम्यहं गङ्गां कदा यास्यामि तामहम् । अनुतप्यति यो नित्यं स विष्णुर्नात्र संशयः ॥ 25-15 योजनत्रितयं यस्तु गङ्गायामिति गच्छति । सर्वपापविनिर्मुक्तो गङ्गास्नानफलं भवेत् ॥ 25-16 सेयं गङ्गा महापुण्या नदीरन्याः प्रविश्य वै । मेषादिषु च मासेषु पावयत्यखिलं जगत् ॥ 25-17 गोदावरी भीमरथी कृष्णा रेवा सरस्वती । तुङ्गभद्रा च कावेरी कालिन्दी सरयूर्नृप ॥ 25-18 वेत्रावती ताम्रपर्णी शतद्रुश्च महानदी । एवमादिषु सर्वासु नदीषु सततं स्थिता ॥ 25-19 या पुण्यतिथयः प्रोक्ताः शास्त्रेषु मुनिपुंगवैः । तासु सर्वजलस्था सा पावयत्यखिलं जगत् ॥ 25-20 मकरस्थे रवौ गङ्गा जलमात्रे व्यवस्थिता । पुनाति स्नानपानाद्यैः पावयत्यखिलं जगत् ॥ 25-21 गङ्गायाः सदृशो नास्ति पापारण्यदवानलः । भवव्याधिहरा गङ्गा तस्मात्सेव्याः प्रयत्नतः ॥ 25-22 गङ्गाजलकणेनापि यः सिक्तो मनुजेश्वर । सर्वपापविनिर्मुक्तः स याति परमां गतिं ॥ 25-23 आकल्पजन्मभिः पापं संचितं यन्नरैर्नृप । तत्सर्वं लयमायाति प्रयागे माघमज्जनात् ॥ 25-24 ब्रह्मादयः सुराः सर्वे रुद्रादित्या मरुद्गणाः । गन्धर्वा लोकपालाश्च यक्षगुह्यककिंनराः ॥ 25-25 ब्राह्मी माहेस्वरी लक्ष्मीः शुचिर्मेनादितिर्दितिः । घृताची मेनका रम्भा ह्युर्वशी च तिलोत्तमा ॥ 25-26 सर्वास्ता देवपत्न्यश्च देवाः सर्वे युधिष्ठिर । माघमासे च संक्रान्त्यां चन्द्रसूर्यग्रहे नृप । व्यतिपाते पुण्यदिने स्नातुमायान्ति देवताः ॥ 25-27 अस्वमेधसहस्रेण वाजपेयायुतेन च । यत्फलं प्राप्यते सद्भिर्गङ्गायां तद्दिने दिने ॥ 25-28 किमत्र बहुनोक्तेन गङ्गायाः सादृशं भुवि । नास्ति नास्ति नृपश्रेष्ठ तस्मात्सेव्या प्रयत्नतः ॥ 25-29 सर्वकामप्रदा देवी सर्वोपद्रवनाशिनी । गङ्गा सेव्या प्रयत्नेन ह्यक्षयं भोगमिच्छता ॥ 25-30 युधिष्ठिर उवाच गङ्गां गन्तुमशक्तानां का गतिः पुरुषोत्तम । तीर्थं किं पुण्डरीकाक्ष पवित्रं पापनाशनम् ॥ 25-31 लोकं पुनाति किं नाथ पूज्यं किं पुण्यकर्मणां । एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेन्मुनिः ॥ 25-32 भगवानुवाच हन्त ते कथयिष्यामि पवित्रं पापनाशनम् । सालग्रामशिलातीर्थमशक्तानां परं नृप ॥ 25-33 सालग्रामार्चनाद्राजन्मानवा गतकिल्बिषाः । प्रयान्ति मम लोकं वै दीप्यमाना दिशो दश ॥ 25-34 महद्विमानमारूढा गन्धर्वैरुपसेविताः । मम लोकं प्रयान्त्येव विश्वासं कुरु पाण्डव ॥ 25-35 मुमुक्षुभिरहं पार्थ पूज्य एव हि सर्वदा । साळग्रामशिलाचक्रे वज्रकीटविनिर्मिते ॥ 25-36 यः पूजयति मां चक्रे सालग्रामे नृपोत्तम । राजसूयसहस्रेण तेनेष्टं प्रतिवत्सरम् ॥ 25-37 अपि पापसमायुक्ता धर्मकार्यविदूषकाः । सालग्रामार्चनात्पार्थ नैव यान्ति यमक्षयम् ॥ 25-38 साळग्रामे यथा प्रीतिस्तथा लक्ष्म्यां न विद्यते । तथा मम पुरे पार्थ सनकादिनिषेविते ॥ 25-39 सागरान्तामिमां पृथ्वीं दत्त्वा विप्राय यत्फलम् । तत्फलं समवाप्नोति सालग्रामशिलार्चनात् ॥ 25-40 सालग्रामशिलाषट्कं द्विषट्कमथ वापि वा । पूजयेत्परया भक्त्या तस्य पुण्यं वदामि ते ॥ 25-41 गङ्गातीरेऽश्वमेधानां सहस्राणां फलं भवेत् । यो नित्यं पूजयेत् भक्त्याः सालग्रामशिला नृप । मम लोके चिरं स्थित्वा चक्रवर्तीह जायते ॥ 25-42 स स्नातः सर्वतीर्थेषु सवयज्ञेषु दीक्षितः । सालग्रामशिलातोयैर्योऽभिषेकं करोति च ॥ 25-43 गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास्तु याः । निवसन्ति सदा तीर्थे सालग्रामशिलोद्भवे ॥ 25-44 सालग्रामशिलाग्रे तु यः श्राद्धं कुरुते नृप । पितरस्तस्य तुष्यन्ति यावदाचन्द्रतारकं ॥ 25-45 ये पिबन्ति नरा नित्यं सालग्रामशिलाजलम् । ज्ञानाज्ञानकृतैः पापैर्मुच्यन्ते नात्र सम्शयः ॥ 25-46 सालग्रामशिलाचक्रं यस्य तिष्ठन्ति मन्दिरे । तन्मन्दिरगताः सर्वे न पश्यन्ति यमालयम् ॥ 25-47 सालग्रामशिलातोयम् यः पिबेद्बिन्दुमात्रकम् । सोऽपि दोषैर्न लिप्येत नरकेषु न मज्जति ॥ 25-48 सालग्रामशिलाग्रे तु यो वा को वापि भूतले । मृतिं याति स धर्मात्मा सर्वलोकाधिपो भवेत् ॥ 25-49 अहं पशुपतिश्चैव विश्वसृट् सकलामराः । सालग्रामशिलाचक्रे निवसाम यथासुखम् ॥ 25-50 तत्तीर्थं ये नरा राजन्पिबन्त्यनुदिनं सुखम् । सालोक्यं देवतानां तु लभन्ते नात्र संशयः ॥ 25-51 सर्वतीर्थमयी राजन्सर्वदेवमयी ननु । सर्वधर्ममयं सारं सालग्रामशिलामला ॥ 25-52 दर्शनात्स्पर्शनान्नॄणां पूजनात्बन्धनादिभिः । सालग्रामशिला राजन्सर्वपापहरा शुभा ॥ 25-53 पुरुषसूक्तेन मन्त्रेण यः स्नापयति नित्यश । सालग्रामशिलां भूप स गच्छेद्ब्रह्मणः पदम् ॥ 25-54 पुरुषसूक्तविधानेन द्वारवत्याः शिलायुताम् । तुलसीशङ्खपयसा पूजको मामुपैति हि ॥ 25-55 षड्भिः षड्भिश्चतुर्भिश्च चतुर्विंशतिवर्णया । द्विर्द्वयोर्द्विर्द्वितीया च सालग्रामप्रपूजकाः ॥ 25-56 पातकैर्बहुभिः क्रूरैर्जन्मान्तरकृतैरपि । मुक्ता मम पदं यान्ति पुनरावृत्तिवर्जितम् ॥ 25-57 किमत्र बहुनोक्तेन सालग्रामशिलार्चनम् । सदा कुरुष्व हे पार्थ सर्वतीर्थफलं भवेत् ॥ 25-58 गन्धर्वप्रमुखा देवा दिक्पालाश्चप्सरोगणाः । वाच्छन्ति पूजां सततं सालग्रामे भुवःस्थले ॥ 25-59 युधिष्ठिर उवाच सालग्रामस्य गञ्गायास्तीर्थं तीर्थनिषेवितम् । फलभुक्तं विशेषेण श्रुत्वाहं पावनीकृतः ॥ 25-60 त्वत्तोऽहं श्रोतुमिच्छामि भूयः कमललोचन । तीर्थयोरुभयोस्तुल्यं व्रतं यत्तद्वदस्व मे ॥ 25-61 श्रीभगवनुवाच साधु पार्थ महाप्राज्ञ प्रसिद्धोऽसि जगत्त्रये । यस्माद्धर्मे सदा भक्तिर्महतामपि दुर्ल्लभा ॥ 25-62 त्रैकालिकज्ञानविदो मुनयः पूर्णदर्शनाः । एकादशीं प्रशंसन्ति व्रतानामुत्तमं शुभां ॥ 25-63 एकादशीव्रतं पार्थ सर्वेषां पापनाशनम् । सर्वकामप्रदं नॄणां सर्वोपद्रवनाशनम् ॥ 25-64 ब्रह्मक्षत्रविशां चैव शूद्राणां चैव योषितां । मोक्षदं कुर्वतां भक्त्या मम प्रियकरं प्रभो ॥ 25-65 एकादश्यां न मुञ्जीत पक्षयोरुभयोरपि । यदि भुञ्क्ते स पापी स्याद्रौरवं नरकं व्रजेत् ॥ 25-66 उपवासफलं लिप्सुर्जह्याद्भुक्तिचतुष्टयम् । पूर्वापरदिने रात्रावहोरात्रे तु मध्यमे ॥ 25-67 एकादश्यां दिने यस्तु भोक्तुमिच्छामि सुव्रत । स भोक्तुं सर्वपापानि स्पृहयालुर्न संशयः ॥ 25-68 यानि कानि च पापानि ब्रह्महत्यादिकानि च । अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे ॥ 25-69 महापातकयुक्तो वा युक्तो वा सर्वपातकैः । एकादश्यां निराहारः स्थित्वा याति परां गतिम् ॥ 25-70 एकादशी महापुण्या मम प्रियकरा तिथिः । संसेव्या सर्वदा विप्रैः संसारच्छेदलिप्सुभिः ॥ 25-71 स्वर्गमोक्षप्रदा ह्येषा सर्वपापप्रणाशिनी । सर्वसंपत्करी ह्येषा सुकलत्रप्रदायिनी । सुपुत्रदायिनी ह्येषा सर्वविद्याप्रदायिनी ॥ 25-72 बाल्ये वयसि वार्धक्ये यौवने वा नरेश्वर । उपोष्यैकादशीं भक्त्या गमिष्यन्ति दिवं हि ते ॥ 25-73 किमत्र बहुनोक्तेन मोक्षदं पाण्डुनन्दन । तस्मात्त्वं सर्वकालेषु ह्येकादश्यां व्रतं कुरु ॥ 25-74 इति ते कथितं सर्वं पुण्यमेकादशीव्रतम् । यच्छृत्वा सर्वपापेभ्यो मुक्तोऽनन्तम् samushnute ॥ 25-75 February 1, 2009