Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम् - 26

श्रीकृष्णमहिमा

सूत  उवाच  

एवं वदति विप्रेन्द्रा धर्मं कृष्णे जनार्दने     |
आज्ञप्तो बलदेवेन दूतोऽभ्येत्य वचोऽब्रवीत्  ॥   26-1
नम्स्ते सर्वलोकेश वासुदेव जगत्पते ।
शत्रुभिः पीडितान्बन्धून्स्वकीयान्पाहि सुव्रत  ॥  26-2
द्वारवत्युपकण्ठं तु निरुद्धं पौण्ड्रकेण  ते  ॥  26-3
बलेन महता देव सप्तलक्षशतेन हि  |
अहं योद्धाथ वा त्वं वा किं करोमि च तद्वद  ॥  26-4
मन्मुखेन भवानित्थमुक्तस्त्वं सीरपाणिना  |
न शक्यमत्र वस्तुं मे यास्यामि भवदाज्ञया  |
ज्ञातुं तत्रोचितं कार्यं तद्भवान्गन्तुमर्हति  ॥  26-5
एवमुक्तो जगन्नाथः  प्रहृष्टः सर्ववेदिता  |
दूतेन तं सहस्वेति  गाङ्गेयं प्रत्युवाच ह  ॥  26-7
देवव्रत महाभाग श्रूयतां वचनं मम  |
पाण्डूनां त्वं हितार्थाय शेषधर्मं वद प्रभो  ॥  26-8
त्वया नाविदितं  किंचिन्नारदादखिलं श्रुतम्  |
नारदाय मया पूर्वमिमं धर्मं सुविस्तरम्  ॥  26-9
प्रोक्तं सुरनदीतीरे तस्मादेतत्त्वया श्रुतम्  |
तत्सर्वं वद तत्त्वेन पाण्डवेभ्यो बहुश्रुतम्  ॥  26-10
धर्मेण रक्ष तान्सर्वानिमांस्त्वं सततं प्रियान्  |
तव कीर्तिर्भवेच्छुद्धा  लोकेऽद्यापि विसारिणी  |
अस्य शेषं भवान्वेत्ति  पाण्डुपुत्रान्प्रबोधय  ॥  26-11
इत्युक्तो वै जगन्नाथो देवेदेवो यदूत्तमः  |
प्राह धर्मसुतं धीमान्सस्मितं  मितभाषिणम्  ॥  26-12
शृणु पार्थ महाभाग गाङ्गेयोऽयमरिंदम  |
यद्ब्रवीति च तत्सर्वं  तस्मिन्वर्तय  मा शुचः  ॥  26-13
भीष्मस्य चरितं वेद्मि  भक्तो नान्योऽस्ति कश्चन  |
स एवाहं मनस्तापं मुञ्च सत्यव्रतो भव  ॥  26-14
धैर्यं विपदि कर्तव्यमुदये  च क्षमा विभो  |
विक्रमो युधि वै श्रेयान्व्यसनं  च सदा श्रुतौ  ॥  26-15
तस्माद्धर्मे मतिं कृत्वा परं श्रेयो गमिष्यसि  |
वर्तन्तां भ्रातरः सर्वे तवाज्ञां शिरसा ध्रुवम्  ॥  26-16
राज्यं कुरूणां सततं सदा सत्यरतस्य ते  |
भवितव्यं चिरं भोक्तुं विषालं  जितकण्टकम्  ॥  26-17
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः  |
तस्माद्धर्मो मनुष्याणां रक्षिता शिक्षिता सखा  ॥  26-18
परित्राणाय साधूनां विनाशाय च दुष्कृताम्  |
धर्मसम्स्तापनार्थाय संभवामि युगे युगे  ॥  26-18
अदृश्यो धर्मरूपेण पालयामि च धर्मिणम्  |
नाशं करोमि पापानां कर्तारं धर्मनन्दन  ॥  26-19
कृष्णस्य वचनं श्रुत्वा पार्थानामग्रजो विभुः  |
आलिङ्ग्यालिङ्ग्य च पुनर्नत्वा हृदि पुनर्जगौ  ॥  26-20
देवदेवारविन्दाक्ष शत्रूणामन्तकोपम  |
पाहि पाहि जगन्नाथ भक्तानस्मांस्त्वदाश्रयान्  ॥  26-21
तत्र चात्र तवानन्त नास्ति भेदो हि सर्वग  |
वक्तव्यं नास्ति मेऽनन्त सर्वावस्तासु पालय  ॥  26-22

सूत उवाच

तथा करोमित्युक्त्वाथ फल्गुनं मरुतात्मजम्  |
आश्वास्य च यमौ धीमान्प्रतस्थे  द्वारकं  प्रति  ॥  26-23
ब्राह्मणेभ्यो नमस्कृत्य ऋषिभ्यो वेदवादिनाम्  |
भीष्माय kuruv^RiddhAya ययौ द्वारवतीं प्रति  ॥  26-24
मुमुहुः पाण्डवाः सर्वे  विरहाच्छार्ङ्गधन्विनः  |
निश्चेष्टाः सर्व एवैते निधिब्रष्टा यथा नराः  ॥  26-25
क्व पश्यामः क्व यास्यामः कृष्णं कमललोचनम्  |
इति जल्पन्ति ते सर्वे विसृष्टाः प्राणवल्लभाः  ॥  26-26
आनन्दं परमं जग्मुर्यथा बहिस्तथा हृदि  |
दृष्ट्वा हरिं ब्रह्मविदो दीक्षिताः पाण्डूनन्दनाः  ॥  26-27
पशवः पक्षिणश्चैव मृगाद्या ब्राह्मणोत्तमाः  |
अन्धाः एव च दृश्यन्ते पतिहीना यथा स्त्रियः  ॥  26-28
नृपहीनो यथा देशस्तोयहीना  यथा सरित्  |
मित्रहीना यथा लोका मातृहीनो यथा शिशुः  ॥  26-29
विद्याहीनो यथा विप्रो धर्महीनं यथा धनम्  |
अभ्राजमानाः सर्वे ते  पाण्डवाश्च द्विजोत्तमाः  ॥  26-30
दुःखिताः किमिदं चेति स्वप्नं दृष्ट्वेव विस्मिताः  |
गाथा मिथः प्रकुर्वाणास्तत्र तत्र च संस्थिताः  ॥  26-31
तस्मिन्नवसरे देवैरम्बरं समुपागतैः  |
मुक्ता पुष्पमयी वृष्टिः   पपात नृपमूर्धनि  |
यादवेन्द्रस्य सेनासु द्वारवत्यां तु सर्वतः  ॥  26-32
ततो ध्यात्वा हृषीकेशं प्रत्यग्रजलदच्छवीम्  |
नदीसुतं नमस्कृत्य  धर्मसूनुरुवाच ह  ॥  26-37
गाङ्गेय योगिनां श्रेष्ट कृष्णभक्त महामते  |
त्वया वै दर्शनं लब्दमस्माकं  जगतीपतेः ।
अन्यथा दर्शनं तस्य लभ्यते मादृशः कथम् ॥  26-38
अपालयद्यथा धर्मैरस्मान्वै यदुपुंगवः  |
तथैव धर्मश्रवणात्पाहि भागीरथीसुत  ॥  26-39

भीष्म उवाच  

यादवेन्द्रो महायोगी योगेशः सर्वगः प्रभुः  |
तं ध्यात्वा सर्वकालेषु पपात्मापि विमुच्यते  ॥  26-40
स्रष्टा पालयिता हन्ता जगन्मूर्तिरमूर्तिमान्  |
सूर्यमण्डलमध्यस्थः कर्मसाक्षी जगद्गुरुः  ॥  26-41
इन्द्रो वसुश्च रुद्रश्च मारुतो लोकपावनः  |
एतान्कृष्णमयान्विद्धि कर्मकर्तॄन्महामते  ॥  26-42

युधिष्ठिर उवाच  

कृष्णदेहांशभागेषु जज्ञिरे ये नरोत्तमाः  |
ऋषिदेवगणान्राज्ञो वद संप्रति मेऽनघ  ॥  26-43

भीष्म उवाच  

कृष्णांशसंभवान्वक्ष्ये पुण्यश्लोकान्नृपोत्तम  |
तेषां तु स्मृतिमात्रेण सर्वपापक्षयो  भवेत्  ॥  26-44
अत्रिर्वसिष्ठोऽथ  भृगुः पुलस्त्यः पुलहः क्रतुः  |
अङ्गिरा गौतमोऽगस्त्यो सुमतिस्त्वायुरात्मवान्  ॥  26-45
विस्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः  |
रैभ्यो बृहस्पतिर्व्यासो धवनः काश्यपो ध्रुवः  ॥  26-46
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः  |
उशानाथ भरद्वाजो यवक्रीतस्त्रितस्तथा  ॥  26-47
स्थूलाक्षश्च महाकक्षः कण्वो  मेधातिथिः कुशः  |
नारदः पर्वतश्चैव सुशर्मा सोमशर्मवान्  ॥  26-48
मित्रो भृगुः सत्यकीर्तिः शतानन्दः कृतव्रणः  ॥  26-49
जामदग्न्यस्तथा रामः सौम्यः संवर्तकस्तथा  |
मन्वादिस्मृतिकर्तारः कृष्णांशान्विद्धि भारत  ॥  26-50
कृष्णः सर्वगुरुः साक्षाद्भक्तानां हितकृत्प्रियः  |
सर्वगः सर्वभूतात्मा सर्वयोगीश्वरो विभुः  ॥  26-51
आदित्यश्चन्द्रमा राजन्नक्षत्राणि च भूतलम्  |
अमृतं देवतानां च नराणां  च नराधिप  ॥  26-51
पितॄणां  च स्वधा सोमः पशूनां तृणसंचयः  |
पुरुषाणां बलं रूपं धनं विद्या सुखं महत्  ॥  26-52
स्त्रीणां सौन्दर्यसौभाग्यं पातिव्रत्यं परं स्त्रियः  |
यतात्मा मुनयो योगि विबुधाश्चाप्सरोगणाः  |
इन्द्राद्या लोकपालाश्च कृष्णो हि जगतीपतिः  ॥  26-53
यो राजा धर्मवाँल्लोके यादवेन्द्रं तु विद्धि तम्  ॥  26-54
पुराणधर्मशास्त्रेषु निष्ठा यस्य प्रवर्तते  |
तं विद्धि भरतष्रेष्ठ वृष्णीनां पतिमव्ययम्  ॥  26-55
अगोचरोऽव्ययोऽनन्तो महीभर्ता महाद्युतिः  |
तीर्थरूपी शुभाचारस्तदा पुण्यतिथिर्गुरूः  ॥  26-56
मत्स्यः कूर्मवराहश्च नारसिंहश्च वामनः  |
रामो रामश्च कृष्णश्च बौद्ध कल्की कलात्मकः  ॥  26-57
त्रिविक्रमो नरश्चैव नारायणसुरेश्वरो  |
कृतत्रेताद्वापराश्च धर्मनाशकरः कलिः  ॥  26-58
उद्धवो वासुदेवश्च सात्यकिः साम्ब एव च  |
अनिरुद्धो गदश्चैव प्रद्युम्नो लोकनायकः  ॥  26-57
वसुदेवो नन्दगोपो अश्वत्थामा कृपश्च सः  |
द्रोणो भिष्माभिधानोऽहम् कर्णशल्यौ महाबलौ  ॥  26-58
धृष्टद्युम्नः शिखण्डी च द्रौपदी यज्ञसंभवा  |
भीमार्जुनौ यमौ कुन्ती विराटो विदुरस्तथा  |
त्वं च सर्वे नरेन्द्राश्च कृष्ण एव न संशयः  ॥  26-59
भूभारहरणार्थाय  एतान्दृष्ट्वा स्वमायया ।
वसुदेवकुले जातो लोकानुग्रहकाम्यया  |
हरिष्यति  भुवो भारमल्पकाले नृपोत्तम  ॥  26-60
धार्तराष्त्रानिमान्सर्वानन्यान्वै पापकर्मिणः  |
हरिष्यति नृपानद्य त्वदर्थं पाण्डुनन्दन  ॥  26-61
महाभारतनाम्ना  ते महद्युद्धं भविष्यति  |
राजंस्त्वं राज्यलाभाय कृष्णं पूजय भक्तितः  ॥  26-62

वैशंपायन उवाच  

विभूतिं वासुदेवस्य श्रुत्वा प्रीतो महीपतिः  |
युद्धेप्सुभिश्च  भीमाद्यैः सहितो वाक्यमब्रवीत्  ॥  26-63
किं करिष्यति गाङ्गेय कृष्णः कपटवेषधृक्  |
पालयिष्यति नो देवः संहरिष्यति  वा वद  ॥  26-64
भवान्वेत्ति हि तत्स्रवं तस्य भृत्योऽसि  सुव्रत  |
तं ममाचक्ष्व गाङ्गेय पाहि मां शत्रुपीडितम्  ॥  26-65

भीष्म उवाच  

पालयिष्यति धर्मात्मा  कृष्णो युष्मान्न संशयः  |
तस्माद्धर्मे सदा भक्तिर्जायते ते नराधिप  ॥  26-66
धर्मं भजस्व कौन्तेय सत्सङ्गं कुरु सर्वदा  |
तस्य पूजामहोरात्रं कृत्वा सिद्धिं गमिष्यसि  ॥  26-67

युधिष्ठिर उवाच  

धर्मप्रदानि तीर्थानि पुण्यक्षेत्रानि भारत  |
यानि पुण्यप्रदानीह तानि मे परिकीर्तय  ॥  26-68

भीष्म उवाच  

पुरा सनत्कुमारेण  समेत्य गजसाह्नयम्  |
प्रज्ञाचक्षोस्तु गान्धार्या ममापि विदुरस्य च  |
द्रोणस्य सकलं धर्मं प्रोक्तं तेन महात्मना  ॥  26-69   
पुरा भगवता  प्रोक्तं  लोकनाथेन विष्णुना  |
नारदाय ततस्तेन गदितं ब्रह्मसूनवे  |
सनत्कुमारमुनये तस्माच्छ्रुतामिहं मया  ॥  26-70
एवं परंपराप्रोक्तमिमं  धर्मं हि पाण्डव  |
तत्तेऽहं संप्रवक्ष्यामि  यदुसिंहस्य चाज्ञया  ॥  26-71
स वै नारायणो देवः परमात्मा जगत्गुरुः  |
अन्तर्यामी जगत्रूपी वेदराशिरतन्द्रितः  ॥  26-72
तं धात्वा सर्वलोकेषु नत्वा चैव पुनः पुनः  |
प्रवक्ष्यामि कुरुश्रेश्रेष्ठ तदीयं धर्ममुत्तमम्  ॥  26-73

वैशंपायन उवाच  

एवं गदितुमुद्युक्तं  धर्मं धर्मभृतां वराः  |
पाण्डवाः श्रोतुकामास्ते प्रणम्य  निभृता स्थिताः  ॥  26-74
ऋषयो द्विजमुख्यास्श्च दीक्षिता वनवासिनः  |
संप्रहृष्ताः स्थिताः सर्वे श्रोतुं धर्मकथामृतम्  ॥  26-75
कृते दृष्टे श्रुते धर्मे कीर्तिते चानुमोदिते  |
नाशयेत्सर्वपपानि  कृष्ण एव जगन्मयः  ॥  26-76


February 26, 2009