Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् - 26 श्रीकृष्णमहिमा सूत उवाच एवं वदति विप्रेन्द्रा धर्मं कृष्णे जनार्दने । आज्ञप्तो बलदेवेन दूतोऽभ्येत्य वचोऽब्रवीत् ॥ 26-1 नम्स्ते सर्वलोकेश वासुदेव जगत्पते । शत्रुभिः पीडितान्बन्धून्स्वकीयान्पाहि सुव्रत ॥ 26-2 द्वारवत्युपकण्ठं तु निरुद्धं पौण्ड्रकेण ते ॥ 26-3 बलेन महता देव सप्तलक्षशतेन हि । अहं योद्धाथ वा त्वं वा किं करोमि च तद्वद ॥ 26-4 मन्मुखेन भवानित्थमुक्तस्त्वं सीरपाणिना । न शक्यमत्र वस्तुं मे यास्यामि भवदाज्ञया । ज्ञातुं तत्रोचितं कार्यं तद्भवान्गन्तुमर्हति ॥ 26-5 एवमुक्तो जगन्नाथः प्रहृष्टः सर्ववेदिता । दूतेन तं सहस्वेति गाङ्गेयं प्रत्युवाच ह ॥ 26-7 देवव्रत महाभाग श्रूयतां वचनं मम । पाण्डूनां त्वं हितार्थाय शेषधर्मं वद प्रभो ॥ 26-8 त्वया नाविदितं किंचिन्नारदादखिलं श्रुतम् । नारदाय मया पूर्वमिमं धर्मं सुविस्तरम् ॥ 26-9 प्रोक्तं सुरनदीतीरे तस्मादेतत्त्वया श्रुतम् । तत्सर्वं वद तत्त्वेन पाण्डवेभ्यो बहुश्रुतम् ॥ 26-10 धर्मेण रक्ष तान्सर्वानिमांस्त्वं सततं प्रियान् । तव कीर्तिर्भवेच्छुद्धा लोकेऽद्यापि विसारिणी । अस्य शेषं भवान्वेत्ति पाण्डुपुत्रान्प्रबोधय ॥ 26-11 इत्युक्तो वै जगन्नाथो देवेदेवो यदूत्तमः । प्राह धर्मसुतं धीमान्सस्मितं मितभाषिणम् ॥ 26-12 शृणु पार्थ महाभाग गाङ्गेयोऽयमरिंदम । यद्ब्रवीति च तत्सर्वं तस्मिन्वर्तय मा शुचः ॥ 26-13 भीष्मस्य चरितं वेद्मि भक्तो नान्योऽस्ति कश्चन । स एवाहं मनस्तापं मुञ्च सत्यव्रतो भव ॥ 26-14 धैर्यं विपदि कर्तव्यमुदये च क्षमा विभो । विक्रमो युधि वै श्रेयान्व्यसनं च सदा श्रुतौ ॥ 26-15 तस्माद्धर्मे मतिं कृत्वा परं श्रेयो गमिष्यसि । वर्तन्तां भ्रातरः सर्वे तवाज्ञां शिरसा ध्रुवम् ॥ 26-16 राज्यं कुरूणां सततं सदा सत्यरतस्य ते । भवितव्यं चिरं भोक्तुं विषालं जितकण्टकम् ॥ 26-17 धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो मनुष्याणां रक्षिता शिक्षिता सखा ॥ 26-18 परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसम्स्तापनार्थाय संभवामि युगे युगे ॥ 26-18 अदृश्यो धर्मरूपेण पालयामि च धर्मिणम् । नाशं करोमि पापानां कर्तारं धर्मनन्दन ॥ 26-19 कृष्णस्य वचनं श्रुत्वा पार्थानामग्रजो विभुः । आलिङ्ग्यालिङ्ग्य च पुनर्नत्वा हृदि पुनर्जगौ ॥ 26-20 देवदेवारविन्दाक्ष शत्रूणामन्तकोपम । पाहि पाहि जगन्नाथ भक्तानस्मांस्त्वदाश्रयान् ॥ 26-21 तत्र चात्र तवानन्त नास्ति भेदो हि सर्वग । वक्तव्यं नास्ति मेऽनन्त सर्वावस्तासु पालय ॥ 26-22 सूत उवाच तथा करोमित्युक्त्वाथ फल्गुनं मरुतात्मजम् । आश्वास्य च यमौ धीमान्प्रतस्थे द्वारकं प्रति ॥ 26-23 ब्राह्मणेभ्यो नमस्कृत्य ऋषिभ्यो वेदवादिनाम् । भीष्माय kuruv^RiddhAya ययौ द्वारवतीं प्रति ॥ 26-24 मुमुहुः पाण्डवाः सर्वे विरहाच्छार्ङ्गधन्विनः । निश्चेष्टाः सर्व एवैते निधिब्रष्टा यथा नराः ॥ 26-25 क्व पश्यामः क्व यास्यामः कृष्णं कमललोचनम् । इति जल्पन्ति ते सर्वे विसृष्टाः प्राणवल्लभाः ॥ 26-26 आनन्दं परमं जग्मुर्यथा बहिस्तथा हृदि । दृष्ट्वा हरिं ब्रह्मविदो दीक्षिताः पाण्डूनन्दनाः ॥ 26-27 पशवः पक्षिणश्चैव मृगाद्या ब्राह्मणोत्तमाः । अन्धाः एव च दृश्यन्ते पतिहीना यथा स्त्रियः ॥ 26-28 नृपहीनो यथा देशस्तोयहीना यथा सरित् । मित्रहीना यथा लोका मातृहीनो यथा शिशुः ॥ 26-29 विद्याहीनो यथा विप्रो धर्महीनं यथा धनम् । अभ्राजमानाः सर्वे ते पाण्डवाश्च द्विजोत्तमाः ॥ 26-30 दुःखिताः किमिदं चेति स्वप्नं दृष्ट्वेव विस्मिताः । गाथा मिथः प्रकुर्वाणास्तत्र तत्र च संस्थिताः ॥ 26-31 तस्मिन्नवसरे देवैरम्बरं समुपागतैः । मुक्ता पुष्पमयी वृष्टिः पपात नृपमूर्धनि । यादवेन्द्रस्य सेनासु द्वारवत्यां तु सर्वतः ॥ 26-32 ततो ध्यात्वा हृषीकेशं प्रत्यग्रजलदच्छवीम् । नदीसुतं नमस्कृत्य धर्मसूनुरुवाच ह ॥ 26-37 गाङ्गेय योगिनां श्रेष्ट कृष्णभक्त महामते । त्वया वै दर्शनं लब्दमस्माकं जगतीपतेः । अन्यथा दर्शनं तस्य लभ्यते मादृशः कथम् ॥ 26-38 अपालयद्यथा धर्मैरस्मान्वै यदुपुंगवः । तथैव धर्मश्रवणात्पाहि भागीरथीसुत ॥ 26-39 भीष्म उवाच यादवेन्द्रो महायोगी योगेशः सर्वगः प्रभुः । तं ध्यात्वा सर्वकालेषु पपात्मापि विमुच्यते ॥ 26-40 स्रष्टा पालयिता हन्ता जगन्मूर्तिरमूर्तिमान् । सूर्यमण्डलमध्यस्थः कर्मसाक्षी जगद्गुरुः ॥ 26-41 इन्द्रो वसुश्च रुद्रश्च मारुतो लोकपावनः । एतान्कृष्णमयान्विद्धि कर्मकर्तॄन्महामते ॥ 26-42 युधिष्ठिर उवाच कृष्णदेहांशभागेषु जज्ञिरे ये नरोत्तमाः । ऋषिदेवगणान्राज्ञो वद संप्रति मेऽनघ ॥ 26-43 भीष्म उवाच कृष्णांशसंभवान्वक्ष्ये पुण्यश्लोकान्नृपोत्तम । तेषां तु स्मृतिमात्रेण सर्वपापक्षयो भवेत् ॥ 26-44 अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमोऽगस्त्यो सुमतिस्त्वायुरात्मवान् ॥ 26-45 विस्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः । रैभ्यो बृहस्पतिर्व्यासो धवनः काश्यपो ध्रुवः ॥ 26-46 दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः । उशानाथ भरद्वाजो यवक्रीतस्त्रितस्तथा ॥ 26-47 स्थूलाक्षश्च महाकक्षः कण्वो मेधातिथिः कुशः । नारदः पर्वतश्चैव सुशर्मा सोमशर्मवान् ॥ 26-48 मित्रो भृगुः सत्यकीर्तिः शतानन्दः कृतव्रणः ॥ 26-49 जामदग्न्यस्तथा रामः सौम्यः संवर्तकस्तथा । मन्वादिस्मृतिकर्तारः कृष्णांशान्विद्धि भारत ॥ 26-50 कृष्णः सर्वगुरुः साक्षाद्भक्तानां हितकृत्प्रियः । सर्वगः सर्वभूतात्मा सर्वयोगीश्वरो विभुः ॥ 26-51 आदित्यश्चन्द्रमा राजन्नक्षत्राणि च भूतलम् । अमृतं देवतानां च नराणां च नराधिप ॥ 26-51 पितॄणां च स्वधा सोमः पशूनां तृणसंचयः । पुरुषाणां बलं रूपं धनं विद्या सुखं महत् ॥ 26-52 स्त्रीणां सौन्दर्यसौभाग्यं पातिव्रत्यं परं स्त्रियः । यतात्मा मुनयो योगि विबुधाश्चाप्सरोगणाः । इन्द्राद्या लोकपालाश्च कृष्णो हि जगतीपतिः ॥ 26-53 यो राजा धर्मवाँल्लोके यादवेन्द्रं तु विद्धि तम् ॥ 26-54 पुराणधर्मशास्त्रेषु निष्ठा यस्य प्रवर्तते । तं विद्धि भरतष्रेष्ठ वृष्णीनां पतिमव्ययम् ॥ 26-55 अगोचरोऽव्ययोऽनन्तो महीभर्ता महाद्युतिः । तीर्थरूपी शुभाचारस्तदा पुण्यतिथिर्गुरूः ॥ 26-56 मत्स्यः कूर्मवराहश्च नारसिंहश्च वामनः । रामो रामश्च कृष्णश्च बौद्ध कल्की कलात्मकः ॥ 26-57 त्रिविक्रमो नरश्चैव नारायणसुरेश्वरो । कृतत्रेताद्वापराश्च धर्मनाशकरः कलिः ॥ 26-58 उद्धवो वासुदेवश्च सात्यकिः साम्ब एव च । अनिरुद्धो गदश्चैव प्रद्युम्नो लोकनायकः ॥ 26-57 वसुदेवो नन्दगोपो अश्वत्थामा कृपश्च सः । द्रोणो भिष्माभिधानोऽहम् कर्णशल्यौ महाबलौ ॥ 26-58 धृष्टद्युम्नः शिखण्डी च द्रौपदी यज्ञसंभवा । भीमार्जुनौ यमौ कुन्ती विराटो विदुरस्तथा । त्वं च सर्वे नरेन्द्राश्च कृष्ण एव न संशयः ॥ 26-59 भूभारहरणार्थाय एतान्दृष्ट्वा स्वमायया । वसुदेवकुले जातो लोकानुग्रहकाम्यया । हरिष्यति भुवो भारमल्पकाले नृपोत्तम ॥ 26-60 धार्तराष्त्रानिमान्सर्वानन्यान्वै पापकर्मिणः । हरिष्यति नृपानद्य त्वदर्थं पाण्डुनन्दन ॥ 26-61 महाभारतनाम्ना ते महद्युद्धं भविष्यति । राजंस्त्वं राज्यलाभाय कृष्णं पूजय भक्तितः ॥ 26-62 वैशंपायन उवाच विभूतिं वासुदेवस्य श्रुत्वा प्रीतो महीपतिः । युद्धेप्सुभिश्च भीमाद्यैः सहितो वाक्यमब्रवीत् ॥ 26-63 किं करिष्यति गाङ्गेय कृष्णः कपटवेषधृक् । पालयिष्यति नो देवः संहरिष्यति वा वद ॥ 26-64 भवान्वेत्ति हि तत्स्रवं तस्य भृत्योऽसि सुव्रत । तं ममाचक्ष्व गाङ्गेय पाहि मां शत्रुपीडितम् ॥ 26-65 भीष्म उवाच पालयिष्यति धर्मात्मा कृष्णो युष्मान्न संशयः । तस्माद्धर्मे सदा भक्तिर्जायते ते नराधिप ॥ 26-66 धर्मं भजस्व कौन्तेय सत्सङ्गं कुरु सर्वदा । तस्य पूजामहोरात्रं कृत्वा सिद्धिं गमिष्यसि ॥ 26-67 युधिष्ठिर उवाच धर्मप्रदानि तीर्थानि पुण्यक्षेत्रानि भारत । यानि पुण्यप्रदानीह तानि मे परिकीर्तय ॥ 26-68 भीष्म उवाच पुरा सनत्कुमारेण समेत्य गजसाह्नयम् । प्रज्ञाचक्षोस्तु गान्धार्या ममापि विदुरस्य च । द्रोणस्य सकलं धर्मं प्रोक्तं तेन महात्मना ॥ 26-69 पुरा भगवता प्रोक्तं लोकनाथेन विष्णुना । नारदाय ततस्तेन गदितं ब्रह्मसूनवे । सनत्कुमारमुनये तस्माच्छ्रुतामिहं मया ॥ 26-70 एवं परंपराप्रोक्तमिमं धर्मं हि पाण्डव । तत्तेऽहं संप्रवक्ष्यामि यदुसिंहस्य चाज्ञया ॥ 26-71 स वै नारायणो देवः परमात्मा जगत्गुरुः । अन्तर्यामी जगत्रूपी वेदराशिरतन्द्रितः ॥ 26-72 तं धात्वा सर्वलोकेषु नत्वा चैव पुनः पुनः । प्रवक्ष्यामि कुरुश्रेश्रेष्ठ तदीयं धर्ममुत्तमम् ॥ 26-73 वैशंपायन उवाच एवं गदितुमुद्युक्तं धर्मं धर्मभृतां वराः । पाण्डवाः श्रोतुकामास्ते प्रणम्य निभृता स्थिताः ॥ 26-74 ऋषयो द्विजमुख्यास्श्च दीक्षिता वनवासिनः । संप्रहृष्ताः स्थिताः सर्वे श्रोतुं धर्मकथामृतम् ॥ 26-75 कृते दृष्टे श्रुते धर्मे कीर्तिते चानुमोदिते । नाशयेत्सर्वपपानि कृष्ण एव जगन्मयः ॥ 26-76 February 26, 2009